Bharat-NanoBEIR
Collection
Indian Language Information Retrieval Dataset
•
286 items
•
Updated
_id
stringlengths 6
8
| text
stringlengths 76
9.73k
|
---|---|
MED-10 | अद्यतनानि अध्ययनानि सूचितानि यत् हृदय-रक्त-संक्रमणाय मृत्युः रोक्न स्टैटिन-औषधि-समूहः स्तन-कान्सरस्य पुनरावृत्तिः विलम्बयितुं वा रोक्न शक्नोति, किन्तु रोग-विशिष्ट-मृत्यु-संक्रमणे प्रभावः अस्पष्टः वर्तते । वयम् स्तनकर्करोगादि रोगिणां जनसङ्ख्या- आधारितसमूहस्य स्तनादि- कर्करोगादि- मृत्युः प्रति आकलनम् अकुर्वन् । अध्ययनसमूहः १९९५- २००३ यावत् फिनल्याण्ड् देशे स्तनकर्करोगाः नवनिष्कर्षः प्राप्ताः सर्वे जनाः (३१,२३६ प्रकरणानि) आसन् । रोगनिदानपूर्वं च स्तैटिनप्रयोगस्य सूचनां राष्ट्रीयं औषधनिर्देशपत्रं डाटाबेसात् प्राप्ताः । वयम् कोक्स्-प्रमाणात्मक-प्रतिकूल-प्रतिकूल-प्रकरणस्य उपयोगेन स्टैटिन-प्रयोगेषु मृत्यु-संख्येय-अनुमानं कृतवन्तः। ४,१५१ जनाः स्टैटिनं उपयुज्यमानाः आसन् । निदानात् ३.२५ वर्षानन्तरं (०.०८- ९.० वर्षानां मध्यमे) ६,०११ जनाः मृताः, यैः मध्ये ३,६१९ (६०.२%) जनाः स्तनकर्करोगेन मृताः। वयस्य, ट्युमरविशेषणस्य, तथा उपचारस्य च चयनस्य समायोजनानन्तरं, स्तातिनस्य उपचाराय स्तनकर्करोगस्य मृत्युः न्यूनः अभवत् (HR 0. 46; 95% CI 0. 38- 0. 55; HR 0. 54; 95% CI 0. 44- 0. 67) । रोगनिदानानन्तरं स्टैटिनप्रयोगेण जोखिमस्य घटः स्वस्थ- अनुयायीनां पक्षपातेन प्रभावितः आसीत्; अर्थात्, कर्करोगादि- रोगिणां मृत्युः अधिकं सम्भाव्यत्वात् स्टैटिनप्रयोगं निरस्तम्, यतः सम्बद्धता स्पष्टतया मात्रा- आश्रितं न आसीत्, तथा च न्यून- मात्रा/ अल्प- काल- उपयोगे एव अवलोकितः आसीत् । पूर्व- निदानपूर्व स्टैटिनप्रयोगेषु जीवन्मुक्तस्य लाभस्य मात्रा- काल- निर्भरता च एकं सम्भाव्य कारणप्रभावं सूचयति यत् स्तनकर्करोगादिषु रोगिणां जीवन्मुक्तेषु स्टैटिनानां प्रभावस्य परीक्षणं क्लिनिकलपरीक्षणस्य माध्यमात् अन्वेषणं करणीयम् । |
MED-118 | अस्य अध्ययनस्य लक्ष्यम् आसीत् ५९-नक्षत्रेषु मानवदूधस्य नमुनासु ४-नॉनिल्फेनोलस्य (NP) तथा ४-ऑक्टाइलफेनोलस्य (OP) सांद्रतायाः निर्धारणम् तथा मातृजनसंख्यायाः तथा आहारस्य च अभ्यासाः च समाविष्टेन संबंधितानां कारकोणां परीक्षणम् । तयोः मध्यस्थं मात्रां उपभोगयन् स्त्रियाः ओप्-सङ्केन्द्रं (0. 98) एनजी/जी, न्यूनं मात्रां उपभोगयन् स्त्रियाः (0. 39 एनजी/जी) (पी < 0. 05) इति अपेक्षायां लक्षणीयतया अधिकं आसीत् । आयुः शरीरमासा सूचकाङ्कश्चिन्त्य पूर्वं ओपी- साङ्केतिकं प्रभावं कुक्कुटादि तैलस्य (बीटा = ०.६२, पी < ०.०१) तथा मत्स्यतेलस्य (बीटा = ०.३९, पी < ०.०१) उपभोगेन लक्षणीयतया संबद्धम् आसीत् । मत्स्यतेलस्य कप्पुलाः (बेटा = ०.३८, पी < ०.०१) तथा मत्स्यप्रक्रिया उत्पादनाः (बेटा = ०.५९, पी < ०.०१) अपि एनपी- एकाग्रतायाः सह महत्त्वपूर्णं सम्बन्धम् आसीत् । कारकविश्लेषणात् खाद्यतेलस्य तथा प्रसंस्कृतमांसस्य उत्पादानां आहारप्रकरणं मानवस्य दुग्धस्य ओपी-संख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्ये एनपी/ओपी-प्रसारणेभ्यः शिशुभ्यः संरक्षणं कर्तुम् स्तनपानं ददाति माताभ्यः आहारस्य प्रस्तावः करणीयः। २०१० एल्सेवियर लिमिटेड सर्वाधिकारः सुरक्षितः। |
MED-306 | सततप्रदर्शनपरीक्षायां (सीपीटी) हिट रिएक्सन टाइम लेटेन्सि (एचआरटी) दृश्यसूचनाप्रक्रियायाः गतिं मापयति । परीक्षणस्य आरम्भात् समयस्य आधारतः विभिन्निः न्युरो-सायकोलॉजिकल कार्याणि सम्बद्धानि भवितुं शक्नुवन्ति, अर्थात् प्रथमतः अभिमुखता, शिक्षणम्, अभ्यस्तता, ततः संज्ञानात्मकप्रक्रिया, केन्द्रितध्यानम्, अन्ततः च प्रबलतया ध्यानम् । पूर्वजन्मावस्थायां मेथिलमर्कुरी- प्रदर्शनेन प्रतिक्रियाकालस्य (RT) विलम्बः वर्धते । अतः वयं १४ वर्षस्य आयुः पर्यन्तम् त्रयः विभिन्निः कालान्तराणि कृत्वा मेथिलमर्कुरी-प्रकाशनस्य माध्यमिक-एच.आर.टी. सह सम्बन्धस्य अध्ययनं कृतवन्तः । कुलम् ८७८ किशोरैः (जन्मसमूहस्य ८७% सदस्यैः) सीपीटी पूर्णम् अभवत् । आरटी लात्तेन्सीः १० मिन्टेभ्यः रिकर्डिन् आसीत्, दृश्य लक्ष्यानि १००० मिन्सेट् अन्तरालेषु प्रदत्तानि। भ्रमितकर्तृकसंयोजनेन पश्चात्, प्रतिगमनसङ्ख्यकानाम् अनुक्रमणेन दर्शितम् यत् सीपीटी-आरटी परिणामः प्रसवपूर्व मेथिलमर्कुयस्य प्रदर्शनात् बायोमार्करैः सह तेषां सम्बन्धे भिन्नः आसीत् । प्रथमेषु द्वयोः मिनिट्-षु, औसत एचआरटी मेथिलमर्कुयिसंबन्धे दुर्बलः आसीत् (बीटा (एसई) प्रदर्शने दशगुणं वृद्धिः, (३.४१ (२.०६)) । ३-६ मिनिट्-पर्यन्तं अन्तराले (६.१० (२.१८)) सः प्रबलः आसीत्, तथा परीक्षणस्य आरम्भात् ७-१० मिट्-भ्यः (७.६४ (२.३९)) सः प्रबलः आसीत् । यदा साध्याः प्रतिक्रियायाः समयः तथा उङ्गुलस्य स्पर्शस्य गतिः सह-परिवर्तिकाः इव मॉडलेषु समाविष्टः जातः तदा इदम् स्वरूपं अपरिवर्तितम् आसीत् । जन्म पश्चात् मेथिल- मर्क्युरी- उत्सर्जनं परिणामं न प्रभावितवान् । अतः एतेन निष्कर्षैः सूचितम् अस्ति यत् न्युरो- साइकोलोजीयाः क्षेत्रे दीर्घकालं ध्यानं विशेषेण विकासकालस्य मेथिल- मर्क्युरी- प्रदर्शनेन सह असुरक्षितम् अस्ति, यस्मात् इदम् सूचितम् अस्ति यत् सम्प्रति अग्रभागस्य कार्यस्य विकारः सम्भवति । अतः यदा सी.पी.टी. प्रतिवेदनं न्यूरोटोक्सिसिटीयाः सम्भाव्य मापने प्रयोगं क्रियते तदा परीक्षणस्य परिणामं परीक्षणस्य आरम्भात् कालान्तरे एव विश्लेषणं करणीयम् न तु समग्रं औसतं प्रतिक्रियाकालम्। |
MED-330 | आहारात् अत्यधिकं फास्फोरस- रसाः स्वस्थानां व्यक्तानां हृदयरोगाणां जोखिमं वर्धयन्ति, अपि च दीर्घकालं वृक्क- रोगाणां रोगिणां, किन्तु अस्य जोखिमस्य अधः स्थिते यन्त्रणाः पूर्णतया न ज्ञायन्ते । भोजनानन्तरं अतिफसफैटेमिया अन्तःस्थलया विकारः उत्प्रेक्ष्यत इति निर्धारयितुं, वयं अन्तःस्थलया कार्यस्य अन्तःस्थलया च परिकल्पनेषु फसफोरस-भारस्य तीव्रप्रभावं अन्वेषणं कृतवन्तः। गोमृगस्य आर्थिक अन्तःस्थिकाः कोषिकाः फास्फोरसयुक्ताः अभवन्, अतः तादृशानां प्रतिक्रियाशीलानां ऑक्सीजनप्रजातिनां उत्पादनं वर्धितम्, यानि सोडियम- आश्रितानां फास्फोरसवाहकानां मार्गेण फास्फोरसप्रवाहः अवलम्बितः आसीत्, तथा अन्तःस्थिकायाः नाइट्रिक- ऑक्साइड- सिंथेसस्य अवरोधात्मक- फास्फोरिलिटेशनद्वारा नाइट्रिक- ऑक्साइडस्य उत्पादनं घटितम् । फॉस्फोरस- लोडः चक्कीनां एअर्टिक- रिंग्स् अन्तोथिल- आश्रित- वासोडिलेटेशनम् अवरोधयति । ११ स्वस्थपुरुषेषु द्विगुणं अन्धाम् क्रॉसओव्हर- अध्ययनम् कृतम्, अस्मिन् समये भोजनं ४०० मिग्रस् अथवा १२०० मिग्रस् फॉस्फोरस् युक्तम् आसीत्, भोजनात् पूर्वम् च २ घन्टेभ्यः पश्चाद् च श्लेष्मधमनीयाः प्रवाह- मध्यस्थतायुक्तं विस्तारं मापितम् । आहारात् उच्चं फॉस्फोरसभारं २ घटे सीरम फॉस्फोरसस्य वृद्धिं कृतवान्, तथा प्रवाह- मध्यस्थित- विसर्जनाय लक्षणीयम् घटः अभवत् । प्रवाह-मध्यस्थता-विस्तारः सीरम-फस्फोरस-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय सर्वेषां निष्कर्षानां आधारं अस्ति यत् तीव्र- भोजनानन्तरम् अतिफस्फातिमियायाः कारणात् इन्दोथिलियल् विकारः सीरम- फास्फोरस् स्तरः हृदय- रक्त- वाष्प- रोग- वध- जोखिमयोः सम्बन्धे योगदानं ददाति । |
MED-332 | अस्मिन् समीक्षायां सामान्यजनसङ्ख्यायाः वृषण-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त- अध्ययनैः अधिकं प्रतीयते यत् स्वस्थजनानां पोषकद्रव्याणां आवश्यकतायाः अतिरेकेण फास्फोरसस्य सेवनं फास्फेटः, कैल्शियमः, विटामिनः च हर्मोनल-नियन्त्रणं महत्त्वपूर्णरूपेण विघटयति, यस्मात् खनिजानां चयापचयस्य विकारः, रक्तवाहिनी-कल्शिकीकरणम्, गुर्देषु कार्यस्य विकारः, अस्थि-क्षयम् च भवति । अपि च, वृहत् महामारीविज्ञानस्य अध्ययनं सूचितं यत् सामान्यपरिमाणस्य अन्तर्गतस्य सीरम फॉस्फेट्- स्तरस्य मृगौला- रोगस्य प्रमाणं विना स्वस्थजनसमूहस्य हृदयरोगस्य (CVD) जोखिमः सह संबद्धः अस्ति । तथापि, अध्ययनस्य स्वरूपस्य कारणात् तथा पोषकद्रव्याणां सङ्कलनस्य डाटाबेस् मध्ये असिद्धतायाः कारणात् क्वचित् अध्ययनं उच्च आहारयुक्तं फॉस्फोरसस्य सेवनं सीरम फॉस्फेट्-सङ्ख्यायां मृदुतरं परिवर्तनं कृतम् । यद्यपि फास्फोरः एकः आवश्यकः पोषकद्रव्यः अस्ति, तथापि अतिरेकेण तस्य संबन्धः ऊतकेषु क्षतिः भवति, यतोहि बाह्यकोशिकी फास्फारेण अन्तःस्राव-प्रक्रियायाः नियमनं भवति, विशेषतया फाइब्रोग्रस्स्स्स् वृद्धि-कारकः २३ तथा परा- थायराइड-हार्मोनस्य स्राव-प्रक्रिया च भवति । आहारात् उच्चतरं फास्फोरस- रसायनं येषां हार्मोनानां विकृत- विनियमनं करोति, ते मूत्र- अपयशम्, हृदय- रोग- व्याधिम्, अस्थि- क्षयम् च कर्तुं शक्नुवन्ति । यद्यपि देशे सर्वेषु सर्वेषु phosphorus उपभोगः नित्यं न्यूनं जातः, तथापि विशेषरूपेण रेस्तरां भोजनं, फास्ट फूडं, तथा सुलभ-भोजनं च अतिप्रक्रियायुक्तानां खाद्यानां उपभोगस्य परिणामतः phosphorus उपभोगः वर्धते। खाद्यप्रक्रियायां फॉस्फोरसयुक्तानां अवयवानां वर्धमानः संचयः, पोषकद्रव्याणां आवश्यकतायाः अतिरिच्यते, अतः फॉस्फोरसस्य सेवनस्य सम्भावितविषाक्ततायाः विषये अद्य यत् प्रमाणं प्राप्नोति, तत् अनुसृत्य अन्वेषणं कर्तुम् अर्हति । |
MED-334 | ध्येयः - वनस्पतिभोजनानां मध्ये, धान्यभोजनानि, फलानि, बीजानि च फास्फोरसस्य (P) महत्त्वपूर्णं स्रोतसं वर्तते। एतेषु खाद्यपदार्थासु पी- सामग्रीः, पी- अवशोषणशीलता च वर्तमानसूत्रेण न विद्यते । आहारस्य विट्रो- पचायमानः पी (डीपी) सामग्रीयाः मापनं पी- पचायमानतायाः प्रतिबिम्बं कर्तुं शक्नोति । अस्य अध्ययनस्य उद्देशः च्छिन्नानां आहारानां कुल- फास्फोरस- (टीपी) तथा डीपी- सामग्रीयाः मापनं, विभिन्नानां आहारानां मध्ये टीपी, डीपी, टीपी- प्रति डीपी- अनुपातयोः मात्रायाः तुलनाः च आसीत् । पद्धतिः - २१ वनस्पतिजन्य खाद्यपदार्थानां च टीपी, डीपी च सामग्रीं इण्डक्टिवेल्ल्ल्-कप्ल्ड् प्लाज्मा ओप्टिकल इमिशन स्पेक्ट्रोमेट्रीद्वारा मापितम् । डीपी-विश्लेषणात् पूर्वं पी-विश्लेषणात् पूर्वं जठरे जठरस्य समानरूपेण एनजाइमेटिकल्पेन नमुनाः विसर्जनीयानि आसन् । देशेषु सर्वाधिकप्रसिद्धं ब्रान्ड् विश्लेषणार्थं चयनितम् । परिणामः - टीपी (667 mg/100 g) -मात्रायाः सर्वाधिकं अंशं तिलबीजाः, तिलबीजाः च, तिलबीजाः च, तिलबीजाः च, तिलबीजाः च, तिलबीजाः च, तिलबीजाः च, तिलबीजाः च, तिलबीजाः च, तिलबीजाः च, तिलबीजाः च, तिलबीजाः च, तिलबीजाः च, तिलबीजाः च, तिलबीजाः च, तिलबीजाः च, तिलबीजाः च, तिलबीजाः च, तिलबीजाः च, तिलबीजाः च, तिलबीजाः च, तिलबीजाः च, तिलबीजाः च, तिलबीजाः च, तिलबीजाः च, तिलबीजाः च, तिलबीजाः च, तिलबीजाः च, तिलबीजाः च, तिलबीजाः च, तिलबीजाः च, तिलबीजाः च, तिलबीजाः च, तिलबीजाः च, तिलबीजाः च। कोला-पानं बीयरं च, डीपी-टीपी-संख्येय-प्रतिशतम् ८७-१००% (13 to 22 mg/100 g) आसीत् । धान्यद्रव्याणां उत्पादनेषु सर्वाधिकं टीपी (TP) सामग्री (२१६ mg/100 g) तथा डीपी (DP) अनुपातं (१००%) औद्योगिकमफिनमध्ये अस्ति, येषु सोडियमफॉस्फेटः खमीरकारकत्वेन विद्यमानः अस्ति । फलानि मध्ये औसततः 83 mg/100 g (38% TP) DP अस्ति । निष्कर्षः पी-रसायनस्य अवशोषणं विभिन्नानां वनस्पतिभक्षणाणां मध्ये भिन्नं भवति । उच्चतरं टीपी-द्रव्यमस्ति तथापि, कषायपानाः पी-द्रव्याणां अपेक्षाकृतं न्यूनं स्रोतकं भवितुं शक्नुवन्ति । फॉस्फेट-अतिरिक्तद्रव्येषु खाद्यपदार्थानां मध्ये डीपी-प्रमाणं उच्चं भवति, यस्मात् पी-अतिरिक्तद्रव्येभ्यः पी-द्रव्येभ्यः प्रभावीतया अवशोषणं भवति इति पूर्वं निष्पन्नं निष्कर्षं समर्थितम् । Copyright © 2012 नॅशनल किडनी फाउंडेशन, इंक. एल्सेवियर इंक.द्वारा प्रकाशितम्। सर्वाधिकारः सुरक्षितः। |
MED-335 | ध्येयः - मांसं दुग्धं च आहारात् फॉस्फोरस् (P) तथा प्रोटीनस् य महत् स्रोतस् य सम्पत्तयः सन्ति। पी-अभिव्यञ्जनानां प्रयोगः प्रोसेस्ड चीस् तथा मांस-उत्पादनेषु सामान्यः वर्तते । आहारस्य विट्रो-अवशोषणीय-फस्फोरस-सम्बन्धस्य मापनं पी-रसायनस्य शोषणं प्रतिपादयितुं शक्नोति । अस्य अध्ययनस्य उद्देश्यः चिते मांस-दूध-उत्पादनेषु कुल-फस्फोरस-सम्बन्धस्य च डीपी-सम्बन्धस्य मापनम्, टीपी-सम्बन्धस्य च तुलनाम्, विभिन्न-आहारानां मध्ये डीपी-सम्बन्धस्य च अनुपातम् च आसीत् । पद्धतिः २१ मांस- दुग्ध- उत्पादानां टीपी- डीपी- सामग्रीः इण्डक्टीवेल्ल्- कप्ल्ड् प्लाज्मा ओप्टिकल इमिश्न स्पेक्ट्रोमेट्री (आईसीपी-ओईएस) द्वारा मापितः । डीपी-विश्लेषणस्य कृते, नमुनाः एन्जाइमेटिकल्पेन, तत्त्वतः, यथा विश्लेषणपूर्वं अन्ननलस्य मार्गे विसर्जितः जातः। अस्मिन् देशे मांस-दुग्ध-उत्पादनेषु सर्वाधिकप्रसिद्धेः राष्ट्रीय-ब्राण्डः विवक्षितः। परिणामः - प्रक्रियित-पीनर-पीनर-पीनर-पीनर-पीनर-पीनर-पीनर-पीनर-पीनर-पीनर-पीनर-पीनर-पीनर-पीनर-पीनर-पीनर-पीनर-पीनर-पीनर-पीनर-पीनर-पीनर-पीनर-पीनर-पीनर-पीनर-पीनर-पीनर-पीनर-पीनर-पीनर-पीनर-पीनर-पीनर-पीनर-पीनर-पीनर-पीनर-पीनर-पीनर-पीनर-पीनर-पीनर-पीनर-पीनर-पीनर-पीनर-पीनर-पीनर-पीनर-पीनर-पीनर-पीनर-पीनर-पीनर-पीनर-पीनर-पीनर-पीनर-पीनर-पीनर-पीनर-पीनर-पीनर-पीनर-पीनर-पीनर-पीनर-पीनर-पीनर-पीनर-पीनर-पीनर पिष्ट्वा च शीतलेखायां टीपी-डीपी-द्रव्यस्य मात्रा पनीरेषु तु न्यूनम् आसीत् । कुक्कुटं, पोर्कं, गोमांसं, इंद्रधनुषं च टीपीयाः समानं मात्राम् अकरोत्, किन्तु तेषां डीपी-सम्हितेषु किंचित् अधिकं भिन्नता लब्धम् । निष्कर्षः पी-अभिव्यञ्जनयुक्तानां खाद्यपदार्थानां मध्ये पी-अभिव्यञ्जनस्य उच्चः अंशः अस्ति । अस् माकं अध्ययनं पुष्टिं करोति यत् पक्वादि-प्रथिनाम् च मांसम् कृतीकृतम् वा कठोरम् पनीरं, ससज्जां, शीत-काष्ठ-भक्ष्यं च कम् अपि नीचतरम् अस्ति, यतोहि तेषां पी-प्रोटीन-सम्बन्धः नीचतरः अस्ति, तथा ताम् अपि सोडियम-सम्बन्धः अपि न्यूनः अस्ति । प्राणिजातस्य खाद्यपदार्थानां मध्ये पी-अवशोषणं, यथा, फलपक्वजन्तुषु, उत्तमं भवति इति पूर्वं प्राप्तं निष्कर्षं अस्य परिणामः समर्थनयति । Copyright © 2012 नॅशनल किडनी फाउंडेशन, इंक. एल्सेवियर इंक.द्वारा प्रकाशितम्। सर्वाधिकारः सुरक्षितः। |
MED-398 | सारः ग्रेप् फ्रुट् इति विश्वव्यापीयाः प्रसिद्धः, स्वादुयुक्तः, पोषक-फलः च अस्ति । तथापि गतदशवर्षाणि यावत् जीवचिकित्सायाः प्रमाणं प्रतीयते यत् ग्रैप् फ्रुट् वा अस्य रसस्य उपभोगः औषधानां परस्परसम्बन्धेन सह संबद्धः अस्ति, यानि किञ्चित् प्रकरणानि घातकानि अपि अभवन् । द्राक्षाफल- प्रेरितं औषध- परस्परक्रिया एकाकी अस्ति यत् अत्र सायटोक्रोम P450 एंजाइम् CYP3A4 इत्यनेन सह- उपभोगः भवति, यः सामान्यतया विहितानां औषधानां ६०% - पतेषु च अपि च अन्य औषध- परिवहनप्रोटिन्स् यथा P- ग्ल्यकोप्रोटीनं, कार्बनिक- कटिओन् परिवहनप्रोटिन्स् च, ये सर्वे आंतरे व्यक्तः भवन्ति, । तथापि, क्लिनिकल- परिस्थानां प्रति ग्रेप्- फ्रुट्- औषध- परस्परक्रियायाः प्रभावः पूर्णतया निर्धारितः न अस्ति, यतः बहुधा प्रकरणेषु सूचना न प्राप्नोति । ननु च, अण्डालस्य समृद्धः फ्लेवोनोइडः मधुमेहः हृदयविकाराः च रोगाणां उपचारार्थं लाभकारी इति ननु ज्ञातम् । अयं सम्भावितस्फोटकविषयः अत्र समीक्षायाम् अस्ति । |
MED-557 | किशोरयुवतीनां अल्पकालिन-अवकाश-विद्यालयेषु पुनः-आवर्तीनां कारणं तथा प्रजनन-युगस्य स्त्रियोः सामान्यं समस्या च डिसमेनोरिया वर्तते । अस्मिन् विषममनुष्ठानाय जोखिमम् अस्ति यत् नपुंसकत्वम्, प्रचुरमात्रायाः मासिकधर्मः, धूम्रपानम्, अवसादः च। अनुभवजन्यचिकित्सायाः आरम्भः सामान्यतया पीडायुक्ताः मासिकधर्मस्य इतिहासस्य, तथा च नकारात्मकं शारीरिकपरीक्षणस्य आधारतः कर्तुं शक्यते । नन्- स्टेरयड्- एस् इन्फ्लेमेटरी औषधयः प्राथमिक- डिसमेनोरेयाया रोगिणां प्रारंभीय उपचारस्य विकल्पः । मौखिकं गर्भनिरोधकं डेपो- मेड्रक्सिप्रोग्सेरोन एसीटेटं च अपि विचार्यन्ते । यदि वेदनायाः निवारणम् अपर्याप्तं भवति, तर्हि दीर्घकालिन- गर्भनिरोधक- औषधानां अथवा गर्भनिरोधक- पिल्लां अन्तः- योनि- मार्गतः उपयोक्तुं विचारयितुं शक्यते । स्त्रीणां कृते, येषु हार्मोनल-प्रतिषेधाः न भवितुम् इच्छन्ति, स्थूल-उष्णतायाः उपयोगः, जापानी-वृक्ष-उपचारः तोकि-शकुयाकु-सानः, तियामिन-विटामिन-ई-मत्स्य-तेल-पूरकानि, कम-मृदुः शाकाहारी आहारः, आकुप्रेशर-चिकित्सा च लाभप्रदानि सन्ति। यदि अस्मिन् पद्धतिषु कस्यचित् अपि विषमनुष्ठानस्य नियंत्रणं न भवति, तर्हि श्रोणि- अल्ट्रासोनोग्राफी (pelvic ultrasonography) क्रियते, तथा विषमनुष्ठानस्य द्वितीयकस्य कारणस्य निष्कासनार्थं लैप्रोस्कोपी (laparoscopy) कृते निर्देशः विचारणीयः। तीव्रं अपां प्राथमिकं डिस्मेनोरेयायां स्त्रियां गर्भधारणस्य अन्यः सुरक्षितः विकल्पः पारलौहिकः विद्युत्- नर्म- उत्तेजना, एक्यूपंक्चर, निफेडिपाइन, टर्बुटालिन इत्येतेषु वर्तते । अन्यथा डाणजोल- वा ल्युप्रोलिड- औषधानां प्रयोगः, क्वचित् गर्भाशय- विच्छेदनम् च विचारणीयम् । शल्यक्रियायाम् शल्यक्रियायाम् शल्यक्रियायाम् शल्यक्रियायाम् शल्यक्रियायाम् शल्यक्रियायाम् शल्यक्रियायाम् शल्यक्रियायाम् शल्यक्रियायाम् शल्यक्रियायाम् शल्यक्रियायाम् शल्यक्रियायाम् शल्यक्रियायाम् शल्यक्रियायाम् शल्यक्रियायाम् शल्यक्रियायाम् शल्यक्रियायाम् शल्यक्रियायाम् शल्यक्रियायाम् शल्यक्रियायाम् शल्यक्रियायाम् शल्यक्रियायाम् शल्यक्रियायाम् शल्यक्रियायाम् |
MED-666 | स्तनदुःखः सामान्यः रोगः अस्ति, यः प्रजननप्रायणस्य कस्मिन् अवस्थाने अधिकतरमहिलाः ग्रसितुं शक्नुवन्ति। ६% चक्कीरोगिणः २६% च न चक्कीरोगिणः रोगिणः उपचारप्रतिरोधीः भवन्ति । शल्यक्रियायाः उपयोगः एतावत् रोगस्य उपचारार्थं व्यापकतया न भवति, तथा च औषधप्रतिरोधीः तीव्रः मास्टल्गियाः रोगिणां कृते एव विचार्यते। अस्मिन् अध्ययने चिकित्साप्रतिरोधीया गम्भीरमास्टल्गियायां शल्यक्रियायाः प्रभावकारितायाः परीक्षणं तथा शल्यक्रियायाः पश्चात् रुग्णानां सन्तुष्टतायाः मूल्यांकनं कृतम्। १९७३ तमात्पर्यम् वेल्स्-विश्वविद्यालय-अस्पताल-कार्डिफ-नगरस्य मास्टल्गिया-चिकित्सालयस्य सर्वेषां रुग्णाणां चिकित्सा-सङ्ख्यायाः पूर्व-दृष्टान्तः एव अयं अध्ययनः कृतः । सर्वेभ्यः शल्यक्रियायाः कृते रोगिभ्यः डाकमार्गे प्रश्नावली वितरणीया। परिणामतः मास्टल्गिया क्लिनिकमध्ये १०५४ रुग्णाः उपविष्टवन्तः, १२ (१.२%) जनाः शल्यक्रियायाः अधीनं आगतवन्तः। शल्यक्रियायां ८ उपक्वथानाम् स्तनाशयविच्छेदनं (३ द्विपक्षीयम्, ५ एकपक्षीयम्), १ द्विपक्षीयम् सरलस्तनाशयविच्छेदनं, ३ चतुर्भुजविच्छेदनं (१ पुनः सरलस्तनाशयविच्छेदनं) च समाविष्टम् । लक्षणानां मध्यमानकालः ६. ५ वर्षः (२- १६ वर्षयोः अन्तर्गतम्) आसीत् । पञ्च (५०%) रुग्णाः शल्यक्रियायाः पश्चात् वेदनामुक्तः, त्रयः कप्सरसंबन्धः, द्वौ च घृतसंक्रमणं च विकसन्। चतुर्भुजविच्छेदनं कृतवन्तः द्वयोः रुग्णां मध्ये वेदनाः अचलः आसीत् । अस्मिन् निष्कर्षे, मास्टल्गियायाः शल्यक्रियायाः विचारः केवलम् अल्पसंख्याकानां रुग्णां कृते एव करणीयः। रोगिणः पुनर्गठनक्रियायाः सम्भाव्यम् जटिलतायाः सूचनां दातव्या, एवं च 50% प्रकरणेषु तेषां वेदनायाः सुधारः न भविष्यति इति च चेतयितव्या। |
MED-691 | अपां च वातो जीवविज्ञानप्रक्रियाः सर्वेषां मानुषानां जीवनस्य केचन अवधौ अनुभविताः भवन्ति । ते जटिलं रक्षात्मकं यन्त्रं कुर्वन्ति, तथा च एमेटोजेनिकः प्रतिसादः च लक्षणानां प्रभावः भवति । तथापि यदा एते लक्षणानि पुनः पुनः आवृत्तं भवति, तदा ते जीवनस्य गुणात्मकतायाः महत्त्वपूर्णं न्यूनं कुर्वन्ति, स्वास्थ्यं च हानिकारकं कुर्वन्ति। विद्यमान-अपि-उद-उद-उद-उद-उद-उद-उद-उद-उद-उद-उद-उद-उद-उद-उद-उद-उद-उद-उद-उद-उद-उद-उद-उद-उद-उद-उद-उद-उद-उद-उद-उद-उद-उद-उद-उद-उद-उद-उद-उद-उद-उद-उद-उद-उद-उद-उद-उद-उद-उद-उद-उद-उद-उद-उद-उद-उद-उद-उद-उद-उद-उद-उद-उद-उद-उद-उद-उद-उद-उद-उद-उद-उद-उद-उद-उद-उद-उद-उद-उद-उद-उद-उद-उद-उद-उद-उद-उद-उद-उद-उद-उद-उद-उद-उद-उद-उद-उ जन्तूनां औषधानां प्रभावकारितायाः प्रमाणं यत् ते जन्तूनां विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विष विभिन्नं पूर्व- क्लिनिकल- क्लिनिकल- अध्ययनं दर्शयति यत् जिन्जरः विभिन्नं विष- उत्प्रेरणायां विष- विवर्धक- प्रभावं करोति । तथापि, विशेषरूपेण केमोथेरेपी-प्रवृत्तौ नैवस्ये, वात्स्यायनं च, यात्रादुःखम् च निरोधाय परस्परविरोधीः रिपोर्टः अस्मान् किमपि निश्चितं निष्कर्षं कर्तुं निवारयति। अद्य अद्य समिक्षायां प्रथमवारं परिणामानां सारं प्रस्तुतम् अस्ति । अत्र प्रकाशितानां अध्ययनानां मध्ये विद्यमानानां दोषानां निवारणार्थं च प्रयत्नः कृतः अस्ति, तथा च भविष्यात् क्लिनिकानां प्रयोगेषु अस्य प्रयोगस्य उपयोगः कर्तुं आगत्य अन्वेषणस्य आवश्यकताः अस्ति इति विषये अपि प्रकाशयितुं प्रयत्नः कृतः अस्ति । |
MED-692 | पृष्ठभूतः - जिन्जरः शताब्दानां यावत् चिकित्सायाम् उपयोगः भवति। पाश्चात्यसमाजस्य अपि अधिकतया अस्य जडीयाः उपयोगः भवति, यस्मिन् गर्भधारणात् उत्पद्यमानस्य वात-उदकं (PNV) इति सामान्यं लक्षणम् अस्ति । ध्येयः - पी.एन.वी. रोगे अदरकस्य सुरक्षायाः प्रभावकारितायाः प्रमाणं परीक्षणीयम् । पद्धतिः - अदरकस्य च पी.एन.वी.प्रकरणे रन्डोमिस्ड कंट्रोल्ड ट्रायलस् (आर.सी.टी.) सिनाहल, कोक्रैन लाइब्रेरी, मेडलिन, ट्रिप इत्येतेभ्यः प्राप्ताः । RCTs-ानां पद्धतिगतगुणात्मकतायाः मूल्यांकनं Critical Appraisal Skills Programme (CASP) इत्यस्य साधनस्य उपयोगेन कृतम् । फलं चत्वारः आरसीटीः समावेशाय निकषं पूरयन्ति। सर्वेषु परीक्षणेषु मौखिकरूपेण प्रदत्तं जिन्जरं व्यामोहस्य आवृत्तिः, व्यामोहस्य तीव्रता च कमयितुं प्लेसबोपेक्षा लक्षणीयतया अधिकं प्रभावकारी आसीत् । प्रतिकूलप्रभावः सामान्यतः सौम्यः दुर्लभश्च आसीत् । निष्कर्षः - अद्य उपलब्धानि सर्वाणि प्रमाणानि प्रतीयन्ते यत् अदरकः पीएनवी रोगस्य सुरक्षितं प्रभावशाली च उपचारम् अस्ति। तथापि, अम्लीयस्य अधिकतमं सुरक्षितं मात्रा, उचितं उपचारकाल, अतिदानादिपरिणामाः, सम्भाव्य औषध-वृक्ष-अन्तरक्रियाः च अनिश्चितानि सन्ति; एतेषु सर्वेषु विषयेषु भविष्यात् अनुसंधानं कर्तुम् महत्त्वपूर्णानि क्षेत्रानि सन्ति । Copyright © २०१२ आस्ट्रेलियायाः प्रसूतिशिक्षणशाखा। एल्सेवियर लिमिटेड-संस्थायाः प्रकाशनं कृतम् । सर्वाधिकारः सुरक्षितः । |
MED-702 | समीक्षायाः उद्देश्यः मधुमेहस्य उपचारार्थं लिराग्लुटाइडस्य प्रभावकारितायाः सुरक्षायाः अन्य एकाकी- उपचारैः सह तुलनाः करणीयम् । पद्धतिः: पबमेड (किमपि दिनाङ्कः) तथा ईम्बेस् (सर्ववर्षे) इत्यत्र लिराग्लुटिड्- औषधं शोधशब्दरूपेण प्रयुक्तम् । औषध@ एफ. डी. ए. वेबसाइट्- स्थले द्वयोः डाटाबेसयोः संसाधनैः प्राप्ताः चरण- ३ क्लिनिकल- परीक्षणानां प्रभावकारितायाः सुरक्षायाः च परिणामानां विषये मूल्यांकनं कृतम् । परिणामः अष्टौ चरण- ३ क्लिनिकल- अध्ययनानि लिराग्लुटाइडस्य प्रभावकारितायाः सुरक्षायाः अन्य एकाकी चिकित्सायाः वा संयोजन- उपचारस्य तुलनां कृतवन्तः । लिराग्लुटाइडः एकान्तरचिकित्सायां ०. ९ मिग्रस् अथवा अधिकं मात्रायां ग्लिमेपिराइड् अथवा ग्लिब्यूराइड् एकान्तरचिकित्सायां तुल्यतया एचबीए१सी- र् अतीव घटं दर्शयति । यदा लिराग्लुटिड्- औषधम् 1.2 मिग्रस् अथवा अधिकं मात्रायां ग्लिमिपिरिड्- औषधस्य सह- उपचाररूपेण उपयुज्यते तदा HbA1C- रक्ताम् न्यूनता ग्लिमिपिरिड्- औषधस्य सह- उपचाररूपेण प्राप्तेषु अपेक्षायां अधिकं भवति । तथापि मेट्फोरमिनः सह लिराग्लुटाइडः उपचाराय उपचाराय मेट्फोरमिन- ग्लिमेपिराइडयोः सह संयोजनेन लाभः न प्रदर्शितः। मेट्फोरमिनस्य अतिरिक्तं लिराग्लुटाइडं ग्लिमेपिराइडं वा रोसिग्लितैजोनम् उपयुज्य त्रिवारं उपचारेण HbA1C- कम् न्यूनं कर्तुम् अतिरिक्तं लाभः प्राप्तः। अतिसामान्यम् अप्रियं घटनां गस्ट्रोइंटेस्टाइनल विकारः यथा- वात्सल्य, उल्टी, दस्त, च बद्धता च। अस्मिन् अष्टौ क्लिनिकल- अध्ययने लिराग्लुटिड- समूहस्य मध्ये षट् पान्क्रीएटिट्- रोगाः पञ्च च कर्करोगाः प्रतिपादिताः, जबकि एक्जेनाटाइड- समूहस्य मध्ये एकः पान्क्रीएटिट्- रोगाः, ग्लिमिपिराइड- समूहस्य मध्ये एकः कर्करोगाः च प्रतिपादिताः, तथा मेटफोरमिन- समूहस्य मध्ये एकः कर्करोगाः प्रतिपादिताः। निष्कर्षः लिराग्लुटाइडः प्रकार- २ मधुमेहस्य रोगिणां ग्लुकेमिया- नियंत्रणं सुधारेण नवीनं उपचारात्मकं विकल्पम् अस्ति । तथापि, दीर्घकालस्य सुरक्षायाः च प्रभावस्य स्थायित्वस्य प्रमाणस्य वर्तमानस्य अभावस्य कारणात्, वर्तमानसमये टाइप- २ मधुमेहस्य सामान्यचिकित्सायां अस्य उपयोगितायाः सीमाः प्रतीयन्ते । |
MED-707 | अध्ययनस्य प्रयोजनम्: रोसेल् (हिबिस्कस् साबडारिफ्फा) इति वनस्पतिः यूरिकोसुरिक प्रभावं ददाति इति अध्ययनम् कृतम् । पदार्थः च पद्धतिः अस्मिन् अध्ययने नूनं जनाः, येषु किडनीकानि पाषाणानि न आगतानि (किडनीकानि पाषाणानि न आगतानि, एन. एस.) तथा नव जनाः, येषु किडनीकानि पाषाणानि आगतानि (आर. एस.) । १५ दिनानि यावत् प्रतिदिनं (प्रातःकाले, सायंकाले च) १.५ ग्रामस्य शुष्क- रोसेल्- कफ- कफात् निर्मितस्य चकारस्य च पीतानि च दीयन्ते स्म । प्रत्येकं विषये त्रयः अवकाशः (1) आरम्भकाले (नियन्त्रणम्); (2) चियापानकालस्य १४-१५ दिनाङ्के; चियापानं समाप्तायाः १५ दिनाङ्के च (अवसाने) । मूत्रं तथा २४- घन्टाय मूत्रस्य नमुनाः मूत्र- अम्लस्य तथा मूत्र- पाषाणानां जोखिम- कारकानां अन्यानां रसायन- रसायनानां विश्लेषणं कृतवन्तः । परिणामः सर्वे विश्लेषणं कृतवन्तः सीरमपरिमाणानि सामान्यपरिमाणं यावत् समानाः च आसन्; द्वयोः समूहयोः च त्रयोदशकालं यावत्। मूत्रप्रवाहस्य लक्षणं विवक्षितं, उभयसमूहयोः अधिकांशं मूलभूतमूल्यं समानम् आसीत् । चायस्य उपभोगात् पश्चात् उभयसमूहयोः आक्सालेट- च सिट्रेट्- स्तरे वृद्धिः, एन. एस. समूहस्य यूरिक- एसिड- स्तरे च वृद्धिः अभवत् । आर. एस्. समूहे यूरिक एसिडस् निष्कासनं च क्लीरेन्सः च लक्षणीयतया वर्धितः (p< 0. 01) । यूरिक एसिडस्य (FEUa) अंशात्मकं निष्कासनं गणनायां चैत्यस्य उपभोगात् अनन्तरं NS तथा SF समूहयोः मूल्यम् स्पष्टतया वर्धितम् आसीत्, तथा च धोयमानकालस्य अन्ते मूलभूतमूल्यं प्रति लब्धम् आसीत् । यदा सर्वेषां विषयाः पृथक् पृथक् प्रदत्ताः आसन् तदा एतेषां परिवर्तनानां स्पष्टता वर्धते स्म । निष्कर्षः - अस्मिन् विषये प्राप्तेषु सूचनासु रोसेल्ल्-कलिस्-प्रजातिः यूरिकोस्-सिरिकः प्रभावः प्रदर्शिता अस्ति । रोसेल्-अङ्गुष्ठेषु विविधाः रसायनिक-सम्बन्धि-घटकानि ज्ञातानि सन्ति, अतः यानि यूरिकोस्-अङ्गुष्ठ-प्रभावं कुर्वन्ति, तानि अपि ज्ञातव्यानि सन्ति । |
MED-708 | हेट्रोसाइक्लिक अरोमाटिक अमीन्स (एचएए) इति कार्सिनोजेनिकम् यौगिकम् अस्ति, यत् फ्राय्ड मासेषु लभ्यते । अस्य उद्देश्यः, प्रक्षिप्तं गोमांसं पिष्ट्वा ज्वरयुक्तं मांसं निर्मितं भवति, तत्र विभिन्नसंकेतकानां (१०० ग्रामतः ०.२, ०.४, ०.६, ०.८ ग्रॅम) हिबिस्कस-अवशिष्टं (हिबिस्कस-सबडारिफा) प्रयुक्तं मरीनैड् उपयुज्य एचएए निर्मिते निवारणं सम्भवति इति अध्ययनम् आसीत् । तिलं कृत्वा पक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्व चतुर्भिः HAA MeIQx (0. 3- 0. 6 ng/ g), PhIP (0. 02- 0. 06 ng/ g), सह- उत्परिवर्तित- नोरहार्मान (0. 4- 0. 7 ng/ g), तथा हार्मान (0. 8- 1. 1 ng/ g) निम्न स्तरैः प्राप्नुवन् । सूर्यफूलतेलस्य तुल्यः लवणः, तथा च अन्यः लवणः, सूर्यफूलतेलस्य तुल्यः। अणुनाशकत्वम् (टीईएसी- परिक्षणम्/ फोलिन- सियोक्ल्तेउ- परिक्षणम्) ०. ९, १. ७, २. ६, ३. ५ माइक्रमोल् ट्रलोक्स- अणुनाशकत्वम् एव निर्दिश्यते, तथा च कुलम् फेनोलिकम् यौगिकम् ४९, ९७, १४६, १९५ माइक्रोग्/ ग्रॅम् मरीनैड् इति निर्दिश्यते । इन्द्रिय-प्रमाण-परीक्षायां, मरीनयुक्त-पित्त-प्रमाण-प्रमाण-प्रमाण-प्रमाण-प्रमाण-प्रमाण-प्रमाण-प्रमाण-प्रमाण-प्रमाण-प्रमाण-प्रमाण-प्रमाण-प्रमाण-प्रमाण-प्रमाण-प्रमाण-प्रमाण-प्रमाण-प्रमाण-प्रमाण-प्रमाण-प्रमाण-प्रमाण-प्रमाण-प्रमाण-प्रमाण-प्रमाण-प्रमाण-प्रमाण-प्रमाण-प्रमाण-प्रमाण-प्रमाण-प्रमाण-प्रमाण-प्रमाण-प्रमाण-प्रमाण-प्रमाण-प्रमाण-प्रमाण-प्रमाण-प्रमाण-प्रमाण-प्रमाण-प्रमाण-प्रमाण-प्रमाण-प्रमाण-प्रमाण-प्रमाण-प्रमाण-प्रमाण-प्रमाण-प्रमाण-प्रमाण-प्रमाण-प्रमाण-प्रमाण-प्रमाण-प्रमाण-प्रमाण-प्रमाण-प्रमाण-प्रमाण-प्रमाण-प्रमाण-प्रमाण-प्रमाण-प्रमाण-प्रमाण-प्रमाण-प्रमाण-प्रमाण-प्रमाण-प्रमाण-प्रमाण-प्रमाण-प्रमाण-प्रमाण-प्रमाण-प्रमाण-प्रमाण-प्रमाण-प्रमाण-प्रमाण-प्रमाण-प्रमाण-प्रमाण-प्रमाण-प्रमाण-प्रमाण-प्र Copyright (c) 2010 Elsevier Ltd. सर्वाधिकारः सुरक्षितः। |
MED-709 | राट् वृषणानां उप- दीर्घकालिनप्रभावः अध्ययनं कृतः, येन एच एस क्लिट्स्- निष्कर्षणस्य अप्रोडिसायक- रूपेण उपयोगस्य औषधशास्त्रीय आधारं परिगणयितुं शक्यते । त्रिषु परीक्षणसमूहयोः LD ({50}) इत्यस्य आधारात् 1.15, 2.30 तथा 4.60 ग्रॅम/किलोग्राम इत्येतेषु विभिन्नं मात्रा प्राप्ता। तानि निष्कासनानि पिबनीयजलस्य अन्तर्गतं विसर्जितानि। नियंत्रणगर्भे समकक्षं जलमात्रं दत्तम् । १२- सप्ताहानां अवधिः यावत् पशुभ्यः पिबैकं द्रव्यं निःशुल्कम् उपलभ्यत इति अनुमतम् आसीत् । उपचारकालस्य समाप्ते, पशूनां बलिः कृतः, वृषणस्य विच्छेदनं भारं च कृतम्, तथा च एपिडिडिमाल शुक्राणुसंख्यां प्रतिलिपिं कृतम्। वृषणं हिस्टोलॉजिकल-परीक्षणार्थं प्रोक्तम्। न च सापेक्षं वृषणं द्रव्यमात्रायां (P>0. 05) इत्य् अर्थपूर्णं परिवर्तनं दर्शयति । तथापि, 4. 6 ग्रॅम/ किग्राग्रूपेषु स्पाम- सङ्ख्यायां साध्यं लक्षणीयम् (पी< 0. 05) घटः आसीत् । 1. 15 ग्राम/ किग्रा- द्रावणादि समूहः ट्युबलानां विकृतिः, सामान्य उपपीठिका- संगठनस्य विकृतिः च प्रदर्शयत्, 2. 3 ग्राम/ किग्रा- द्रावणादि समूहः श्लेष्मस्य अतिवृद्धिः, तले मृदङ्गस्य गाढत्वेन सह प्रदर्शयत् । 4. 6 ग्रॅम/ किग्रां प्रतिग्रूपे तु शुक्राणुकोशिकाः विघटितानि आसन् । न चैवं, न चैवं, न चैवं, न चैवं, न चैवं, न चैवं, न चैवं, न चैवं, न चैवं, न चैवं, न चैवं, न चैवं, न चैवं, न चैवं, न चैवं, न चैवं, न चैवं, न चैवं, न चैवं, न चैवं, न चैवं, न चैवं। |
MED-712 | हिबिस्कस् साबडारिफ़ा लिन्नेन चायनेन चिनीयाणां परम्परागतं रसचूर्णं भवति। उच्चरक्तचापस्य, ज्वलनस्य च उपचारार्थं लोकचिकित्सायां अस्य प्रयोगः प्रभावकारी भवति। H. sabdariffa aqueous extracts (HSE) इति नामकः H. sabdariffa L. इत्यस्य शुष्कादिपुष्पाणि, येषु फेनोलिक-अम्लानि, फ्लेवोनोइड्सि, आन्तोसियानि च बहुलानि सन्ति, तानि निर्मिताः। अस्मिन् समीक्षायां, वयं विभिन्नानां एच. सबडरिफ-अवकाशाणां रसायन-प्रतिकारक गुणानां च सम्भावितानां यन्त्रानां विषये चर्चां कुर्मः । एचएसई, एच. सबदरिफ-प्रौढ-फेनॉल-समृद्ध-अवकाशाः (एचपीई), एच. सबदरिफ-अन्तोसियानिन (एचएएस), एच. सबदरिफ-प्रोटोकेटेच्यूइक-अम्ल (पीसीए) च बहवः जैविक-प्रभावान् कुर्वन्ति इति प्रदर्शितम् । पीसीए च एचए च च चूर्णस्य प्राथमिके हेपाटोसिट्स् मध्ये टर्ट- ब्युटिल- ड्रॉपरॉक्साइड (टी- बीएचपी) द्वारा उत्प्रेरितं ऑक्सीडेटिभ- क्षतिम् प्रति संरक्षितम् अस्ति । कोलेस्टरोल्- आहारयुक्ते कण्वकेषु तथा मानव- प्रयोगात्मक- अध्ययनेषु एचएसई- ल्य् एथेरोस्क्लेरोसिस- रसायन- निवारक- औषधौ उपयुज्यमाना इति सूचितम् अस्ति यत् एताः एलडीएल- आक्सिडेशनम्, फोम- कोशिकायाः निर्मिती, तथा स्मूद- मांसपेशी- कोशिकायाः प्रवासनम्, प्रसारणं च निवारयन्ति । लिपिडपरोक्सिडेशनस्य उत्पादानां तथा लिप् मार्कर एंजाइमानां स्तरं प्रभावितं कृत्वा हेपाटोप्रोटेक्सनं अपि प्रदत्तं भवति। पीसीएः च्छाद्रेषु विभिन्नि रसायनानां कार्सिनोजेनिकक्रियाम् अपि निवारयति इति प्रदर्शितम् । एचएस् तथा एचपीईः विशेषतया ल्युकेमिया तथा ग्यास्ट्रिक- कर्करोगे कर्करोगिक- कोष्ठिकाणां अपोप्टोसिसम् उत्प्रेरितुं प्रतीयते । अद्यतनानि अध्ययनानि स्ट्रेप्टोजोटोकिन- प्रेरितं मधुमेह- नेफ्रोपाथियम् (diabetic nephropathy) प्रति एचएसई (HSE) तथा एचपीई (HPE) - रसायनानां रक्षात्मकप्रभावं परीक्षितवन्तः । सर्वेषु अध्ययनेषु स्पष्टम् अस्ति यत् एच. सबडरिफ- विविधाः अर्काणि एथेरोस्क्लेरोसिस- रोगे, लिवर- रोगे, कर्करोगे, मधुमेह- रोगे च अन्यः चयापचय- सिंड्रोम- रोगः च प्रतिरोधं कुर्वन्ति । एते परिणामः सूचितं यत् प्रकृतिरेव विद्यमानानि पदार्थानि यथा एच. सबडरिफ-सम्बन्धि जैव-सक्रियसंयुगेषु विद्यमानानि पदार्थानि प्रबलानि केमो-प्रतिकारकानि पदार्थानि तथा प्राकृतिक-स्वस्थानि खाद्यानि भवितुं शक्नुवन्ति । |
MED-713 | हिबिस्कस् साब्डारिफ्फाः पुष्पाणां शुष्काणां पिष्टानां प्रभावः स्वस्थानां स्वेच्छिकानां विषयाणां प्रयोगेन दीक्लोफेनाकस्य निष्कासनं प्रति अध्ययनं कृतम् । ३०० मिलीलीटरं (८.१८ मिलीग्रामम्) अन्तोसीयन्स् (anthocyanins) पेयम् प्रतिदिनं ३ दिनानि उपयुज्य दीक्लोफेनाकस्य उपभोगात् अनन्तरं ८ घन्टाय मूत्रस्य नमुनाः विश्लेषणार्थं उच्चदबावस्य द्रव- क्रोमैटोग्रफिकविधिः प्रयुक्तः । पेयपदार्थस्य उपभोगात् पूर्वं पश्चात् च निर्गमितं डिक्लोफेनाकस्य मात्रायाः महत्वपूर्णं भिन्नं विश्लेषणं कर्तुं अनपार्स्ड द्वि- पच्छिन् टी- परीक्षणं कृतम् । तत्र डिक्लोफेनाकस्य उत्सर्जितस्य मात्रायाः घटः च आसीत्, तथा हिबिस्कस सबदरिफ्फ- जलं पिबति स्म इति निरीक्षणे व्यापकः परिवर्तनशीलता आसीत् (p < 0. 05) । औषधैः सह वनस्पतिजन्यपदार्थानां प्रयोगात् रोगिणां परामर्शः कर्त्तव्यः। |
MED-716 | सूर्यप्रकाशः त्वक्प्रसङ्गात् विटामिनं D उत्पद्यते, अयं च स्वास्थ्यस्य कृते अतिमहत्त्वपूर्णः अस्ति। विटामिन-डी-रसायनं सूर्यप्रकाशस्य विटामिनं कथ्यते, वस्तुतः एकं हार्मोनम् अस्ति । यदा सः त्वक्-प्रक्रियायाम् उत्पद्यते अथवा आहारात् उपभोगं करोति, तदा सः लिप्-अङ्ग-कण्ठ-अङ्गयोः क्रमेण जीवविज्ञानतः सक्रियं रूपं 1,25-डाय्-हाय्द्रोक्सि-विटामिन-डी-म् उत्पद्यते । जीवनस्य प्रथमवर्षेषु विटामिन-डी-अल्पतायाः परिणामः श्रोणि-पटलः भवति, यस्मात् प्रसवम् अशक्यम् भवति । विटामिन-डी-अवहनेन अस्थिपीडया च अस्थिपीडया च भङ्गस्य खतराः वर्धते । शरीरस्य प्रत्येकं ऊतकम् एवं कोष्ठिकायां विटामिन-डी-संवेदकानि सन्ति । अत एव विटामिन- ड्- अभावः गर्भ- धातोः पूर्व- रोगस्य जोखिम- वृद्धिः, प्रसव- समयं सिजेरियन- सेक्शन- उपचाराय आवश्यकता, मल्टीपल स्क्लेरोसिस- रोगः, रुमेटोइड- आर्थराइटिस- रोगः, टाइप- १ मधुमेह- रोगः, टाइप- २ मधुमेह- रोगः, हृदयरोगः, डिमेंशिया, घातक- कर्करोगः, संक्रमणा- रोगः च सम्बद्धः अस्ति । अतः वयस्कां प्रति दिनम् २००० IU तथा बालकाः प्रति दिनम् १००० IU इतकं विटामिन-डी पूरकत्वेन सह सूक्ष्मतया सूर्यप्रकाशः तेषां स्वास्थ्यं अधिकतमं कर्तुम् आवश्यकः वर्तते । |
MED-718 | उद्देशः - पेटस्य गन्धप्रवाहस्य च पेटस्य फुलावभावात् पेटस्य गन्धस्य उत्पादनस्य सम्बन्धः निश्चितः। डिझाईन: एका सप्ताहस्य कालान्तरे ग्यासयुक्ताः लक्षणानां यादृच्छिक, द्विगुणः अन्धा, क्रॉसओवर अध्ययनम्। वयोवृद्धानां चिकित्सालयः सहभागिनः २५ स्वस्थः चिकित्सालयस्य कर्मचारीः। प्रतिभागिनः आहारं प्रतिस्थापयितुं न शक्नुवन्ति, अतः तेषु १० ग्रामम् लॅक्टुलोजम्, पित्तं, वा मेथिलसेलुलोजम् (अपि पित्तं न भवति) च पूरयितवन्तः । मापनम्: सर्वेषां सहभागिनां ग्यासयुक्ताः लक्षणानि (ग्यासप्रवाहानां संख्या, गुदामणिगतगसस्य वृद्धिः, पेटस्य फुलावतः च) च सर्वेषां सर्वेक्षणं कृतम्, पञ्चानां सहभागिनां श्वासात् हड्रोजनस्य निष्कासनं च परीक्षितम्। परिणामः प्रतिभागिनः प्लासेबो- अवधिषु प्रतिदिनम् १० +/- ५. ० अवधयः (औसतम् +/- SD) ग्यासं निर्गच्छन् । लक्षणीयतया ग्यासप्रवाहः (प्रति दिनम् १९ +/- १२) वर्धितः तथा च अनुत्पादनीयः इन्द्रियः ग्यासस्य वृद्धिः लक्टुलोसेन सह सूचितः किन्तु तयोः फाइबरप्रयोजनयोः सह न। कोलनस्थले वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना वायुना तथापि, आङ्कीयदृष्ट्या महत्त्वपूर्णः (पी < ०. ०५) पेटुस्फुटस्य (अतिव्याप्तं पेटुस्फुटं प्रति सहभागीनां धारणा) वृद्धिः तिलद्रव्यैः तथा लॅक्टुलोसेन सह सूचितम् आसीत् । निष्कर्षः वैद्यः अतिशयेन गस् तानि (अतिशयेन गस् तानां उत्पत्तौ) च (अतिशयेन गस् तानां उत्पत्तौ सहसा अनयोः सम्बन्धः न भवति) अतिशयेन गस् तानां उत्पत्तौ च भेदं कुर्यात् । पूर्वं उपचारं कर्तुं क्लोन-बैक्टीरियानां किण्वनशील-द्रव्याणां आपूर्तिम् प्रतिबन्धयितुं शक्यते । सामान्यतः पेटुल्याः लक्षणानि इरिटेबल बोइल सिन्ड्रोम् इति सूचितानि, अतः तदनुसारेण उपचारं करणीयम् । |
MED-719 | अपाङ्गतायाः कारणं लज्जा च अस्वस्थता च भवति। अस्मिन् अधोलिखिते अध्ययनपद्धतिषु आंतरे ग्यासस्य उत्पत्तिः, तस्य रचना च, विश्लेषणार्थं च विकसितानि पद्धतयः च वर्णितानि। आहारस्य अन्तर्गतं फलानि अतिशयेन आंतिकगसस्य उत्पादनं कुर्वन्ति, विशेषतया अल्फा-गलाक्टोसिडिक-समूहान् युक्तं रफिनोस-प्रकारं ओलिगोसैकेराइड्सम् । समस्यायाः निवारणार्थं औषधोपचारः, एंजाइमप्रक्रिया, खाद्यप्रक्रिया, वनस्पतिसंवर्धनः इत्यादयः सुझावः प्रस्तूयन्ते। अत्र विशेषः अस्ति यत् बीजादिषु सर्वेषु रफिनोस्-ओलिगोसैकेराइड्स्-सङ्ख्यायाः निष्कासनं पशूनां च मानुषानां च पेटुल्यादि-प्रश्नेषु न निष्कास्यति; अस्य कारणम् अस्ति यत् - यद्यपि बहु-सैकेराइड्स्-संयुताः (या बहु-सैकेराइड-उत्पन्न-ओलिगोमरस् -प्रक्रियाया वा पाकक्रियाया निर्मिताः) - तथापि तेषां लक्षणं अद्यापि न ज्ञातम् अस्ति । |
MED-720 | अपाङ्गतायां च अतिशीघ्रं व्याकुलाः, पेटुलाः, वात्सल्यः च सन्ति, किन्तु तेषां रोगविज्ञानं, उपचारं च अज्ञानम् अस्ति । रोगिणः प्रायः एते लक्षणानि अतिशयेन आंतिकगसैः सह संबद्धं कुर्वन्ति, अतः गसस्य उत्पादनं कमयितुं एकं प्रभावीम् उपायं कर्तुं शक्यते। अस्मिन् अध्ययने स्वस्थानां स्वयम्सेविकाणां चर्ममध्ये ग्यासस्य उत्पादनं, ग्याससम्बद्धं लक्षणं च निरीक्षणाय अल्फा- गलाक्टोसिडासस्य प्रयोगः कृतः। अष्टौ स्वस्थः स्वयम्सेवकाः ४२० ग्रामस्य पक्वान्नस्य युक्तं भोजनं कृत्वा अल्फा- गलाक्टोसिडासेः ३०० अथवा १२०० गलायुट् वा प्लेस्बोम् उपभोगयन् । श्वसनद्वारा जलस्रावस्य निष्कासनं तथा पेटुदुःख, असहजता, पेटुलापनं, दारुकामो 8 घटे मापितम् । अल्फा- गलाक्टोसिडासेः १२०० गलायुट्- मात्रायाः उपभोगः वायुना वायुना वायुना वायुना वायुना वाक्- उत्सर्जनं तथा वायुना च तीव्रतायाम् अपि महत्त्वपूर्णं घटं कृतम् । सर्वेषु लक्षणानां विषये तीव्रतायाः घटः स्पष्टः आसीत्, किन्तु ३०० तथा १२०० गल् युनिट्- इत्येतेषु लक्षणानां समग्रं स्कोरं लक्षणीयम् घटम् अभवत् । अल्फा- गलाक्टोसिडासेन ग्यासस्य उत्पादनं घटयति यत् भोजनं यदा किण्वनीयकार्बोहाइड्रेट्- द्रव्याणि बहुलानि भवन्ति तदा ग्यास- संबंधितं लक्षणं प्रदर्शयितुं सा साहाय्यं ददाति । |
MED-724 | अपाङ्गतायाः कारणं लज्जा च अस्वस्थता च भवति। अस्मिन् अधोलिखिते अध्ययनपद्धतिषु आंतरे ग्यासस्य उत्पत्तिः, तस्य रचना च, विश्लेषणार्थं च विकसितानि पद्धतयः च वर्णितानि। आहारस्य अन्तर्गतं फलानि अतिशयेन आंतिकगसस्य उत्पादनं कुर्वन्ति, विशेषतया अल्फा-गलाक्टोसिडिक-समूहान् युक्तं रफिनोस-प्रकारं ओलिगोसैकेराइड्सम् । समस्यायाः निवारणार्थं औषधोपचारः, एंजाइमप्रक्रिया, खाद्यप्रक्रिया, वनस्पतिसंवर्धनः इत्यादयः सुझावः प्रस्तूयन्ते। अत्र विशेषः अस्ति यत् बीजादिषु सर्वेषु रफिनोस्-ओलिगोसैकेराइड्स्-सङ्ख्यायाः निष्कासनं पशूनां च मानुषानां च पेटुल्यादि-प्रश्नेषु न निष्कास्यति; अस्य कारणम् अस्ति यत् - यद्यपि बहु-सैकेराइड्स्-संयुताः (या बहु-सैकेराइड-उत्पन्न-ओलिगोमरस् -प्रक्रियाया वा पाकक्रियाया निर्मिताः) - तथापि तेषां लक्षणं अद्यापि न ज्ञातम् अस्ति । |
MED-726 | लक्ष्यः जनसङ्ख्यायाः स्तरे लिपिड प्रोफाइलः अल्झायमर रोगस्य (एडी) रोगविज्ञानस्य च सम्बन्धः अस्पष्टः अस्ति । अस्मिन् विषये अस्वभाविकम् लिपिड-चयापचयः अस्मिन् विषये अस्वभाविकम् लिपिड-चयापचयः अस्मिन् विषये अस्मिन् विषये अस्वभाविकः अस्मद् अस्मद् अस्मद् अस्मद् अस्मद् अस्मद् अस्मद् अस्मद् अस्मद् अस्मद् अस्मद् अस्मद् अस्मद् अस्मद् अस्मद् अस्मद् अस्मद् अस्मद् अस्मद् अस्मद् अस्मद् अस्मद् अस्मद् अस्मद् अस्मद् अस्मद् अस्मद् अस्मद् अस्मद् अस्मद् अस्मद् अस्मद् अस्मद् अस्मद् अस्मद् अस्मद् अस्मद् अस्मद् अस्मद् अस्मद् अस्मद् अस्मद् अस्मद् अस्मद् अस्मद् अस्मद् अस्मद् अस्मद् अस्मद् अस्मद् अस्मद् अस्मद् अस्मद् अस्मद् अस्मद् अस्मद् अस्मद् अस्मद् अस्मद् अस्मद् अस्मद् अस्मद् अस्मद् अस्मद् अस्मद् अस्मद् अस्मद् अस्मद् अस्मद् अस्मद् अस्मद् अस्मद् अस्मद् अस्मद् अस्मद् अस्मद् अस्मद् अस्मद् अस्मद् अस्मद् अस्मद् अस्मद् अस्मद् अस्मद् अन् वेषणम्: अस् मिन् अध्ययनम् १९८८ तमे वर्षे क् लिन् नीय परीक्षायां सहभागी जपान् देशे हिसयमा नगरस् य (७६ पुरुषः ७१ च महिलाः) निवासीनां (१९९८ तः २००३ पर्यन्तं) १४७ शवविच्छेदनानां शृङ्खलायां मस्तिष्कस् य नमुनाः समाविष्टः। लिपिड प्रोफाइलः यथा कुल कोलेस्टरोल (TC), ट्राइग्लिसराइड्स, उच्च-घनत्वयुक्त लिपोप्रोटीन कोलेस्टरोल (HDLC) च १९८८ तमे वर्षे मापितम् । निम्न- घनत्वयुक्त- लिपोप्रोटीन- कोलेस्टरोल (LDLC) कल्कुलेशनं फ्रिडेवाल्ड- सूत्रेण कृतम् । न्युरिसिट् पट्टिकाः (एनपी) कंसोर्टियम टू एस्बेस्ट ए रेजिस्ट्री फॉर अल्झायमर डिजीज दिशानिर्देशानुसारं (सीईआरएडी) च न्यूरोफिब्रिलरी टंगल्स (एनएफटी) ब्राक चरणानुसारं मूल्याङ्कितानि। लिपिड प्रोफाइलः एडी रोगाणां च सम्बद्धतायाः विश्लेषणं सह- भिन्नतायाः विश्लेषणं तथा लॉजिस्टिक- रिग्रेशन- विश्लेषणं च कृत्वा कृतम् । परिणामः TC, LDLC, TC/ HDLC, LDLC/ HDLC, non- HDLC (TC- HDLC इति परिभाषितम्) इत्यनेन समायोज्य माध्यमेन एनपीः, स्पायर्स् ते मध्यम- चरणयोः अपि (CERAD = 1 अथवा 2) एनपीः विनाभ्यः विषयाःभ्यः बहुविध- मॉडेलैः APOE ε4 वाहकानां च अन्यानां भ्रमित कारकानां तुल्यम् अधिकम् आसीत् । लिपिड प्रोफाइलमध्ये उच्चतम क्वार्टिलमध्ये ये जनाः आसन्, तेषु नीचतम क्वार्टिलमध्ये ये जनाः आसन्, तेभ्यः एनपी- रोगस्य खतराः अधिकः आसीत्, यस्मात् थ्रेशोल्ड प्रभावः सूचितः भवति । न च लिपिडप्रोफाइलः एनएफटी-प्रोफाइलयोः मध्ये सम्बन्धः आसीत् । निष्कर्षः अस्मिन् अध्ययनस्य परिणामः इदम् सूचितं यत् डिस्लिपिडेमियायाः कारणात् प्लाक-प्रकारस्य रोगस्य खतराः वर्धते । |
MED-727 | पृष्ठभूमयः - परिवारस्य अभ्यासस्य बाह्यरुग्णभ्रमणस्य सामग्रीः एवं संदर्भः पूर्णतया वर्णितः न अस्ति, अतः परिवारस्य अभ्यासस्य बहुभिः पक्षैः "कालाक्षराणि" विरचितानि सन्ति, नीतिनिर्माताभिः अनभिज्ञानि च, एवं पृथक् पृथक् एव बोध्यानि सन्ति। अस्मिन् लेखे समुदाये परिवारस्य व्यवहारः, चिकित्सकाः, रोगिनः, बहिः-रोगिणः च विवक्षितानि सन्ति । पद्धतिः- पूर्वोत्तर ओहायो-राज्यस्य चिकित्साक्षेत्रेषु कार्यरतः चिकित्साशिक्षकाः प्राथमिकचिकित्सायाः अभ्यासस्य विषये बहुविध-पद्धति-अध्ययनं कुर्वन् आमन्त्रिताः। अनुसंधान-नर्सैः प्रत्यक्षं अनुक्रमिक-रोगिनां विशिष्य निरीक्षणाय, चिकित्सा-लेखानां समीक्षायाः, रोगिनां तथा चिकित्सकाः प्रश्नावलीनां, बिलिङ्ग-डेटायाः, अभ्यास-वातावरणस्य चैक-सूचीनां, तथा नृवंशविज्ञानस्य क्षेत्र-नोटानां उपयोगेन अतिरिक्त-तदर्थानि सङ्कलनानि कृतानि। परिणामः ८४ चिकित्सालयानां १३८ चिकित्सकेषु ४४५४ रुग्णाः दर्शनं कृतवन्तः। परिवारचिकित्सकानां समीपे बहिः-रुग्णानां भ्रमणं बहुविध-रुग्णानां, समस्यानां, जटिलता-स्तरानां च समावेशः आसीत् । गतवर्षं औसतः रोगी ४.३-वारं चिकित्सालयं गतवान् । औसतं भ्रमणस्य समयः १० मिनटः आसीत् । ५८ प्रतिशतं अतिव्याधिः, २४ प्रतिशतं दीर्घव्याधिः, १२ प्रतिशतं च स्वास्थ्यसेवायाः कारणम् आसीत् । समयस्य सर्वसामान्य उपयोगः इतिहास-लेखनम्, उपचार-योजना, शारीरिक-परीक्षा, स्वास्थ्य-शिक्षा, अभिप्राय, पारिवारिक-सूचना, गप्पा-सम्मेलन, अन्तरक्रिया-संरचना, तथा रोगी-प्रश्नेषु आसीत् । निष्कर्षः - परिवारस्य चिकित्सा तथा रोगिनां भ्रमणं जटिलं भवति, समयान्तरे तथा स्वास्थ्यस्य रोगस्य च विभिन्न चरणे व्यक्तानां तथा परिवारानां समस्यानां विस्तृतं परिचयं कर्तुं च प्रतियोगी आवश्यकताः सन्ति। अभ्यासक्षेत्रे बहुविध-विधि-अनुसन्धानं रोगिणां स्वास्थ्यस्य वर्धनाय पारिवारिक-प्रयोगस्य प्रतियोगि-अवसरं वर्धयितुं मार्गं निर्दिश्यते । |
MED-728 | तथापि, ये रोगिणः चिकित्सकाः तेषां मतानुसारं पोषणसम्बन्धी परामर्शाय लाभं प्राप्नुवन्ति, तेषाम् रोगिणः संख्यायाः विषये प्राथमिकचिकित्सकस्य परामर्शः प्राप्नोति अथवा आहारविदानां, अन्यस्वास्थ्यसेवाप्रदानाय च परामर्शः प्राप्नोति। कुश्नरस्य सूचीबद्धानि बाधाः अनन्तरवर्षानाम् अवरोधानि सन्ति - समयस्य अभावः, क्षतिपूर्तिकरणस्य अभावः, ज्ञानस्य अभावः, साधनानां अभावः च। २०१० तमे वर्षे "सर्जन जनरलस् विजन फॉर ए हेल्दी एण्ड फिट नेशन" (अमेरिकायाः चिकित्सा-महाचिकित्सकस्य दृष्टिः स्वस्थः च देशः) तथा "लेट्स मूव" (आमोचय) अभियानम् (प्रथम-महिला ओबामा) इत्यनेन वयस्काः बालकाः च आहार-क्रिया-क्रिया-विषयक-सलाहकारेषु आश्रित्य च आवश्यकताः प्रकाशनीया। १९९५ तमे वर्षे कुश्नरः एकं महत्त्वपूर्णं अध्ययनं कृतवान्, तत्र प्राथमिक-चिकित्सकानां पोषण-सलाहकारानां व्यवहारस्य, व्यवहारस्य, व्यवहारस्य, तथा पोषण-सलाहकारानां उपदेशनस्य बाधायाः विषये वर्णितम् आसीत् । अस्मिन् लेखे पोषणम् आहारसम्बन्धि च परामर्शः प्राथमिकचिकित्सकानां निवारकसेवायाः प्रमुखं घटकम् इति ज्ञायते। कुश्नरः वैद्यानां परामर्शाय प्रथां परिवर्तयितुं बहुपक्षीयदृष्टिः आह्वानम् अकरोत् । अद्य प्रबलः विश्वासः अस्ति यत् किञ्चिदपि परिवर्तनं न अभवत् । स्वस्थजनैः २०१० च यू.एस.प्रिवेन्टिव् टास्क फोर्स् च रोगिभिः सह पोषणस्य विषये चिकित्सकाः चर्चां करणीयाः इति निर्दिष्टवन्तः । २०१० तमे वर्षे हृदयरोगाः, मधुमेहः, उच्चरोगाः च रोगिणां कृते आहारसम्बन्धी परामर्शः यावत् निवेदने यावत् कार्यालययात्रायाः प्रतिशतं ७५% पर्यन्तं वर्धयितुम् उद्दिश्यम् आसीत् । मध्यवर्ती समिक्षायां अस्य अनुपातः ४२%तः ४०%पर्यन्तं घटत इति निर्दिष्टम्। प्राथमिकचिकित्सकाः अपि मानयन्ति यत् पोषणसम्बन्धी परामर्शः प्रदानम् तेषां दायित्वे अन्तर्भवति। |
MED-729 | वधप्रक्रियेषु गोमात्राणां शवानां मध्यतः कशेरुकाण्डं विच्छेदकत्वेन विभज्यते, अतः प्रत्येकं अर्धं मेदिनीवस्तुभिः दूषितं भवति । अस्मिन् विषये, पी.सी.आर.प्रश्लेषणम् आधारीकृतम् एकं नूतनं पद्धतिकाम् उपयोगे, वयं शवानां मध् येषु पन्थाः स्थानांतरणं मोजयितवन्तः। पञ्चभिः क्रमेण शवैः प्राप्तेषु ऊतकेषु 2.5% एव प्रथमं शवम् प्राप्तम् आसीत्, लगभगम् 9 मिलीग्रामः स्पाइनल मर्ड् ऊतकः आसीत् । प्रयोगाभ्याम् वधशालायां नियन्त्रितस्थितौ पञ्चाशत्-आठ-शरीरानां विभक्तिः कृत्वा २३-१३५ ग्राम-परिमाणं ऊतकम् पञ्चाशत्-आठ-शरीरानां विभक्तिः कृतम् । सर्वेषु ऊतकेषु प्रथमं शवस्य १०-१५% भागः आसीत्, ७-६१ मिलीग्रामः स्पाइनल मर्ड् ऊतकः आसीत्। यूनाइटेड किंगडमस्य वाणिज्यिकसंस्थानाम् आश्रये ६-११ ग्रामम् ऊतकम् आगतम्, यानि आश्रयन्ते आश्रय-प्रक्रियायाः च प्रक्रियायाः च संख्यायाः। अतः यदि गोवंशस्य स्पन्जिफर्म एन्सेफलोपथीयाम् आक्रान्तः शवः वधप्रणालीम् आगच्छति तर्हि शवस्य विषं प्राधान्येन विच्छेदक-पाद-घृतस्य अन्तर्गतम् आगतम् ऊतक-अवशेषेण संचर्यते । अस्मिन् कार्ये कुशलः पञ्जा-शुद्धिः महत्त्वं प्रदर्शयति, तथा च स्पाइनल-मेड ऊतक-अवशेषानां संचयं तथा शवानां क्रॉस-प्रदूषणस्य जोखिमं न्यूनं कर्तुं रचना-परिवर्तनं आवश्यकम् इति सूचयति । |
MED-730 | विश्वव्यापीः सूक्ष्मजीवानां रोगप्रतिरोधकत्वस्य वृद्धिः रोगग्रसितानां मानुषानां चिकित्सा उपचारं जटिलं करोति। अस् माभिः ६४-षु स्विस्स् सुगन्धा-पालन-क्षेत्रेषु रोगाणां विरुद्धं प्रतिरोधीय-कोली-बाक्टीरियन् प्रति खतरा-कारक-विश्लेषणं कृतम् । २००१ तमस्य वर्षस्य मे मासात् नवम्बरमासपर्यन्तं प्रति कृषिकाः २० गोपाः नमुनेः वधपूर्वं परिष्कृत-पशूनां कुण्डानां भुजः प्राप्ताः । नमुनाः एकत्रितानि कृत्वा कम्पिलोबेक्टेरि प्रजातिः प्रतिसंस्कृतानि। पृथक्कृतं कम्पिलोबेक्टेरिजातं चयनितानां रोगाणुनाशकानां प्रतिरोधात्मकतायाः परीक्षणं कृतम् । अपि च, पशुधनस्य स्वास्थ्यस्य च व्यवस्थापनस्य विषये सूचनाम् अन्य अध्ययनात् प्राप्यम् आसीत् । कृषिक्षेत्रेषु रोगाणुनाशकानां प्रयोगस्य इतिहासस्य विषये दशाः खराबानि आसन्, अतः केवलम् गैर-रोगाणुनाशकानां जोखिमकारकेषु विश्लेषणं कर्तुं शक्यः आसीत् । सांख्यिकीयविश्लेषणं सिप्रोफ्लोक्सासीन, एरिथ्रोमाइसिन, स्ट्रेप्टोमाइसिन, टेट्रासाइक्लिन, बहुल प्रतिरोध- रोगाणां प्रतिरोध- रोगाणां च कृते कृतम्, यानि त्रिषु वा अधिकतरैः रोगाणां प्रतिरोध- रोगाणाम् प्रतिरोध- रोगाणां रूपे परिभाषितानि। एतेषां परिणामानां जोखिमकारकाः - समूहस्तरतः नमुनाश्रयत्वेन परिशोधितः - पञ्चभिः सामान्यीकृत-अनुमान-समीकरण-आदर्शनाभिः विश्लेषणं कृतवन्तः । कैम्पिलोबेक्टेर- पृथक्कृतानां मध्ये प्रतिजैविक- प्रतिरोधस्य प्रादुर्भावः सिप्रोफ्लोक्सासीन- २६. १%, एरिथ्रोमाइसिन- १९. २%, स्ट्रेप्टोमाइसिन- ७८. ०%, टेट्रासाइक्लिन- ९. ४% च बहुल- प्रतिरोधः ६. ५% आसीत् । प्रतिरोधात्मकजातिप्रसङ्गे योगदानं कुर्वन्तः महत्त्वपूर्णानि जोखिमकारकाः लघुतरं कुण्डं, लङ्गलाः, त्वक्-दोषः, मट्ठा-रहितं आहारं, तथा च स्वेच्छया आहारं च आसन् । बहुविध-प्रतिरोधः अधिकः आसीत्, येषु कृषकेषु सर्वेषु-सर्व-आउट-प्रणाली (OR = 37) अथवा सतत-प्रवाह-प्रणाली (OR = 3) केवलं आंशिकरूपेण प्रयुक्ता आसीत्, सख्यं सर्वेषु-सर्व-आउट-प्रवाह-पशुप्रणालीयाः तुल्यम् आसीत् । अङ्गभङ्गः (OR = २५), अङ्गभङ्गः (OR = १५), कन्धे स्क्रैचः (OR = ५) च अपि बहुव्रीहिः प्रतिरोधस्य संभावनां वर्धयन्ति । अथ अध्ययनं दर्शयति यत्, येषु परिष्कृत-कृषि-क्षेत्रेषु पशु-पक्षिणां स्वास्थ्य-स्थितिः सुदृढः, कृषिसंरक्षणं च उत्तमम् आसीत्, तयोः कृषिसंरक्षण-क्षेत्रेषु रोगाणां विरुद्ध-प्रतिरोधस्य प्रवृत्तिः अपि अधिकं अनुकूलम् आसीत् । |
MED-731 | अन्थ्रक्स् (Anthrax) एकं तीव्रं जीवाणुज्वरम् अस्ति, यं बासिलस अन्थ्रक्स् (Bacillus anthracis) इत्यनेन उत्पद्यते । मानवः प्रकृत्या एव रोगेण ग्रसितः भवति, रोगयुक्तानां पशूनां वा प्राणिनां उत्पादानां संपर्कात् । मानवानां मध्ये ९५% अन्ध्रसस्य चर्मरोगः भवति, ५% श्वसनरोगः भवति। ग्यास्ट्रोइंटेस्टाइनल एन्थ्रैक्सः अतिदुर्लभः, सर्वेषु प्रकरणानां 1% - पदेषु एव सूचितः। अन्थ्रक् स मेनिन्जाइटिसः अन्यत्र त्रयाणां रोगाणां दुर्लभः जटिलः अस्ति । अस्मिन् विषये त्रिषु दुर्लभेषु विषयेषु (अन्तर्वाहिनी, ओरोफार्न्गियल्, मेनिन्जिटिस्) एकेनैव स्रोतः उत्पद्यमानः अस्थिभिरोगः इति अस्मिन् विषये सूचितम्। त्रयः रुग्णाः एकस्य परिवारस्य सदस्यः आसन्, तेषु रोगग्रस्तस्य मेषस्य अर्ध- पाकस्य मांसस्य उपभोगात् अन्यानि क्लिनिकल- चित्रानि प्राप्तानि आसन् । एतेषु प्रकरणेषु एतादृशम् रोगस्य विषये जनचेतनायाः आवश्यकताः प्रतीयते, येन रोगस्य विषये जनचेतनायाः आवश्यकताः अपि प्रतीयते। |
MED-732 | त्रीणि वधशालायां शवानां, मांसानां, कर्मचारिणां, चञ्चल-अस्थि-विच्छेदन-कार्यक्रमाणां च तथा गोमांस-उत्पादानां च स्पन्ज-नमुनाः गृहीताः। नमुनायाः केन्द्रिक-संयन्त्र-विशिष्टप्रोटीनानां (सिन्टाक्सिन-१बी, ग्लियल-फिब्रिल्लरी-एसिडिक-प्रोटीन (GFAP)) उपस्थितीयाः परीक्षणं कृतम्, यानि केन्द्रिक-संयन्त्र-तन्तुभिः दूषितानि आसन् । वधशालायाः त्रिषु च शीतगृहेषु वधशालायाः मार्जन-रेखायां च बहुषु स्पन्ज-नमुनासु सिन्टाक्सिन-१ बी-जीएफएपी-रोगाः अवलोकितवन्तः। एकस्य वधशालायाः अस्थि-विच्छेदन-कक्षात् लङ्गासिमस-मस्कुलेषु (स्ट्रिप्लोइन) एकस्य नमुने अपि जीएफएपी-रोगाः अवलोकितवन्तः किन्तु अन्ययोः वधशालायां वा किरणालय-मांसानां मध्ये न। |
MED-743 | उद्देश्यः अवसादस्य उपचारार्थं सेन्ट् जॉनस् वर्ट्-मात्राणि विना अन्यैः वनस्पति-औषधैः औषधानां प्रयोगः। डाटास्रोतः/शोधविधिः कम्प्युटर-आधारितः मेडलिन, सिनाहल, एएमईडी, एएलटी हेल्थ वॉच, साइक आर्टिकल्स्, साइक इन्फो, करंट कन्टेन्ट्स डाटाबेस, कोचरेन कंट्रोल्ड ट्रायल्स रजिस्टर, कोचरेन डाटाबेस ऑफ सिस्टमेटिक रिव्युज इत्यादीनां शोधः कृतः। अन्वेषकाः संपर्कं कृतवन्तः, प्रासंगिकानां पत्रानां ग्रन्थालङ्कारं तथा पूर्वं कृतानां मेटा-विश्लेषणानां अतिरिक्तं संदर्भं हस्त-शोधेन कृतम्। पुनरावलोकनविधिः यदि ये प्रयोगाः मानवैः सम्भाविततया क्रियन्ते, तदा येषु मृगौलायाः अपवादः न भवति, तेषु मृगौलाः मृगौलायाम् अन्यः औषधः भवति, येषु मृगौलायाः औषधः मृगौलायाम् अन्यः औषधः भवति, येषु मृगौलायाः औषधः भवति, येषु मृगौलायाः औषधः भवति, येषु मृगौलायाः औषधः भवति, येषु मृगौलायाः औषधः भवति, येषु मृगौलायाः औषधः भवति, येषु मृगौलायाः औषधं भवति, येषु मृगौलायाः औषधं भवति, येषु मृगौलायाः औषधं भवति, येषु मृगौलायाः औषधं भवति, येषु मृगौलायाः औषधं भवति, येषु मृगौलायाः औषधं भवति, येषु मृगौलायाः औषधं भवति, येषु मृगौलायाः औषधं भवति, येषु मृगौलायाः औषधं भवति, येषु मृगौलायाः औषधं भवति, येषु मृगौलायाः औषधं भवति। परिणामः - सर्वेषु पात्रतायाः आवश्यकतासु नवनव परीक्षणानि विवक्षितानि। त्रयः अध्ययनानि शफ्राणस्य कण्ठस्य अन्वेषणं कृतवन्तः, द्वौ च शफ्राणस्य पंखपत्रस्य अन्वेषणं कृतवन्तः, एकं च पंखपत्रस्य कण्ठस्य तुलनां कृतवन्तः। लैवेंडरः, इचियुमश् च रोडियोलाः च विषये पृथक् पृथक् परीक्षणानि अपि कृतानि। चर्चाः परीक्षणानां परिणामाणां चर्चा भवति। सैफ्रोन् स्टिग्मा इति औषधं प्लेस्बो औषधं प्रति लक्षणीयतरं प्रभावकारिणं च, फ्लुओक्सेटिनम् इमिप्रैमिनम् च समं प्रभावकारिणं च अभवत् । सफ्राणपंखः प्लेसबोपेक्षा लक्षणीयतया अधिकः प्रभावशाली आसीत् तथा फ्लोक्सेटिनस्य तथा सफ्राणपंखस्य तुलनायां समानरूपेण प्रभावशाली इति ज्ञातम् । लैवन्डरः इमिप्रैमिनं तु कमः प्रभावकारिः आसीत्, किन्तु इमिप्रैमिनः लैवन्डरस्य संयोजनं इमिप्रैमिनः एकान्तरूपेण उपयुज्यत इति अपेक्षायाः अधिकं प्रभावकारिः आसीत् । प्लेसिबो- औषधैः तुलनायां इचियुम- औषधैः सप्ताह- ४ तमे अवसाद- स्कोरम् लक्षणीयतया घटितम्, परन्तु सप्ताह- ६ तमे एव न। रोदियोलाः अपि प्लेसिबो- औषधस्य तुल्यतया अवसादस्य लक्षणं लक्षणीयरूपेण सुधयति इति ज्ञातम् । "अपि च" इत्यस्य "अपि च" इत्यस्य "अपि च" इत्यस्य "अपि च" इत्यस्य "अपि च" इत्यस्य "अपि च" इत्यस्य "अपि च" इत्यस्य "अपि च" इत्यस्य "अपि च" इत्यस्य "अपि च" इत्यस्य "अपि च" इत्यस्य "अपि च" इत्यस्य "अपि च" इत्यस्य "अपि च" इत्यस्य "अपि च" इत्यस्य "अपि च" इत्यस्य "अपि च" इत्यस्य "अपि च" इत्यस्य "अपि च" इत्यस्य "अपि च" इत्यस्य "अपि च। |
MED-744 | अस्मिन् लेखे अक्रोटीरी-थेरा-नगरस्य क्सते ३-महाभवनस्य एकस्य अनन्यस्य ब्रोंजयुगस्य (३०००-११०० ई.पू.) एगेयन-नगरस्य भित्तिचित्रस्य नूतनं व्याख्यां प्रदत्तम् अस्ति । क्रोकस कार्टुरिघ्टियनुस-मण्डलं च, तस्य क्रियापदम्, शफ्रोन्, Xeste 3-स्थाने प्रमुखं विषयं वर्तते । अनेकेषु प्रमाणानि प्रतीयन्ते यत् एतेषु भित्तिचित्रानां अर्थः शफरनम् च उपचारम् च सम्बद्धः अस्ति: (1) शफरनम् च विशिष्यते, यानि च शफरनम् च। श्चेस्त्री-पट्टिकायां श्चेस्त्री-पट्टिकायां श्चेस्त्री-पट्टिकायां श्चेस्त्रि-पट्टिकायां श्चेस्त्रि-पट्टिकायां श्चेस्त्रि-पट्टिकायां श्चेस्त्रि-पट्टिकायां श्चेस्त्रि-पट्टिकायां श्चेस्त्रि-पट्टिकायां श्चेस्त्रि-पट्टिकायां श्चेस्त्रि-पट्टिकायां श्चेस्त्रि-पट्टिकायां श्चेस्त्रि-पट्टिकायां श्चेस्त्रि-पट्टिकायां श्चेस्त्रि-पट्टिकायां श्चेष्टे । द्वितीयसहस्राब्दे पूर्वं तेराण-देशस्य, एगे-सागरस्य, तेषां समीपेषु सभ्यतासु सांस्कृतिक-व्यापारिक-संबन्धः विषयावश्यक-विनिमयस्य घनिष्ठ-जालस्य संकेतं ददाति, किन्तु अक्रोतिरी-नगरस्य औषध-प्रदर्शनं (वा प्रतीक-प्रदर्शनं) कृतम् इति न किञ्चिदपि प्रमाणं विद्यते । जटिलं उत्पादनं, औषधस्य देवीयाः स्मारकात्मकं चित्रं, तस्याः शफराणि गुणैः सह, एवं वनस्पतिशास्त्रस्य पूर्वतमं अचूकं चित्रं, जडी-औषधस्य, सर्वे तेरान् नवाचारः सन्ति। |
MED-745 | द्विगुणं अन्धाः, अनियमितः, नियन्त्रितः प्रयोगः (आरसीटी) चिकित्सायाः स्वीकृतः अस्ति यत्, यदा इदम् आदर्शरूपेण क्रियते तदा, ज्ञानं निष्प्रभं भवति। RCT-याः वैधता केवलं सैद्धांतिक तर्कानां उपरि न, अपितु RCT-याः तथा च कमः कठोरः प्रमाणः (कदाचित् भेदः पक्षपातस्य वस्तुनिष्ठं मापकं मन्यते) इत्यस्य विसंगतिपरमपि अवलम्ब्यते । "असङ्गतावाद" इत्यस्य ऐतिहासिकं तथा अद्यतनं विकासं संक्षेपतः विवक्षितम् अस्ति । "अपि च" इत्यस्य "असत्यस्य" प्रतिषेधः कदाचित् आर.सी.टी.अस्मै प्रयुक्ताः मिथ्यावाक्यानि कारणानि भवितुम् अर्हति। "अन्यायी" पद्धतिः पक्षपातं कर्तुं शक्नोति वा? अन्वेषितेषु प्रयोगेषु सामान्य आरसीटी-प्रयोगस्य पद्धतिगतकठोरता वर्धयितुं प्रयोगं मनसः उपद्रवस्य प्रति कमः संवेदनाय प्रवृत्तं भवति । अयं पद्धतिः, एकं कल्पितम् "प्लाटिनम्" मानकम्, "सुवर्णम्" मानकम् न्याययितुं उपयोगः कर्तुं शक्यते । "प्रतिकारक-नियन्त्रित-अनुसन्धान-प्रयोगे" गुप्तीकरणं "मास्किंग-प्रतिकारक-प्रवृत्ति" उत्पन्नेन समर्थं दृश्यते । अन् यम् अपि सम्भाव्यम् असमञ्जसाः यथा "अनुसन्धानकर्तृकस् य स्व-निर्वाचनम्", "प्राधान्यम्" "सहमति" च संक्षेपतः विमर्शः भवति । एतानि सम्भाव्य-विकृतानि दर्शयन्ति यत् द्विगुणं-अन्धा RCT न तु यथार्थवादी अर्थे वस्तुनिष्ठः अस्ति, किन्तु "अल्पतरम्" अनुशासनात्मकं अर्थं च वस्तुनिष्ठः अस्ति। केचन "तथ्यानि" तेषां उत्पादनस्य यन्त्रात् पृथक् न विद्यन्ते। |
MED-746 | अस्मिन् अध्ययने पुरुषानां इरेक्टील् डिसफंक्शन (ईडी) - पर क्रोकस सैटिभस (सैफ्राण) - यस्य प्रभावः अध्ययनं कृतः । ED- रोगिणां विंशतिः पुरुषः दशदिनानि अनुगमनं कृतवन्तः, यत्र प्रातः 200mg- इत्येतत् क्षीरं प्रति दिनं गृहीत्वा। रोगिणः उपचारस्य आरम्भकाले दशदिनाम् अन्ते रात्रौ पेनिस ट्युमेस्सेन्स् (NPT) परीक्षणं तथा अन्तराष्ट्रिय इरेक्टील् फंक्शन प्रश्नावली (IIEF- १५) च कृतवन्तः । दशदिनानि यावत् शफरनस्य सेवनं कृत्वा, सांख्यिकीयदृष्ट्या महत्वपूर्णः सुधारः अङ्गुष्ठस्य कठोरतायाः तथा अङ्गुष्ठस्य ट्यूमसेन्सीयाः अपि च आधारस्य कठोरतायाः तथा आधारस्य ट्यूमसेन्सीयाः अपि अभवत् । इल्- १५- इल्- एफ़- १५- स्कोर्स् उपचारेण रुग्णां मध्ये लक्षणीयतया अधिकः आसीत् (पूर्वं 22. 15+/ - 1. 44; उपचारेण पश्चात् 39. 20+/ - 1. 90, p< 0. 001) । इड्ड् रोगिणां मध्ये दशदिनानि यावत् इड्ड् रोगिणां उपभोगात् पश्चात् अपि इड्ड् रोगिणां संख्या व कालवृद्धौ इड्ड् रोगिणां वृद्धिः अभवत् । |
MED-753 | पूर्वार्धः परिकल्पितस्य रक्षात्मकप्रभावस्य आधारेण, स्तनपानरोगस्य सम्भावितसंकेतकानां, निप्पल एस्पिरेट् द्रव (NAF) तथा सीरम् मध्ये एस्ट्रोजेनानां विषये सोयाभोजनानां प्रभावं वयं निरीक्षयामः। पद्धतयः क्रॉस- ओव्हर- डिझाईनमध्ये, ९६ स्त्रियां, येषु ≥१० μL NAF उत्पादनं अभवत्, ६ मासपर्यन्तं उच्च- वा निम्न- सोयायुक्त आहारं प्राप्तवन्तः। सोया-अल्प-आहारसमये सहभागीभिः सोया-दूधं, टोफू, अथवा सोया-अन्नं (दिनम् प्रति ५० मिग्रॅम् आइसोफ्लेवोनस्) २ सोया-आहारं खादितम् । सोया-अल्प-आहारसमये ते सामान्य-आहारं कुर्वन् आसन् । षट् NAF नमुने FirstCyte© एस्प्रिएटरः उपयुज्य प्राप्ताः। एस्ट्रैडियोल (E2) तथा एस्ट्रोन सल्फेट (E1S) इत्यस्य NAF तथा एस्ट्रोन (E1) इत्यस्य सीरमस्य मूल्यांकनं अतिसंवेदनशील रेडियोइम्यूनोएस्सेस् प्रयोगेन कृतम् । पुनरावृत्तिमात्राणां गणनां कृत्वा मिश्रप्रभावानां प्रतिगमनं कृत्वा वाम-संशोधनस्य सीमां प्रयुक्ताः। परिणामः उच्च- सोयायुक्त आहारस्य दौरानं माध्यम् E2 तथा E1S निम्नतरम् आसीत् (अनुक्रमे ११३ विरुद्ध ३१३ pg/ mL तथा ४६ विरुद्ध ६८ ng/ mL) इति, अर्थः न प्राप्नोति (p=०.०७); समूहस्य तथा आहारस्य परस्परसम्बन्धः अपि महत्वपूर्णः न आसीत् । सोयाप्यायनेन सीरमस्य E2 (p=0. 76), E1 (p=0. 86) अथवा E1S (p=0. 56) इत्यस्मिन् प्रभावः न आसीत् । व्यक्तेषु, एनएएफ तथा सीरम स्तरं E2 (rs=0. 37; p< 0. 001) किन्तु E1S (rs=0. 004; p=0. 97) इति न। एनएएफ- द्रव्य- च E2 तथा E1S- द्रव्य- द्रव्ययोः दृढं सम्बन्धः आसीत् (rs=0. 78 तथा rs=0. 48; p< 0. 001) । निष्कर्षः एशियायाः जनाः सोयाया-भोजनं खादन्ति, किन्तु एनएएफ-लक्षणं न च सीरम्-लक्षणं न परिवर्जयेत् । प्रभावः उच्च-सोया आहारसमये एनएएफ-मध्ये न्यून-एस्ट्रोजेन-प्रवृत्तिः स्तन-कान्सरस्य जोखिमस्य विषये सोया-आहारस्य प्रतिकूलप्रभावस्य विषये चिन्तां प्रतिपादयति । |
MED-754 | अङ्गः- चयापचयप्रयोजकत्वेन नियन्त्रितानां स्थितौ कोलेस्टरोल-निम्नकर्तृकानां खाद्यपदार्थानां (आहार-संकुलम्) संयोजनं द्रव-कोलेस्टरोल-निम्नकर्तृकानां द्रव-कोलेस्टरोल-निम्नकर्तृकानां द्रव-कोलेस्टरोल-निम्नकर्तृकानां कृते अतिप्रभावी सिद्धम्। उद्देश्यः स्व-निर्दिष्टं आहारं कुर्वन् प्रतिभागिनः मध्ये निम्न-घनत्वयुक्त-लिपोप्रोटीन-कोलेस्टरोलस्य (एलडीएल-सी) प्रतिशतपरिवर्तनं प्रति द्वि-स्तरीय-प्रमाणं आहार-संकुलस्य प्रभावं मूल्याङ्कनम् । डिझाईन, सेटिंग्ज, आणि सहभागी: कॅनडाभरातील ४ सहभागी शैक्षणिक केंद्रांतून (क्वेबेक सिटी, टोरंटो, विन्निपेग, आणि व्हँकुव्हर) ३५१ सहभागींना हायपरलिपिडेमियासह समानांतर डिझाईन अभ्यास. २५ जून २००७ ते १९ फेब्रुवारी २००९ दरम्यान, ३ मध्ये १ उपचारांना ६ महिने यादृच्छिकरित्या दिले. प्रतिभागिनः ६ मासान् यावत् आहारसम्बन्धी परामर्शः प्राप्तवन्तः, तत्र कमः स्यतुरसीत आहारः (नियन्त्रणम्) अथवा आहारसम्बन्धी परामर्शः, येन विभिन्नवारं परामर्शः कृतः, तत्र वनस्पति-स्टेरल्स्, सोया-प्रोटीनः, चिप्लुताकार-तन्तुः, नटः च आहारसम्बद्धं विशेषं विवक्षितम् आसीत् । नियमित आहार- पोर्टफोलियोः ६ मासानां अवधिः २ क्लिनिक- भ्रमणम् च, गहन आहार- पोर्टफोलियोः ६ मासानां अवधिः ७ क्लिनिक- भ्रमणम् च सम्मिलितम् । मुख्यं परिणामोपमायाः स्युर्मल-लड्ल-सी-लक्षणस्य प्रतिशतपरिवर्तनम् । परिणामः ३४५ प्रतिभागिनां संशोधित- अभ्यासा- प्रयोजन- विश्लेषणम् अन्तर्गतं समग्रं रोग- निवारण- दरं उपचार- प्रकारयोः मध्ये महत्वपूर्णं भिन्नं न आसीत् (अतिव्यापक आहार- पोर्टफोलिओः १८%, नियमित आहार- पोर्टफोलिओः २३% तथा नियंत्रण- प्रकारस्य २६%; फिशर् अचूक- परीक्षणः, पी = . ३३) । अधोलिखितानां आहारानां कृते LDL- C- कम् न्यूनं कृतम् - १३. ८% (९५% CI, - १७. २% to - १०. ३%; P < . ००१) अथवा - २६ mg/ dL (९५% CI, - ३१ to - २१ mg/ dL; P < . ००१) तीव्र आहारानां कृते; १३. १% (९५% CI, - १६. ७% to - ९. ५%; P < . ००१) अथवा - २४ mg/ dL (९५% CI, - ३० to - १९ mg/ dL; P < . ००१) नियमित आहारानां कृते; तथा - ३. ०% (९५% CI, - ६. १% to - ०. १%; P = . ०६) अथवा - ८ mg/ dL (९५% CI, - १३ to - ३ mg/ dL; P = . ००२) नियंत्रण आहारानां कृते । प्रति आहार- समूहस्य प्रतिशतं LDL- C- घटः नियंत्रण- आहारस्य तुल्यतया अधिकः आसीत् (P < . आहार- दशायां द्वयोः हस्तक्षेपयोः महत्वपूर्णभेदः न आसीत् (पी = . आहार- पोटफोलिओः मध्ये एकाम् आहार- पोटफोलिओः हस्तक्षेपम् अनियमितं कुर्वन् प्रतिभागिनः मध्ये आहार- पोटफोलिओः LDL- C प्रतिशतम् घटनं आहार- पालनाय सह सम्बद्धम् आसीत् (r = - 0. 34, n = 157, P < . 001) । निष्कर्षः आहार- पोर्टफोलियोः उपयोगः कम-सैचुरेटिड-फैट आहार-सलाहस्य तुलनायां ६ मासानां अनुगमनकाले अधिकं LDL-C नीचां गतः। परीक्षणस्य पंजीकरणम्: clinicaltrials.gov ID: NCT00438425 |
MED-756 | तादृशानां साक्ष्यानां आधारं अस्ति यत् तालुमेरे दीर्घतायाः (टीएल) रक्षणे सूक्ष्म- पोषकद्रव्येषु प्रभावः अस्ति । आहार- संबंधितं टेलोमेरेस- संक्षिप्तीकरणं किमपि शारीरिक- प्रासंगिकं अस्ति वा न, एवं जीनोमे महत्वपूर्णं क्षतिः सह अस्ति वा इति अन्वेषणार्थं वर्तमान- अध्ययने ५६ स्वस्थानां परिधीय- रक्त- लिम्फोसाइटानां मध्ये टर्मिनल- प्रतिबन्ध- खंड (टीआरएफ) विश्लेषणद्वारा टीएल- परीक्षणं कृतम्, यानाम् आहार- अभ्यासाः विस्तृत- सूचनाः उपलब्धानि आसन्, तथैव तथ्यादिसम्बन्धेन न्यूक्लियप्लास्मिक- ब्रिजस् (एनपीबीएस) - प्रवृत्तिः, न्यूक्लियप्लास्मिक- ब्रिजस् (एनपीबीएस) - क्रमोसोमल- अस्थिरतायाः मार्करः, टेलोमेरेस- विकार- कार्यसम्बन्धेन सायटोकिनेसिस- अवरुद्ध- सूक्ष्म- नाभिक्त् परीक्षणद्वारा दृश्यम् अभवत् । तलोमेरे कार्यस्य क्षुल्लकमपि विकारस्य पताकाधिकारेण, एनपीबी- प्रकोपस्य प्रकोपस्य मूल्यांकनं तलोमेरे आयनीकरणप्रकाशेन विट्रो- उपेक्षिते कोष्ठकेषु अपि कृतम् । टीएल-प्रभावं कर्तुं शक्यानि भ्रान्तिरुपायानि नियन्तव्यं कृतम्। आयुः, hTERT जीनोप्रकारः, धूम्रपान स्थितिः तन्निमित्तं, सूक्ष्म- पोषकद्रव्येषु च माध्यमिक- पोषकद्रव्येषु सम्बन्धस्य विश्लेषणात् तलोमेरेषु (P = 0.004) महत्वपूर्णं भूमिकां निर्दिश्यते। तथापि आहार- संबंधितं टेलोमेरेस- संक्षिप्तीकरणं स्वस्फूर्त- वा विकिरण- प्रेरितं एनपीबी- संवर्धनं न कृतम् । TRFs- इत्येतयोः वितरणं अपि विश्लेषणं कृतम् आसीत्, अतः अति- लघु TRFs- इत्येतयोः (< 2 kb) अधिकं सङ्ख्यायां विषये विकिरण- प्रेरितं NPBs- इत्येतयोः अल्पं प्रचलनं (P = 0. 03) अवलोकितम् । अतिलघु TRFs- इत्येतयोः सापेक्षः संक्रमणं वृद्धिसंबन्धः (P = 0. 008) आसीत्, किन्तु साम्प्रदायिकः न आसीत्, यत् शाकाहारस्य च दैनिक- सूक्ष्म- पोषकद्रव्येषु उपभोगः, अतः इदम् सूचितम् यत्, अधः अध्ययने अवलोकितः कमः आहार- आहारः antioxidants- इत्येतयोः सह संबंधः, क्रोमोसोम- अस्थिरतायाः कारणं कर्तुं इतकं व्यापकः न आसीत् । |
MED-757 | उद्देश्यः मध्यमवर्गस्य जनाः प्रतिदिनं ५ वा अधिकं फलम्, शाकाहारं, नियमितं व्यायामम्, १८.५-२९.९ किलोग्रामम्/मी.२. (BMI) (अधुना धूमपानं न कुर्वन्ति) च स्वस्थजीवने आचरन्ति, एवं च ये जनाः स्वस्थजीवने आचरन्ति तेषां मध् ये हृदयरोगाः मृत्युः च भवति, तेषां संख्यां ज्ञातुं। पद्धतिः- अस्मिन् अध्ययने वयस्काः ४५-६४ वर्षयोः वयस्काः सर्वेषु विभिन्नैः प्रकारैः सहभागिताः अभवन् । परिणामः सर्वकारणमृत्युः प्राणघातक- न प्राणघातक- हृदय-रोगः च अस्ति । परिणामः - १५,७०८ प्रतिभागिषु १३४४ (८.५%) जनाः प्रथमेषु विजिटिङ्गसमये ४ स्वस्थजीवनीयाः आसन्, शेषस्य ९७० (८.४%) जनाः ६ वर्षानन्तरं स्वस्थजीवनीयाम् अवलम्बितवन्तः। पुरुषः, अफ्रिकी-अमेरिकी, निम्न सामाजिक-आर्थिक स्थितिः, उच्च रक्तचापः, मधुमेहः च इतिहासः अस्याः जनाः स्वस्थ जीवनशैलीम् अवलम्बयितुं न शक्नुवन्ति (सर्वतः P < .05) । अनन्तरं ४ वर्षे, कुलमृत्युः हृदयरोगाः च नवप्रवर्तकानां कृते (२.५% विरुद्ध ४.२%, क्वि- २पी <.०१, ११.७% विरुद्ध १६.५%, क्वि- २पी <.०१) स्वस्थजीवने न आचरणाः जनाः तुल्यम् आसीत् । समायोजनानन्तरं नूतनपात्रानां मृत्युः सर्वकारणात् न्यूनः (OR 0. 60; 95% Confidence Interval [CI], 0. 39- 0. 92) तथा हृदयरोगाः घटनाः (OR 0. 65, 95% CI, 0. 39- 0. 92) निम्नतरानि आसन्। निष्कर्षः मध्यमवयस् यानां जनाः, ये स्वस्थ जीवनशैलीं स् वीकृतवन्तः, हृदयरोगाणां च मृत्युः तुल्यं भवति। विशेषरूपेण उच्चरक्तचापयुक्ताः, मधुमेहयुक्ताः, वा निम्नसामाजिक-आर्थिक-स्थितिः प्राप्ताः जनाः स्वस्थ-जीवनस्य अनुपालनं कर्तुं प्रोत्साहितयितुं कार्यनीतिः लागूयितव्या। |
MED-758 | लक्ष्यम् । अस्मिन् अध्ययने चत्वारः कमजोरीयुक्तः व्यवहारः - धूम्रपानं न करणीयः, स्वस्थ आहारः, पर्याप्तः शारीरिकक्रियाः, मद्यपानं च - संयुक्तराज्यस्य जनानां प्रतिनिधिनाम् नमुनायां मृत्युः च सम्बद्धः आसीत् । पद्धतिः अस्मिन् १९८८ तः २००६ पर्यन्तम् राष्ट्रीयस्वास्थ्य-आहार-परीक्षा-सर्वेक्षण-त्रय-मृत्यु-अध्ययन-सङ्ख्यायां १७ वर्ष-वृद्धानां १६९५८ प्रतिभागिनां डाटाः उपयोगिताः। परिणामः। न्यून-प्रतिकूलव्यवहारानां संख्या मृत्यु-प्रतिकूलसम्बन्धिन्या भवति । कम जोखिमयुक्त व्यवहारं न कुर्वन्तां प्रतिभागिनां तुल्यम्, सर्वेषु चत्वारः प्रतिभागिनां मध्ये सर्वकारणमृत्युः (समायुक्ते हानिकारक अनुपाते [AHR]=0. 37; 95% विश्वास- अन्तराले [CI]=0. 28, 0. 49) कमः, घातकानाम् (AHR=0. 34; 95% CI=0. 20, 0. 56) मृत्युः, हृदय- रक्तवाहिन्याम् (AHR=0. 35; 95% CI=0. 24, 0. 50), अन्यकारणानाम् (AHR=0. 43; 95% CI=0. 25, 0. 74) मृत्युः कमः। क्रमानुसार आयुः निश्चितसंख्येभ्यः समकक्ष- जोखिमं प्रतिपादयति, सर्वेषु च चात्र उच्च- जोखिमयुक्ताः व्यवहारः कृतवन्तः प्रतिभागिनः सर्वेषु कारणैः मृत्युः ११.१ वर्षम्, दुर्भावनायुक्ताः नियोप्लास्माः १४.४ वर्षम्, हृदय- रक्त- निक्षेप- रोगः ९.९ वर्षम्, अन्य कारणैः १०.६ वर्षम् च अभवत् । निष्कर्षः जीवनशैलीयाः न्यून-संभावितानां कारकानां मृत्युः प्रबलः लाभकारी च प्रभावः अस्ति । |
MED-759 | धूमपानं च फलं च शाकाहारं च विश्वव्यापीयानां स्त्रियांषु द्वितीयं सर्वसामान्यम् कर्करोगम् अस्ति, यस्मिन् गर्भाशयस्य कर्करोगः भवति। तथापि धूम्रपानकर्तृकेषु फलं कमपि खादन्ति, तथा सीरमकार्टीनोइड्सः कमपि खादन्ति इति च अवलोकितम् । न च ज्ञातं यत् धूमपानस्य प्रभावः गर्भाशयस्य गर्भाशयस्य न्यूप्लासिआः जोखिमस्य प्रति न्यूनं फलं तथा सागराणां सेवनं परिवर्तयति वा न। वर्तमानस्य अध्ययनस्य अन्तर्गतं २००३ तः २००५ यावत् ब्राजिलस्य साओ पाउलो-नगरस्य चिकित्सालये संचालितस्य केस-कण्ट्रोल-अध्ययनस्य अन्तर्गतं धूम्रपानस्य तथा आहारस्य च संयुक्तः प्रभावः, प्रमाणीकृतः एफएफक्यू तथा सीरम-कारोटीनोइड-टोकोफेरोल-स्तराणां प्रयोगेन, गर्भाशयस्य गर्भाशयस्य अन्तर्-एपिथेलियल-न्यूप्लासिआ ग्रेड-३ (सीआईएन-३) जोखिमस्य विषये अध्ययनं कृतम् । नमुनायां २३१ घटनाः, हिस्टोलॉजिकल- रूपेण पुष्टिः CIN3 प्रकरणः, ४५३ च नियंत्रणेषु आसन् । धूमपानं न कुर्वन्, कण्ठहरहरहरिद्रव्याणि, पीतवर्णानि च कमपि (३९ ग्रामम्) उपभोगं धूमपानं न कुर्वन्, धूमपानं न कुर्वन्, धूमपानं न कुर्वन्, धूमपानं न कुर्वन्, धूमपानं न कुर्वन्, धूमपानं न कुर्वन्, धूमपानं न कुर्वन्, धूमपानं न कुर्वन्, धूमपानं न कुर्वन्, धूमपानं न कुर्वन्, धूमपानं न कुर्वन्, धूमपानं न कुर्वन्, धूमपानं न कुर्वन्, धूमपानं न कुर्वन्, धूमपानं न कुर्वन्, धूमपानं न कुर्वन्, धूमपानं न कुर्वन्, धूमपानं न कुर्वन्, धूमपानं न कुर्वन्, धूमपानं न कुर्वन्, धूमपानं न कुर्वन्, धूमपानं न कुर्वन्, धूमपानं न कुर्वन्, धूमपानं न कुर्वन्, धूमपानं न कुर्वन्, धूमपानं न कुर्वन्, धूमपानं न कुर्वन्, धूमपानं न कुर्वन्, धूमपानं न कुर्वन्, धूमपानं न कुर्वन्, धूमपानं न कुर्वन्ति, धूमपानं न कुर्वन्ति, धूमपानं न कुर्वन्ति तंबाकू- धूम्रपानं, कमः फल- सागराणां च सेवनम् च संयुक्तं प्रदर्शनेन सह ओ. आर. (OR) अधिकं (३. ८६; ९५% आई. आई. १. ७४, ८. ५७; पी. फॉर ट्रेंड < ०.००१) आसीत्, तंबाक् न धूम्रपानं कुर्वन् उच्चतर उपभोगं कुर्वन् च, भ्रमित्- विपरिवर्तकानां तथा मानव- पेपिलोमा- विषाणू स्थितिः समायोज्य। समानं परिणामो समग्रं फलं, सीरमस्य कुलकारोटीनं (बीटा, α-कारोटीनं, γ-कारोटीनं च) तथा टोकोफेरोल्स् च अवलोकितः । एतेन निष्कर्षः सूचितं यत् धूमपानेन CIN3 इत्यस्य विषये पोषणविषयकानां प्रभावः परिवर्तितः भवति । |
MED-761 | ध्येयः - धूमपानं, व्यायामम्, मद्यपानं, सुरक्षाबेल्टस्य प्रयोगः इत्यादयः विषयाः विषये अन्तर्विद्यालयेषु कार्यरतानां चिकित्सकाः परामर्शं ददाति, तथा चिकित्सकाः स्वस्वास्थ्यस्य विषये कस्मै प्रकारेण परामर्शं ददति, इति परिगणनाय। अस्मिन् विषये अध्ययनं कृतम् । एतस्मिन् समूहे स्त्रियाः अपेक्षाकृतं अल्पं प्रमाणं अस्ति अतः तेषां सङ्ख्या अतिशयेन आसीत् । SETTING: वैद्यानां अभ्यासः। सहभागिनः: एकसहस्रत्रिशतचत्वारिंशत् आन्तरिक-चिकित्सकाः (अङ्गस्य वा सहयोगी) प्रश्नावलीं प्रतिपूर्य ७५% उत्तरं ददाति; ५२% जनाः स्वं सामान्य-आन्तरिक-चिकित्सक इति विख्यापयन्ति। अन्तर्वासनायाः विषये विषये च प्रश्नावलीयाः उपयोगः कृतः। एतेषु चत्वारः अभ्यासाः प्रति परामर्शस्य आक्रमकता च परामर्शस्य उपयोगेषु सङ्केतानां विषये डेटाः प्राप्ताः। मापनं च मुख्यं परिणामः द्विविधं तथा तार्किकं प्रतिगमनं विश्लेषणं अन्तर्विद्यालयेषु उपसङ्घानां प्रवृत्तानां तुलनाय प्रयोगं कृतम्, परामर्शस्य विविधं सूचनं तथा परामर्शस्य पूर्णतायाम्। सामान्यचिकित्सकाः विशेषचिकित्सकाः अपेक्षायाः अधिकं जोखिमयुक्तेषु रुग्णानां कृते कमतः एकदा परामर्शः कुर्वन्ति, परामर्शे च अधिकं आक्रमकं कुर्वन्ति च। नन्दिन् प्रतिशतं प्रतिवादीभ्यः धूमपानं कुर्वन् सर्वान् रोगिणः परामर्शः कृतः, किन्तु ६४.५ प्रतिशतं जनाः कदापि सुरक्षा-बेल्टस्य उपयोगं न विमर्शः कृतवन्तः । एतयोः मध्ये केवलं ३.८% जनाः धूमपानं कुर्वन्ति, ११.३% जनाः प्रतिदिनं मद्यपानं कुर्वन्ति, ३८.७% जनाः अति-अति-अति सक्रियः, ८७.३% जनाः सुरक्षा-बेल्टं सर्वदा वा प्रायः उपयुजन्ति । पुरुषानां अन्तर्वासनाशिक्षणकारिणां मध्ये मद्यपानं बाहेक अन्यस्यैव व्यसनस्य कृते, वैयक्तिकस्वास्थ्यप्रथाः रोगिणां परामर्शाय सह संबद्धानि आसन्; उदाहरणार्थं, धूम्रपानं न कुर्वन्तः अन्तर्वासनाशिक्षणकारिणः धूम्रपानकारिणां परामर्शाय अधिकं सम्भाव्यमानाः आसन्, शारीरिकदृष्ट्या अति सक्रियः अन्तर्वासनाशिक्षणकारिणः व्यायामस्य विषये परामर्शाय अधिकं सम्भाव्यमानाः आसन् । स्त्री-अन्तर्विद्यालयेषु शारीरिक-सक्रियतायाः कारणं अधिकतरं व्यायामं, मद्यपानं च कुर्वन्ति स्म । निष्कर्षः स्व-अभिव्यक्तेः परामर्शस्य निम्नः स्तरः इमानि आन्तरिक-चिकित्सकानां मध्ये एव सूचितः अस्ति यत् एतेषु कौशल्येषु प्रशिक्षणं प्रति अधिकं बलम् अपेक्षितम् अस्ति । व्यक्तिगतं व्यावसायिकं च अभ्यासस्य सम्बन्धः सूचितं यत् चिकित्साविद्यालयाः तथा गृहकर्मिणां प्रशिक्षणकार्यक्रमाः भवितव्य आन्तरिक-चिकित्सकानां कृते स्वास्थ्य-सम्बन्धि-कार्यक्रमाणां समर्थनं करणीयाः सन्ति । |
MED-762 | इथियोपियायाः क्षेत्रज्ञानाय प्रयोगशालाय च प्रशिक्षणकार्यक्रमः (इफेल्ट्प) द्विवर्षीयः व्यापकः योग्यता-आधारितः प्रशिक्षण-सेवा-कार्यक्रमः अस्ति, यस् य उद् धेयः जनस्वास्थ्यस्य कुशलतायाः क्षमतायाः निर्माणम् च वर्तते । २००९ तमे वर्षे स्थापितः अयं कार्यक्रमः इथियोपियायाः संघीय-स्वास्थ्य-मन्त्रालयः, इथियोपियायाः स्वास्थ्य-आहार-अनुसन्धान-संस्थानः, अदीस-अबाबा-विश्वविद्यालयस्य जनस्वास्थ्य-विद्यालयाः, इथियोपियायाः जनस्वास्थ्य-सङ्घः, अमेरिकायाः रोग-नियन्त्रण-प्रतिकार-केन्द्रस्य च सहकारितायाः परिणामः अस्ति । कार्यक्रमस्य निवासी जनाः २५% समयं शिक्षणशिक्षणस्य उपभोगं कुर्वन्ति, ७५% समयं स्वास्थ्यमन्त्रालयस्य प्रादेशिकस्वास्थ्यविभागस्य सहयोगेन स्थापितानां कार्यक्रमक्षेत्रस्थानां कार्यक्रमाणां कार्यक्रमाणां कार्यक्रमाणां कार्यक्रमाणां कार्यक्रमाणां कार्यक्रमाणां कार्यक्रमाणां कार्यक्रमाणां कार्यक्रमाणां कार्यक्रमाणां कार्यक्रमाणां कार्यक्रमाणां कार्यक्रमाणां कार्यक्रमाणां कार्यक्रमाणां कार्यक्रमाणां कार्यक्रमाणां कार्यक्रमाणां कार्यक्रमाणां कार्यक्रमाणां कार्यक्रमाणां कार्यक्रमाणां कार्यक्रमाणां कार्यक्रमाणां कार्यक्रमाणां कार्यक्रमाणां कार्यक्रमाणां कार्यक्रमाणां कार्यक्रमाणां कार्यक्रमाणां कार्यक्रमाणां कार्यक्रमाणां कार्यक्रमाणां कार्यक्रमाणां कार्यक्रमाणां कार्यक्रमाणां कार्यक्रमाणां कार्यक्रमाणां कार्यक्रमाणां कार्यक्रमाणां कार्यक्रमाणां कार्यक्रमाणां कार्यक्रमाणां कार्यक्रमाणां कार्यक्रमाणां कार्यक्रमाणां कार्यक्रमाणां कार्यक्रमाणां कार्यक्रमाणां कार्यक्रमाणां कार्यक्रमाणां कार्यक्रमाणां कार्यक्रमाणां कार्यक्रमाणां कार्यक्रमाणां कार्यक्रमाणां कार्यक्रमाणां कार्यक्रमाणां कार्यक्रमाणां कार्यक्रमाणां कार्यक्रमाणां कार्यक्रमाणां कार्यक्रमाणां कार्य कार्यक्रमस्य प्रथमद्वय-समूहस्य निवासी जनाः ४२-अधिकं रोगाः उत्पत्तिरुन्वेषणं, २७-अवलोकनसूचनायाः विश्लेषणं, ११-अवलोकनप्रणालीनां मूल्यांकनं, १०-शैक्षणिकसम्मेलनानां २८-अववस्थानाम् एवं पोस्टरप्रस्तुतानां सारं प्रतिवेदनं च स्वीकृतवन्तः, ८-अवस्थानाम् हस्तलिखितानि च प्रस्तुतवन्तः, यानि २-अवस्थानाः प्रकाशितानि सन्ति। इथिओपियादेशे इपिडिमियोलोजी तथा प्रयोगशाला क्षमतायाः वृद्धिः कर्तुं ईएफईएलटीपी-यन्त्रः बहुमूल्यमात्राणि प्रदत्तवान् । यद्यपि अयं कार्यक्रमः अपेक्षाकृतं नूतनः अस्ति, तथापि देशे महामारीयाः बेहतरं पताकाकरणं, प्रतिरोधं च जनस्वास्थ्यस्य महत् महत्वस्य रोगानां निवारणं कर्तुं सकारात्मकाः महत्वपूर्णः प्रभावः उपलभ्यते। |
MED-818 | लेपिडियम मेयनी (Maca) वनस्पती मध्य पेरूयाः आन्दिस् पर्वतक्षेत्रेषु समुद्रसमुद्रस्तरात् ४००० मिटर्-अधिकं उच्यते । अस्य वनस्पतयेषु उपपत्त्याम् उपभोगः भवति। अस्मिन् अध्ययने स्वास्थ्यसम्बद्धः जीवनगुणवत्ता (एचआरक्लु) प्रश्नावली (एसएफ-२०) च मका उपभोगिनः विषयाः मध्ये अन्तर्ल्युकिन-६ (आईएल-६) सीरम-स्तरं निर्धारयितुं स्वास्थ्यस्थितिः निर्धारयितुं प्रयत्नः कृतः। एतदर्थं, जुनिन (४१०० मीटर्) स्थले ५० व्यक्तेषु एकं क्रॉस-सेक्शनल-अध्ययनं कृतम् आसीत्: २७ जनाः मकायाः उपभोगिनः, २३ जनाः अन्यानि च आसन् । SF-20 सर्वेक्षणं स्वास्थ्यस्थितिः संक्षिप्तं मापनं कर्तुम् उपयोगः भवति । अधः- अङ्गकार्यस्य आकलनार्थं (स्टैंड अप फ्रॉम ए चेयर एंड सिट डाउन (SUCSD)) परीक्षणम्, हिमोग्लोबिन मापनम्, रक्तचापः, लिङ्ग- हार्मोन- स्तरः, सीरम- IL-6 स्तरः, क्रॉनिक माउन्टेन सिग्नी (CMS) स्कोरः च मूल्याङ्कितानि। टेस्टोस्टेरोन/ एस्ट्रैडियोल अनुपातः (P≪0. 05) आईएल- ६ (P<0. 05) च सीएमएस स्कोरः न्यूनः आसीत्, किन्तु स्वास्थ्यस्थिति स्कोरः अधिकः आसीत्, मका उपभोगिनः जनाः न उपभोगिनः जनाः (P<0. 01) तुलनाः कृतवन्तः । मकायाः उपभोगिनः अधिकं प्रतिशतं SUCSD परीक्षणं न उपभोगिनां तुल्यम् (P<0. 01) सफलतापूर्वकं पूरयन्, स्यर्म IL- ६ (P<0. 05) - र्धराणां न्यूनं मूल्यम् (P<0. 05) इति च लक्षणीयम् सम्बन्धं दर्शयति । SF-20 सर्वेक्षणस्य परिणामतः, मकायाः उपभोगः सीरम- IL-6- स्तरे न्यूनं, SF-20 सर्वेक्षणस्य परिणामतः च उत्तम स्वास्थ्यस्थितिः, तथा दीर्घकालं पर्वतरोगस्य परिणामतः न्यूनः इति सिद्धम् अभवत् । |
MED-821 | अथ प्रायोगिकप्रयोगस्य लक्ष्यम् आसीत्, पोलीसिस्टिक ओवेरी सिन्ड्रोम् (पीसीओएस) रोगिणां मध् यम् आहारम् उपयुज्यते, येन शाकाहारी आहारं कम कैलोरीयुक्त आहारं च उपयुज्यते इति। अतिवृष्टिः (शरीरमासा सूचकांकः, ३९. ९ ± ६. १ किलोग्राम/ मी. २) पीसीओएस- रोगिणी (n = १८; आयुः, २७. ८ ± ४. ५ वर्ष; ३९% कालोः) येषु नपुंसकता आसीत्, तेषां सहभागितायै ६ मासाः यादृच्छिकीकृतम् वजनहानिः अध्ययनम् आयोजितम्, यत् पोषणसम्बन्धी परामर्शः, ई- मेल, फेसबुक च द्वारा वितरितम् आसीत् । शरीर- भारं च आहार- सेवनं च ०, ३, ६ मासयोः एव आकलनं कृतम् । अस् माकं अनुमानं यत् शाकाहारी समूहस्य भारहानिः अधिकः भविष्यति। ३ (३९%) तथा ६ (६७%) मासेषु उच्चतरं विक्षेपम् अभवत् । सर्वे विश्लेषणानि उपचारस्य आशयानुसारं कृतानि, एवं मध्यमाङ्कं (अन्तरचतुर्थांशक- सीमा) प्रस्तुतम्। शाकाहारी भागिनां ३ मासानां मध्ये लक्षणीयतया अधिकं वजनम् (१.८% [- ५.०%, - ०.९%] शाकाहारी, ०.० [- १.२%, ०.३%] निम्न- कैलोरी; पी = ०.०४) घटत किन्तु ६ मासानां मध्ये समूहानां मध्ये कोऽपि भिन्नता न आसीत् (पी = ०.३९) । फेसबुक- समूहानां उपयोगः ३ (पी < .००१) च ६ मासानां (पी = .०५) मध्ये प्रतिशतं भारहानिः सह महत्त्वपूर्णतया सम्बद्धः आसीत् । ६ मासानां पश्चात् शाकाहारीयानां सहभागिनां ऊर्जा (−२६५ [−४३९,०] किलोकैलरी/दिना) च वसाग्रहणम् (−७.४% [−९.२%, ०] ऊर्जा) न्यूनं (० [०,११२] किलोकैलरी/दिना, पी = ०.०२; ० [०,३.०%] ऊर्जा, पी = ०.०२) इति प्रतिभागिनां तुल्यम् आसीत् । एतयोः प्रारम्भिकपरिणामैः सूचितम् अस्ति यत् सामाजिकमाध्यमेन सहभागिता च शाकाहारी आहारस्य ग्रहणम् पीसीओएस-रोगिणयोः स्त्रीणां अल्पकालिक-वजन-हानिः प्रवर्धनाय प्रभावशालीः भवितुम् अर्हति; तथापि, एतयोः परिणामाणां पुष्टिार्थं एकं बृहत् परीक्षणं, यस्मिन् सम्भाव्य-उच्च-वजन-दरं निवारयति, आवश्यकम् अस्ति । Copyright © 2014 Elsevier Inc. सर्वाधिकारः सुरक्षितः। |
MED-822 | पॉलीसिस्टिक ओवेरी सिन्ड्रोम् (PCOS) इति संज्ञा, ओलिगोआनोवुलेशन- तथा हाइपरएन्ड्रोजनिज्म- इत्येतेषां संयोजनं, प्रजननयोगिनां स्त्रियोः ५% अधिकं प्रभावितं भवति । इन्सुलिनप्रतिरोधः तथा अतिइन्सुलिनमियाः अस्य रोगजनने महत्त्वपूर्णं भूमिकां निर्वहन्ति । अत्र वयं जर्मनीदेशस्य नार्थ राइन- वेस्टफाल्ल्यादेशस्य पीसीओएस-संवर्गस्य लक्षणं प्रदर्शयिष्यामः । २०० अनुक्रमिकरोगिणां क्लिनिकल लक्षणं, पारिवारिकं इतिहासं, अन्तःस्राव- चयापचय- मापदण्डं च भवितव्यतया अभिलेखनं कृतम् । सर्वेषां रोगिणां इन्सुलिनप्रतिरोधस्य तथा बीटा- कोशिका- कार्यस्य मूल्यांकनं मौखिक- ग्लूकोज- सहिष्णुता- परीक्षणद्वारा कृतम् । ९८ वयस्केषु समवर्तीनां स्त्रीणां तथ्यानां तुल्यरूपेण रोगिणां तथ्यानां तुलना कृतम्। पीसीओस् रोगिणां शरीरस्य बीएमआई, शरीरस्य वसा द्रव्यमानः, एंड्रोजेन- स्तरः च लक्षणीयतया उच्चः आसीत्, ग्लूकोज- इन्सुलिन चयापचयस्य च विकारः अपि आसीत् । पीसीओस् रोगिणां मध्ये पीसीओस् तथा मधुमेहस्य पारिवारिक इतिहासः अधिकः आसीत् । इन्सुलिनप्रतिरोधः (७१%) पीसीओएस- रोगिणां मध्ये सर्वाधिकः चयापचयविकारः आसीत्, ततः स्थूलता (५२%) तथा डिस्लिपिडेमिया (४६.३%) च आसीत्, चयापचयिक- सिन्ड्रोम् (metabolic syndrome) - रोगस्य 31. ५% घटनाः आसीत् । C- रिएक्टिव् प्रोटीनम् अन्य हृदय- रक्तवाहिन्याम् जोखिमस्य कारकानि प्रायः पीसीओएस- रोगिणां युवकांमध्ये अपि वर्धन्ते । यद्यपि जर्मनीदेशस्य पीसीओएस- रोगिणां क्लिनिकल- लक्षणं च अन्तःस्राव- मापदण्डं भिन्नं आसीत्, तथापि ते अन्य काकेशियन- जनसङ्ख्यानां लक्षणैः सह तुल्यम् आसीत् । |
MED-823 | यद्यपि जीवनशैलीयाः व्यवस्थापनं बहुलस्र्कुष्ठकक्ष्या- सिंड्रोम् (PCOS) - इत्यस्य प्रथमा- उपचारपद्धतिः इति अनुशंसितम्, तथापि उत्तम आहार- रचना अस्पष्टम् अस्ति । अस्मिन् अध्ययने पीसीओस्- रोगे मानवगणित- प्रजनन- चयापचय- मनोवैज्ञानिकपरिणामानां विषये भिन्न-भिन्न आहार- रचनाणां प्रभावस्य तुलनाः कृतः । साङ्ख्यशास्त्रस्य शोधः कृतः (ऑस्ट्रेलियन मेडिकल इंडेक्स, सिनाहल, इम्बेस, मेडलिन, साइकिन्फो, एण्ड ईबीएम रिव्यूज; नवीनतम शोधः १९ जनवरी २०१२ तमे वर्षे कृतः) । समावेशेन मापदण्डः आसीत् पीसीओएस- रोगिणीनां स्त्रीणां, येषु लठ्ठावस्थायाः विरुद्धं औषधं न लभ्यते, तथा च सर्वेषां वजन- घटन- वा रखरखाव- आहारानां च, येषु भिन्न- भिन्न आहार- रचनाणां तुलनाः कृतः आसीत् । अध्ययनं पक्षपातस्य जोखिमं परीक्षितम्। ५ अध्ययनेषु ६ लेखः पूर्वनिर्धारितानि चयनानिर्देशानि पूरयन्, १३७ स्त्रियां च आसन् । सहभागी, आहार- हस्तक्षेपस्य रचना, अवधि, परिणामः इत्यादयः कारकानां क्लिनिकल- विषमत्वेन मेटा- विश्लेषणं न कृतम् । आहारानां मध्ये सूक्ष्मभेदः आसीत्, एकोन्नत-असृप्त-मृदु-रसे युक्त आहारस्य कृते अधिकं वजनहानिः, न्यून-ग्लाइसेमिक-सूचकाङ्कयुक्त आहारस्य कृते मासिक-अवधि-सङ्कीर्तनस्य वर्धकः, उच्च-कार्बोहाइड्रेट् आहारस्य कृते मुक्त-एण्ड्रोजेन-सूचकाङ्कस्य वर्धकः, न्यून-कार्बोहाइड्रेट् अथवा न्यून-ग्लाइसेमिक-सूचकाङ्कयुक्त आहारस्य कृते इन्सुलिन-प्रतिरोधस्य, फाइब्रिनोजेन-रोगस्य, कुल-ल्युपोप्रोटीन-कोलेस्ट्रोल-रोगस्य, उच्च-घनत्व-ल्युपोप्रोटीन-कोलेस्ट्रोल-रोगस्य च अधिकं घटः, न्यून-ग्लाइसेमिक-सूचकाङ्कयुक्त आहारस्य कृते जीवनस्य गुणस्य वर्धकः, उच्च-प्रोटीन-सूचकाङ्कयुक्त आहारस्य कृते अवसादस्य तथा आत्मसम्मानस्य वर्धकः च। अधिकतर अध्ययनेषु आहारस्य रचनायाः अवहेलनात्, वजनस्य घटनेन पीसीओएस- रोगस्य लक्षणं सुधृता। पोषणस्य पर्याप्ततायाः च स्वस्थ आहारस्य चलनस्य परिदृश्यः, आहारस्य रचनायाः अवहेलनायाः चान्वये, कैलोरी- उपभोगस्य न्यूनकरणेन पीसीओएस- रोगिणां सर्वेषां अधिक- वसायुक्तानां स्त्रियोः वजन- ह्रासः लक्ष्यीकृतः भवेत् । Copyright © 2013 Academy of Nutrition and Dietetics. एल्सेवियर इंक.द्वारा प्रकाशितम्। सर्वाधिकारः सुरक्षितः। |
MED-825 | पृष्ठभूतः: केचन प्रमाणानि सूचितवन्तः यत् बहुविस्फोटकविस्फोटकविस्फोटकविस्फोटकविस्फोटकविस्फोटकविस्फोटकविस्फोटकविस्फोटकविस्फोटकविस्फोटकविस्फोटकविस्फोटकविस्फोटकविस्फोटकविस्फोटकविस्फोटकविस्फोटकविस्फोटकविस्फोटकविस्फोटकविस्फोटकविस्फोटकविस्फोटकविस्फोटकविस्फोटकविस्फोटकविस्फोटकविस्फोटकविस्फोटकविस्फोटकविस्फोटकविस्फोटकविस्फोटकविस्फोटकविस्फोटकविस्फोटकविस्फोटकविस्फोटकविस्फोटकविस्फोटकविस्फोटकविस्फोटकविस्फोटकविस्फोटकविस्फोटकविस्फोटकविस्फोटकविस्फोटकविस्फोटकविस्फोटकविस्फोटकविस्फोटकविस्फोटकविस्फोटकविस्फोटकविस्फोटकविस्फोटकविस्फोटकविस्फोटकविस्फोटकविस्फोटकविस्फोटकविस्फोटकविस्फोटकविस्फोटकविस्फोटकविस्फोटकविस्फोटकविस्फोटकविस्फोटकवि उद्देश्यः पीसीओएस रोगिणां स्त्रियोः उच्चप्रथिनाभोजनस्य प्रभावं मानकप्रथिनाभोजनस्य प्रभावं तुलनाय एव अस्य अध्ययनस्य उद्देश्यः आसीत् । ५७ पीसीओस् स्त्रियांषु ६ मासानां नियन्तृतायाः परीक्षणं कृतम् । महिलाः रङ्गे न्यूनकरणद्वारा निम्नयोः द्वयोः आहारयोः कलोरी-प्रतिबन्धः विना भागं प्राप्तवन्तः: एचपी आहारः (प्रोटीनात् 40% ऊर्जा च लब्धाः 30% ऊर्जा च) अथवा एसपी आहारः (प्रोटीनात् 15% ऊर्जा च लब्धाः 30% ऊर्जा च) । महिलां मासिकं आहारसम्बन्धी परामर्शः प्राप्नोत् । आरम्भकाले च ३, ६ मासानां समये मानवमापीय मापनं कृतम्, रक्तस्य च नमुनाः गृहीताः। परिणामः - सप्तः स्त्रियाः गर्भावस्थायाः कारणात्, २३ स्त्रियाः अन्यकारणात्, २७ स्त्रियाः च अध्ययनं समाप्नुयात् । ६ मासानन्तरं स्पायडायटस्य तुल्यम् एचपी आहारस्य प्रभावः अधिकः (औसततः ४. ४ कि. ग्राम्; ९५% आईसी: ०. ३, ८. ६ कि. ग्राम्) च शरीरस्य वसायाः हानिः (औसततः ४. ३ कि. ग्राम्; ९५% आईसी: ०. ९, ७. ६ कि. ग्राम्) अभवत् । तन्निमित्तं आहारस्य उपभोगात् कटिपरिधिः स्पायड्रिड आहारात् अधिकं घटते स्म । एचपी आहारेण ग्लूकोजस्य घटः स्पा आहारात् अधिकः अभवत्, यानि वजनस्य परिवर्तनं समायोज्य कर्तुं अपि अस्थिरानि। ६ मासानन्तरं समूहयोः मध्ये टेस्टोस्टेरोन, सेक्स हार्मोन- बण्डिङ्ग ग्लोबुलिन, रक्त- लिपिडस् इत्येषां मध्ये कोऽपि भेदः न आसीत् । तथापि, वजनपरिवर्तनस्य समायोजनं, एचपी- आहारसमूहस्य तु SP- आहारसमूहस्य तु लक्षणीयतया न्यूनं टेस्टोस्टेरोन- सांद्रताम् आनीतम् । निष्कर्षः - पोषणं प्रति प्रतिस्थापनं पोषणं प्रति प्रतिस्थापनं च शरीरस्य वजनस्य घटस्य च प्रभावः भवति । |
This dataset is part of the Bharat-NanoBEIR collection, which provides information retrieval datasets for Indian languages. It is derived from the NanoBEIR project, which offers smaller versions of BEIR datasets containing 50 queries and up to 10K documents each.
This particular dataset is the Sanskrit version of the NanoNFCorpus dataset, specifically adapted for information retrieval tasks. The translation and adaptation maintain the core structure of the original NanoBEIR while making it accessible for Sanskrit language processing.
This dataset is designed for:
The dataset consists of three main components:
If you use this dataset, please cite:
@misc{bharat-nanobeir,
title={Bharat-NanoBEIR: Indian Language Information Retrieval Datasets},
year={2024},
url={https://huggingface.co/datasets/carlfeynman/Bharat_NanoNFCorpus_sa}
}
This dataset is licensed under CC-BY-4.0. Please see the LICENSE file for details.