Bharat-NanoBEIR
Collection
Indian Language Information Retrieval Dataset
•
286 items
•
Updated
_id
stringlengths 23
47
| text
stringlengths 62
6.32k
|
---|---|
test-environment-aeghhgwpe-pro01a | पशुनाम् हत्युः अनैतिकः अस् ति, अस् माकं नैतिककर्तव्यः अस् ति यत् अस् माकं जीविते कृते यथासम्भवं न्यूनं पीडाम् अनुभूत करणीयम् । अतः यदि जीवन् र्चयनार्थं पशूनां दुःखम् न करणीयम्, तर्हि वयं न कर्त्तव्याः। कृषीप्राणिः यथा कुक्कुटः, सुराः, मेषः, च गायः च अस्मान् इव चेतनायुक्ताः जीविनः सन्ति - ते अस्मत् विकासात्मकः चचेराः सन्ति, अस्मान् इव ते सुखं पीडा च अनुभवितुं शक्नुवन्ति । १८ शतके उपयोगी तत्त्वज्ञः जेरेमी बेन्थाम् अपि मानयत् यत् पशूनां दुःखम् अपि मानवानां दुःखं इव गम्भीरम् आसीत्, मानवानां श्रेष्ठतायाः विचारं जातीयतायाः विचारं च समरूपम् कृतवान् । अस्मिन् विषये, अहं अस्मिन् विषये, मम सहकारिणः अपि विचारं कुर्वन् ति। इमे पशूनाम् पालन-कार्य-विधिः प्रायः क्रूरः क्रूरः च भवति - तथाहि स्वतन्त्र-चरणाय कृषिक्षेत्रे अपि। [१] PETA-संस्थायाः कथनानुसारं प्रतिवर्षम् दश कोटिः पशून् मानवभक्षणार्थं हताः। एवं बहुकालपूर्वं पशुपालनं विपर्ययेण, यत्र पशुः स्वतन्त्रः आसीत्, अद्य, अधिकतरप्राणिः कृषी-संस्थानाम् अन्तर्गतं कृषी-संस्थानाम् अन्तर्गतं कृषी-संस्थानाम् अन्तर्गतं कृषी-संस्थानाम् अन्तर्गतं कृषी-संस्थानाम् अन्तर्गतं कृषी-संस्थानाम् अन्तर्गतं कृषी-संस्थानाम् अन्तर्गतं कृषी-संस्थानाम् अन्तर्गतं कृषी-संस्थानाम् अन्तर्गतं कृषी-संस्थानाम् अन्तर्गतं कृषी-संस्थानाम् अन्तर्गतं कृषी-संस्थानाम् अन्तर्गतं कृषी-संस्थानाम् अन्तर्गतं कृषी-संस्थानाम् अन्तर्गतं कृषी-संस्थानाम् अन्तर्गतं कृषी-संस्थानाम् अन्तर्गतं कृषी-संस्थानाम् अन्तर्गतं कृषी-संस्थानाम् अन्तर्गतं कृषी-संस्थानाम् अन्तर्गतं कृषी-संस्थानाम् अन्तर्गतं कृषी-संस्थानाम् अन्तर्गतं कृषी-संस्थानाम् अन्तर्गतं कृषी-संस्थानाम् अन्तर्गतं कृषी-संस्थानाम् अन्तर्गतं कृषी-संस्थानाम् अन्तर्गतं कृषी-संस्थानाम् अन्तर्गतं कृषी-संस्थानाम् अन्तर्गतं ये पशूनाम् आजीवनं "अभियुक्तकेशिकाः" इत्येव लघुताः भवन्ति यत् तेषु चलनमपि न सम्भवति। अनेकेषु गम्भीररोगाः मृताः अपि भवन्ति यतः तेषु अधिकं दुग्धं अथवा अण्डाः उत्पद्यन्ते, यानि तेषां शरीरं सह सहनया समर्थं न भवति। वधशालायां प्रतिवर्षम् अनेके कोटि जनाः भोजनार्थं हताः आसन् । ततः टॉम रीगनः स्पष्टीकृतवान् यत् पशूनां विषये सर्वे कर्तव्ये दर्शनशास्त्रीयदृष्ट्या परस्मैपदी कर्तव्ये एव। सः बालानां विषये एकं उपमाम् उपदिशति - उदाहरणार्थं, बालकाः अनुबंधे हस्ताक्षरं कर्तुं न शक्नुवन्ति, तेषां अधिकारः अपि न विद्यते। किन्तु अन्येषां भावनात्मकानां हितानां कारणात् ते नैतिकविज्ञानाय संरक्षितः सन् ति। अतः अस्मिन् बालकेषु कर्तव्ये सन्ति, तेषां कृते कर्तव्ये सन्ति, किन्तु तेषां प्रति कर्तव्ये न सन्ति। अस्मिन् विषये अस् माकं कर्तव्ये अन्येषां मानवाणां, सामान्यतः तेषां मातापितॄणां प्रति अप्रत्यक्षकर्तव्ये एव सन्ति ।[2] तेन सः एव सिद्धान्तं समर्थयति यत् प्राणिनां दुःखात् रक्षणं करणीयम्, यतः कस्यचित् जीवितस्य दुःखात् रक्षणं नैतिकम् अस्ति, न तु अस् माभिः सह नैतिकविवादाः सन्ति, परन्तु प्रामुख्यातः जीवनस्य सम्मानं तथा दुःखस्य स्वीकृत्यम् एव। [1] क्लेयर सुदाथ, ए ब्रीफ हिस्ट्री ऑफ वेगेनिज्म, टाइम, ३० अक्टोबर् २००८ [2] टॉम रीगन, द केस फॉर एनिमल राइट्स, १९८९ |
test-environment-aeghhgwpe-con01b | मानवः सहस्रवर्षैः सर्वभक्षकः अभवत् । तथापि कृषिसम्बन्धिना अस्मिन् समये सर्वभक्षकाः भवितुम् आवश्यकता न आसीत् । यदि वयं इच् छाम अपि तर्हि वयं न शक् नुम अभयं भोजनं संचयं, शिकारं च कुर्याम यथा अस्माकं पूर्वजः कृतवन्तः, यतः वयं मानवसङ्ख्यायाः समर्थनं न कर्तुं शक् नुमः। अस्मिन् वर्षे अस्मिन् देशे कृषिकाः अधिकः भूभागः कृषिकाः उपभोगः न भवेत् इति चेत्, अस्मिन् देशे अधिकः खाद्यसामग्रीः कृषिकाः उपभोगः भवेत् इति अस्मिन् अर्थे शाकाहारीकरणम् अभिप्रेतम् । |
test-environment-aeghhgwpe-con01a | मानवः सर्वभक्षकः अस्ति - अस् माभिः मांसं च वनस्पतिं च खादनीयं कृतम् अस्ति । अस्मिन् अपि पूर्वजानां इव धारिणं कुक्कुटादन्तम् अस्ति, यानि प्राणिनां मांसं च विच्छेदयन्ति, तथा पाचनप्रणाली अपि मांसं, मत्स्यं, च शाकाहारं च खादितुं अनुकूलिता अस्ति। अस् माकं पेटः मांसं च वनस्पतिं च खादितुं अपि अभिसन्धिः अस्ति। एतेन सर्वेण एव सिद्धम् यत् मांसभोजनं मानवस्य स्वभावस्य भागः वर्तते। किंच पश्चिमे देशे जनाः एव एव स्वार्थपूर्णाः सन्ति यत् ते स्वस्वभावं न स्वीकुर्वन्ति, सामान्यमानवभोजनं च न स्वीकुर्वन्ति। अस्मिन् आहारे मासं च शाकाहारी च खादनीयम् आसीत् - अस्मिन् आहारे अधः खादनीयम् इति चेत् अस्मिन् आहारे अस्मिन् प्राकृतिकसङ्गतौ अस्मिन् समतायाः हानिः भविष्यति । मांसभोजनं पूर्णतया स्वाभाविकम् अस्ति। अनेकेषां प्रजातीनां इव मानवजातीयाः अपि कालेन शिकारकर्तारः आसन् । वन्यप्राणिना हन्ति हन्ति च, बहुधा अति क्रूरतया तथा "अधिकारः" इति ज्ञानं विना। मानवजातिः सहस्रवर्षैः एव प्रगतिम् अकरोत्, अस्मिन् वर्षे वन्यपशूनां शिकारम् अवरुद्धम् अभवत् । अस्मिन् स्थले अस्मिन् आहारे मांसम् आनीय, अस्मिन् आहारे मांसम् आनीय, अस्मिन् आहारे मांसम् आनीय, अस्मिन् आहारे मांसम् आनीय, अस्मिन् आहारे मांसम् आनीय, अस्मिन् आहारे मांसम् आनीय, अस्मिन् आहारे मांसम् आनीय, अस्मिन् आहारे मांसम् आनीय, अस्मिन् आहारे मांसम् आनीय, अस्मिन् आहारे मांसम् आनीय, आजगाम पशुषु अस्मिन् समये वन्यप्राणिषु शिकारम् अकुर्वन् आसीत् । |
test-environment-assgbatj-pro02b | तर्हि पशूनां हितं किं भवति? यदि एवम् एव प्राणिनां वन्यजीवानां मध्ये मुक्तं करणीयम् तर्हि प्रयोगात् परम् एव तेषां मृत्युः मानवतायाः प्रमाणम् अस्ति । अपि च, पशुः स्वार्थम् एव प्रधानं न भवति, मानवानां हिते च अस्य महत्त्वम् अतिशयेन भवति। [5] |
test-environment-assgbatj-pro02a | पशुषु अनुसंधानं कुर्वन्ति येषां प्राणिनां विषये घोरं दुःखं भवति। पशुषु अनुसंधानं कुर्वन्ति येषां प्राणिनां विषये घोरं दुःखं भवति। प्रयोगेषु न पीडयन्ति चेत् अपि सर्वेषां मृत्युः भवति। प्रतिवर्षम् ११५ कोटिषु पशुषु प्रयोगः भवति, अतः अयं एकः महान् समस्याः वर्तते । चिकित्सा-अनुसन्धानस्य प्राणिनां वन्यजीवानां मध्ये मुक्तं कर्तुम् तेषां कृते खतरनाकम्, ते पालतू प्राणिनाम् अपि उपयोगं न करिष्यन्ति। [४] एकमेव समाधानम् एतत् अस्ति यत् ते जन्मतः वन्यम् एव भवन्ति। पशुनां हता वा हानिरहितं हि न भवति इति स्पष्टम् । लक्षावधीनां प्राणिनां मृत्युः न भवेत् इति चिन्तयितुं अनुसंधानं प्रतिषेधयितुम् अर्हति । |
test-environment-assgbatj-pro05a | अनेन एकं सुसंगतं सन्देशं प्रेषयिष्यते यत् अधिकाः देशः पशुनाम् क्रूरतायाः निवारणार्थं पशु-कल्याणस्य विधिं कुर्वन्ति, किन्तु यू.के.स् पशु (वैज्ञानिक प्रक्रिया) अधिनियम १९८६ इव विधिः अस्ति, यैः पशुपरीक्षणं अपराधं न भवति । अनेन अर्थः भवति यत् केचित् जनाः पशूनां कृते किमपि कर्तुं शक्नुवन्ति, केचित् जनाः न। यदि सरकारः प्राणिनां शोषणं प्रति गम्भीरः अस्ति, तर्हि किम् कोऽपि एवम् कर्तुम् अनुमतीं ददाति? |
test-environment-assgbatj-pro01b | अप्राप्तस्य मानवस्य अधिकारः न तु रूपस्य, अपितु अप्राप्तस्य अप्राप्तस्य अप्राप्तस्य च। पशूनां न सहभागिता अस्ति। पशुः अन्यस्य पशुनाम् पीडायाः भावनायाः कारणात् शिकारम् न त्यजति। पशुपरीक्षणं निरस्तं चेत् अपि जनाः मांसं खादन्ति, पशुपरीक्षणं विना अन्योन्यं कारणं विना पशुं हन्ति च। |
test-environment-assgbatj-pro05b | प्राणिनाम् हानिकारणं कर्तुम्, प्राणान् रक्षितुं वा हानिकारणं कर्तुम् इति नैतिकभेदः अस्ति। जीवनरक्षाय औषधानां उपयोगः पशुरक्षायाः नियमेन लक्ष्यीकृतं क्रीडया वा मनोरञ्जनया च भिन्नम् अस्ति। |
test-environment-assgbatj-pro03a | न च आवश्यकम् अस्मिन् विषये, पशुषु प्रयोगं विना नूतनं औषधं निर्मातुं कस्मै प्रकारेण शक्नुमः इति वयं न जानीमः, यावत् वयं पशुषु प्रयोगं न समाप्नुमः। इदानीं वयं जानीमः यत् केमिकल्-द्रव्येषु अधिकाः कार्यम् कुर्वन्ति, तथा केमिकल्-द्रव्येषु कम्प्युटर-अनुकरणं अपि अति उत्तमम् अस्ति । न च प्राणिनां प्रयोगः। शल्यक्रियायाः पश्चाद् अपि त्वक् प्रयोगः कर्तुं शक्यते, मानवः अधिकं उपयोगी भवति। प्राणिषु प्रयोगः पूर्वम् अपेक्षितः आसीत् इति तथ्यम् इदानीं न प्रमाणम् । अस्मिन् एव सर्वेषु विषयेषु प्राणिपरीक्षणं कृतम्, तथापि इदानीं अस्य आवश्यकता न वर्तते। [७] |
test-environment-assgbatj-con03b | यदा औषधं प्रथमं मानवानां स्वेच्छया परीक्षणं भवति, तदा तान् एव एव मात्रायाः अल्पं अंशं ददाति यत् प्रायेण प्रायेण ददाति यत् अन्यत्र अपि सुरक्षितं भवति, आरभ्यते अति न्यूनं मात्रायाम्। पशुषु प्रयोगः न भवति यत् औषधम् जनाः अपि च अपि च किमर्थं कार्यम् करिष्यति इति निर्दिष्टं कर्तुं । पशुषु प्रयोगे अपि औषधस्य प्रयोगः कदाचित् अशुभं भवति । |
test-environment-assgbatj-con01b | "अन्तस्य साधनं साधयति" इति वक्तव्यम्, इति तर्कः न पर्याप्तः। न च वयं जानाति यत् पशूनां कति पीडाः भवन्ति, यतः ते अस्मभ्यं सह संवादं कर्तुं न शक्नुवन्ति। अतः अस्मिन् विषये न ज्ञातुं शक्यते यत् ते स्वस्वं कियत् ज्ञापयन्ति। अस्मिन् विषये प्राणिनां विषये नैतिकहानिः न भवेत् इति चिन्तयितुं, अस्मिन् विषये प्राणिपरीक्षणं न करणीयम् । यदि अपि परिणामात् "शुद्धं लाभम्" भवेत् तर्हि मानवप्रयोगः एव तर्कयोगेन उचितः। सामान्यं नैतिकं कथयति यत् अयम् उचितं न भवति, यतः जनाः साधनं प्रयोजयितुं न प्रयुक्ताः भवितुम् अर्हन्ति। [१२] |
test-environment-assgbatj-con04a | ईयू-सदस्य-राज्यानां तथा अमेरिका-देशस्य च यदि किमपि विकल्पः अस्ति तर्हि अनुसंधानार्थं प्राणिनाम् प्रयोगं निवारयितुं विधिः अस्ति । त्रि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदिः प्रयुक्तः अस्ति । पशुपरीक्षणं परिष्कृतं भवति, येन उत्तमपरिणामः प्राप्नोति, तथा पीडाम् कमति, पशुानां प्रयोगस्य संख्या घटते, तेषां स्थानं गच्छति। अस् य अर्थः अस्ति यत् कमपि पशूनाम् पीडा भवति, अन्वेषणं च उत्तमम् भवति। |
test-environment-assgbatj-con03a | प्राणिषु प्रयोगाणां वास्तविकं लाभं भवति, यत् पूर्णतः नूतनं औषधं निर्मितम् भवति, यस्मिन् चतुर्थांशं औषधं भवति। प्राणिनाम् अनन्तरं मानवैः अपि परीक्षणं क्रियते। एतेषां साहसीनां स्वेच्छिकानां कृते जोखिमः न्यूनः (अपि न निरस्तः) अस्ति, यतः पशुषु प्रयोगः कृतः। ननु च, ननु च, ननु च, ननु च, ननु च, ननु च, ननु च, ननु च, ननु च, ननु च, ननु च, ननु च, ननु च, ननु च, ननु च, ननु च, ननु च, ननु च, ननु च, ननु च, ननु च, ननु च, ननु च, ननु च, ननु च, ननु च, ननु च, ननु च, ननु च, ननु च, ननु च, ननु च, ननु च, ननु च, ननु च, ननु च, ननु च, ननु च, ननु च, ननु च, ननु च, ननु च, ननु च, ननु च, ननु च, ननु च, ननु च, ननु च, ननु च, ननु च प्राणिषु प्रयोगं न कृत्वा अथवा मानुषान् अधिकं जोखिमं न ददाति, न च एतेषां नूतनानां औषधानां विषये अनुसंधानं कर्तुं शक्यते। |
test-environment-assgbatj-con05b | पशुः यथा उत्पद्यते तथा तस्य कृते सुव्यवहारः भवति, तथापि परीक्षणकाले तस्य वास्तविकदुःखं न निवारयति । कट्टर नियमः पीडा निवारक च न साहाय्यं ददाति, यतः पीडनं न भविष्यति इति निश्चितं न भवितुम् अर्हति - यदि वयं जानीम यत् किं भविष्यति तर्हि प्रयोगं न करिष्यामः। |
test-environment-assgbatj-con04b | न च सर्वेषु देशेषु ईयू-अमेरिका-सदृशानि नियमाणि सन्ति। देशेषु येषु कमः कल्याणम् अस्ति, तत्र पशुपरीक्षणं अधिकं आकर्षकम् विकल्पः वर्तते । पशुशोधकानां प्रवृत्तिः केवलं पशुशोधकानां कृते एव अस्ति अतः विकल्पानां विषये न जानामः। अतः ते पशुपरीक्षणं अनावश्यकं न तु अन्तिमसंयमेन कुर्वन्ति। |
test-environment-aiahwagit-pro02b | अफ्रिकायाः प्रकृतिरक्षणाय कट्टरतरं संरक्षणं कर्त्तुं केवलम् अधिकं रक्तपातम् एव कारयिष्यति । यदा यदा सैनिकाः शस्त्रं, तन्त्रं, च प्रसाधनं अद्यतनं कुर्वन्ति, तदा तस्मिन् समये अवैधशिकारो जनाः तेषां विरुद्धं कर्तुम् स्वयमेव प्रविधिं सुधरामि। गतदशकेषु अफ्रिकेषु संकटग्रस्तानां वन्यजीवानां रक्षणाय एकसहस्रं वनरक्षकानां मृत्युः अभवत् । [1] प्रत्येकं यदा एकपक्षः स्वस्थानं अग्रिमं करोति, तदा अन्यपक्षः अपि तत् स्थानं समं करोति। यदा शस्त्रयुक्तं सैन्यपरिचयं प्रेषितं तदा अवैधशिकारो व्यूहपरिवर्तनं कृतवन्तः, अतः प्रत्येकशिकारोः सेनायाः विरुद्धं युद्धं कर्तुं अनेकानि "रक्षकाः" आसन् । शस्त्रस्पर्धे लाभप्रदस्थानस्य अभावः एव सुनिश्चितं यत् अवैधशरणस्य युद्धं अद्यापि न विजयी भवेत् । [1] स्मिथ, डी. तान्जानियायाः मन्त्रीः हस्तिशावकान् तत्क्षणमेव हत्युर्निवारयितुं आग्रहं करोति[2] वेल्ज, ए. अफ्रिकायाः वन्यजन्तुषु युद्धम्: सैन्यकरणं विफलं भविष्यति? |
test-environment-aiahwagit-pro03b | न च सर्वेषु लुप्तप्रायप्राणिषु अफ्रिकायाः एव सांस्कृतिकः महत्त्वः अस्ति । पङ्गलिनः अफ़्रिका-एशिया-देशस्य मूलनिवासीः आर्मर्ड् स्तनधारीः सन्ति । राइनोरेनोः इव पाङ्गोलिन् अपि पूर्वएशियायाः तेषां आवश्यकतायाः कारणात् खतराः वर्तते। तथापि तेषु अपेक्षाकृतं ज्ञानं न भवति, अतः तेषां सांस्कृतिक महत्त्वं न्यूनम् अस्ति । [1] अफ्रिकायाः अल्पज्ञातानां लुप्तप्रायजातिषु अनेकेषु एव एव प्रकरणेषु इदम् अस्ति । तेषां सांस्कृतिक महत्त्वस्य आधारात् लुप्तप्रायानां प्राणिनां संरक्षणस्य विस्तरेण अनेकेषु प्रजातिषु रक्षणं न सम्भवति। [१] कनिफ, आर. पङ्गुलिन्स् अश्वत्थाम्नाः अन्धकारयुक्ताः प्राणी अनिश्चितः भवितव्यः |
test-environment-aiahwagit-con02a | कमः मानवमृत्युः कमः महाप्राणिः कमः मृत्युः अफ्रिके भविष्यति। केचन लुप्तप्रायप्राणिः क्रूरानि भवन्ति, ते मानवानां विरुद्धे आक्रमणं कुर्वन्ति च। हिप्पोटमस् अफ्रिके वर्षे त्रिशतम् अधिकं मानसं हन्ति, अन्यः पशुः यथा हाथी, सिंहः च अनेकेषां मृत्युः अपि करोति। २०१४ तमे वर्षे दक्षिण अफ्रिकायाः क्रुगर राष्ट्रीय उद्यानस्य पर्यटकेषु आगतः एकः वृषः हाथीः प्रतिमा प्रकाशितम् आसीत् । [2] अधिकं संरक्षणं कृत्वा एव एतेषां पशूनां संख्या वर्धते, येन मानवानां जीवनस्य खतराः वर्धते। [1] पशुधातुकम् अधिकधातुकं पशुधातुकम् [2] Withnall, A. क्रुगरपार्कस्य मध्ये आक्रान्तः वृषः सिंहः ब्रिटिस् पर्यटकीयकारं विलोपयति |
test-environment-aiahwagit-con04b | यदि संरक्षणस्य विषये कठोरतायाः उपायः न भवेत् तर्हि स्थितिः अधिकं खराबं भवेत् । [1] अतिक्रान्तेषु विषयेषु विधिना च अस्त्रयुक्तं प्रतिरोधं न कृतं, अतः अनेकप्रजातिः यथा पश्चिमी कालो गैंडाः विलुप्तानि। न च तयोः सम्प्रदायस्य कार्यम् । [1] वेल्जः, ए. अफ्रिकायाः वन्यजन्तुषु युद्धम्: किमर्थं सैन्यकरणं अपयशम् ? पश्चिमदेशस्य कालो राइनोः वन्यजन्तुनाशम् अभवत्; वन्यजन्तुनाशम् घोषितम्, वन्यजन्तुनाशविरोधस्य प्रयासः अपि न्यूनः |
test-environment-chbwtlgcc-pro04b | एते परिणामः प्रायः अनुमानमात्रं भवति। एतद् विशालम् जटिलं च प्रणालीम् अस्मिन् एव स्थिते वयं न जान् वयम् कीदृशम् परिणामः भविष् यति । कदाचित् केचन निर्णायक-स्थानानि विद्यन्ते ये जलवायु-परिवर्तनं शीघ्रं करिष्यन्ति किन्तु केव्हा एव ते समस्याः भवितुं शक्नुवन्ति इति वयं न जानीमः, कदाचित् अन्यत्र अपि निर्णायक-स्थानानि विद्यन्ते ये अन्यत्र अपि कार्यं करिष्यन्ति। (पृथिवीयाः प्रतिरोधशक्त्य् अपश्यतु) |
test-environment-opecewiahw-pro02b | यद्यपि एतादृशस्य विशालस्य परियोजनायाः प्रभावः स्पष्टः अस्ति तथापि अस्मिन् प्रभावस्य कियत् प्रकारः भवितुम् अर्हति, अस्मिन् विषये अस्मिन् कल्पनायाः किञ्चित् न्यूनता अस्ति । किं निर्माणकर्तारः स्थानिकः भविष् यन् ति? किं च स्थानीयः प्रदाता? दक्षिण अफ्रिकायाः विद्युत् उत्पादने कङ्गोदेशस्य दारिद्र्यग्रस्तानां जनानां विद्युत् उत्पादने एव न किञ्चिद् लाभः भविष्यति। [१] [२] पालिट्जा, क्रिस्टिन, $८० बिलियन ग्रान्ड् इङ्गा जलविद्युत बाँध अफ्रिका गरीब, अफ्रिका रिभ्यू, १६ नोभेम्बर २०११, www.africareview.com/Business---Finance/80-billion-dollar-Grand-Inga-dam-to-lock-out-Africa-poor/-/979184/1274126/-/kkicv7/-/index.html |
test-environment-opecewiahw-pro02a | ग्रान्द् इङ्गा-नद्यः निर्माणं कोङ्को-देशस्य अर्थव्यवस्थया महतीं गतिं ददाति। देशे निवेशः प्रचुरः भविष्यति यतः ८० बिलियन डलरस्य निर्माणस्य सम्पूर्णं व्ययम् देशस्य बहिः आगमिष्यति, यस्मात् सहस्रशः श्रमिकः कार्यरतः भविष् यन् , कोङ्गो-देशस्य धनं व्यययन् , स्थानीयवस्तुप्रदानेन च वर्धयिष्यति । परियोजनायाः पूर्णे सति, अस्य धरणे स्वस्त-मूल्ये विद्युत् निर्मितम् भविष्यति, येन उद्योगस्य प्रतिस्पर्धात्मकता वर्धयिष्यते, गृहेषु विद्युत् च उपलभयिष्यते। इङ्गा-३-संस्थया आरम्भिक-चरणात् अपि किन्शासायाः २५,००० गृहाणां विद्युत्-सम्पदः अपेक्षितः। [1] [1] ग्रान्द् इङ्गा जलविद्युतप्रकल्पस्य आन्दोलनः, उजुह, २० नवम्बर २०१३ |
test-environment-opecewiahw-pro01a | अस्य धरणेन अफ्रिकायाः विद्युत्-उत्पादनं कर्तुं शक्यते। [1] अस्य परिणामः न केवलं अर्थतन्त्रस्य, अपि तु समाजस्य अपि अस्ति। विद्युत् अभावः मानवाधिकारान् प्रभावितयति इति विश्वबैंकः कथयति। भोजनं शीतलतायां न स्थापयितुं शक्यते, व्यवसायं च न कर्तुं शक्यते। बालकाः विद्यालयं न गन्तुं शक्नुवन्ति... अन्यानि अपि समस्याः सन्ति। [2] एतदर्थम् ग्रान्ड् इङ्गाः महाद्वीपे अधमभागम् एव स्वस्तिकं नवीकरणीय-ऊर्जायाः सप्लायं करिष्यन्ति, [3] अधिमिलिअनम् जनाः विद्युत्-सम्पदः प्राप्नुवन्ति, अतः विद्युत्-अवच्छेदकस्य अधिकांशं भागं समाप्तं भविष्यति। [१] [२] विश्वबैंक ऊर्जा, विद्युतप्रवेशस्य अभावस्य समाधानम्, विश्वबैंक, जून २०१०, पृ. ८९ [३] विश्वबैंक, ऊर्जा - तथ्यम्, worldbank.org, २०१३, [४] SAinfo reporter, SA-DRC pact paves way for Grand Inga, SouthAfrica.info, २० मे २०१३, [४] Pearce, Fred, Will Huge New Hydro Projects Bring Power to Africas People?, Yale Environment 360, 30 May 2013, |
test-environment-opecewiahw-pro01b | अफ्रिके विद्युतसंकटस्य समाधानं न भवति। अन्ताराष्ट्रिय उर्जा संस्थायाः प्रतिवेदनानुसारं विशालस्य धरणे विद्युत् सञ्जालस्य आवश्यकता अस्ति । न हि विद्यमानः एव जालः अस्ति, तथा च दूरस्थग्रामक्षेत्रेषु जालस्य निर्माणं प्रयोजनीयं न भवति। एतादृशानां न्यून-घनता-क्षेत्रेषु स्थानिक-स्रोतसाम् विद्युत्-उपयोगः सर्वोत्तमः भवति । [1] डी.आर.सी.के. देशस्य ३४% भागः नगरेषु अस्ति, जनसङ्ख्यायाः घनत्वम् प्रति वर्गकिलोमीटर् प्रति ३० जनाः एव। [2] अतः स्थानिकः नवीकरणीयः विद्युत् उत्तम विकल्पः अस्ति। [1] अन्ताराष्ट्रिय उर्जा संस्था, सर्वस्य कृते उर्जा वित्तपोषणं निर्धनानां कृते सुलभं, विश्व उर्जा परिदृश्यः, २०११, पृ. २१ [2] केन्द्रीय गुप्तचरसंस्था, कोङ्गो, लोकतान्त्रिक गणराज्यः, द वर्ल्ड फ्याक्टबुक, १२ नवम्बर २०१३, |
test-environment-opecewiahw-pro03a | गतविंशतिवर्षेषु विश्वस्य युद्धे सर्वाधिकं पीडितं देशं गणतन्त्रकङ्गोः अस्ति । ग्रान्ड् इङ्गा परियोजनायाः कृते देशे विद्युत् सस्ती भवति, अर्थतन्त्रस्य उत्थानं च भवति। इथिओपिया प्रतिमाहम् $१.५ मिलियनम् अर्जितवती, जिबूतीदेशं प्रति ६० मेगावाट् विद्युत् प्रति किलोवाटम् ७ सेन्ट् प्रति दक्षिण अफ्रिकादेशस्य मूल्यस्य तुल्यम् [१] अतः यदि कोङ्गो देशः प्रतिवर्षम् $९ बिलियनम् अर्जितं भवेत्, तदा सा प्रतिवर्षम् ३०००० मेगावाट् विद्युत् प्रति किलोवाटम् प्रति किलोवाटम् प्रति किलोवाटम् प्रति सेन्ट् प्रति सेन्ट् प्रति दक्षिण अफ्रिकादेशस्य मूल्यस्य ५०० गुणाः निर्यातं करिष्यति । इत्थं निवेशयितुं समस्यायाः निवारणार्थं च अधिकं धनं उपलब्धं भविष्यति। अतः राष्ट्रस्य कृते एकं परियोजना अस्ति यत् अक्टोबर् २०१३ तमे वर्षे एम २३ इति विद्रोही समूहस्य आत्मसमर्पणात् अनन्तरं स्थैर्यस्य निर्माणं च रक्षणं कर्तुं साहाय्यं कर्तुं। [1] वल्देगब्रिएल्, ई.जी., इथिओपियाः पूर्व-अफ्रिकायाः विद्युत्-उत्पादनं योजनां कुर्वन्ति, जलविद्युत्-उत्पादनं, trust.org, 29 जनवरी 2013, [2] बर्खार्ड्ट, पॉल, एस्कोम् दक्षिण-अफ्रिकायाः विद्युत्-मूल्यं प्रतिवर्षं 8% प्रतिवर्षं 5 वर्षे वर्धयितुम् योजनां कुर्वन्ति, ब्लूमबर्ग, 28 फरवरी 2013, |
test-environment-opecewiahw-con04a | महत् इङ्गाः आकाशस्य उपरि एव तिष्ठन्ति, यतः महत् इङ्गाः अति महत् एव। ५०-१०० बिलियन डलर इत्येते देशस्य सकल घरेलू उत्पादस्य द्विगुणं भवति । इङ्गा-३ परियोजना अपि वित्तसहायतायाः समस्यायाः कारणात् विसर्जितः आसीत् । [२] दक्षिण अफ्रिकायाः जनानां विना अन्यैः जनाः निवेशस्य प्रति वचनं न ददाति। [3] यदि निजी कम्पनिः लघुप्रकल्पस्य जोखिमं न गृहीष्यति तर्हि ग्रान्ड् इङ्गा परियोजनायाः अपि न गृहीष्यति। [1] केन्द्रीय गुप्तचरसंस्था, कोङ्गो, लोकतान्त्रिक गणराज्यः, द वर्ल्ड फ्याक्टबुक, १२ नवम्बर २०१३, [2] वेस्टकोर् ग्रान्ड् इङ्गा-३ परियोजनां त्यक्तवान्, अल्तरनेटिभ एनर्जी अफ्रिका, १४ अगस्त २००९, [3] DRC अद्यापि इङ्गा-३ वित्तपोषणं खोजति, ESI-Africa.com, १३ सेप्टेम्बर् २०१३, |
test-environment-opecewiahw-con04b | किञ्चित् निर्माणस्य कठिनायाः कारणं न कर्तुं उचितं तर्कं न भवेत् । विश्वस्य दरिद्राः देशः अस् ति, अतः निर्माणकार्यस्य कृते विकसितदेशानां च संस्थाणां च महत्त्वपूर्णः सहयोगः अवश्यं भविष्यति। दक्षिण अफ्रिकायाः जनगणतन्त्रकाङ्गस्य सहकार्याधिकारस्य अनुबन्धे विद्युत् उत्पादने वित्तपोषणं तथा अन्ततः विद्युत् क्रयणं कर्तुं एकः भागीदारः अस्ति इति निश्चितम्। |
test-health-hdond-pro02b | अस्मिन् देशे अनेके विकल्पः सन्ति, ये अधिकं सुखकरं, अधिकं देहाय देहाय देहाय देहाय देहाय देहाय देहाय देहाय देहाय देहाय देहाय देहाय देहाय देहाय देहाय देहाय देहाय देहाय देहाय देहाय देहाय देहाय देहाय देहाय देहाय देहाय देहाय देहाय देहाय देहाय देहाय देहाय देहाय देहाय देहाय देहाय देहाय देहाय देहाय देहाय देहाय देहाय देहाय देहाय देहाय देहाय देहाय देहाय देहाय देहाय देहाय देहाय देहाय देहाय देहाय देहाय देहाय देहाय देहाय देहाय देहाय देहाय देहाय देहाय देहाय देहाय देहाय देहाय देहाय देहाय देहाय देहाय देहाय देहाय देहाय देहाय देहाय देहाय देहाय देहाय देहाय देहाय देहाय देहाय देहाय देहाय देहाय देहाय देहाय देहाय देहाय देहाय देहाय देहाय देहाय देहाय देहाय देहाय देहाय देहाय देहाय देहाय देहाय देहाय देहाय देहाय देहाय देहाय देहाय देहाय देहाय एकं सुलभं उदाहरणं अंगदानस्य अप्ट-आउट प्रणाली अस्ति, यत्र सर्वे जनाः पूर्वनिर्धारितरूपेण अंगदानि भवन्ति, तथा च न-दाते भवितुं स्वयमेव प्रणालीभ्यः सक्रियरूपेण बहिः कर्तुम् आवश् यकानि भवन्ति । इदम् विकल्पः वर्तमानतः अंगदानं न कुर्वन् अपि, अङ्गदानं न कर्तुम् दृढनिश्चयेन प्रतिवद्धानां व्यक्तिनां प्राधान्यं संरक्षयन्, अंगदानं प्रति निरपेक्षं व्यक्तं दाताम् करोति। |
test-health-hdond-pro04b | यद्यपि लोकानां अंगदानं करणीयम् इति प्रमेयम् अपि स्वीक्रियते, तथापि राज्यस्य कर्तृत्वम् एव न यत् लोकान् कर्त्तुं बाध्यते, यत् ते कर्त्तव्ये। अनभिज्ञानां प्रति विनम्रता, नियमित व्यायाम, च् वृत्तिः च् कर्त्तव्या, किन्तु सरकारः उचितं करोति यत् जनाः स्वेच्छया यत् कर्त्तुं शक्नुवन्ति, यतः वयं जानीमः यत् भवतां कृते किं उत्तमम् अस्ति, भवतां कृते किं उत्तमम् अस्ति इति भवतां सरकारः सर्वान् अपि ज्ञापयति। अपि च, इदम् एव सिद्धान्तम् यत् जनाः स्वस्य अंगानि दानं कर्तुम् एव अर्हन्ति, इति अतिविवादः अस्ति । अनेके जनाः मृत्यूनंतरम् तेषां शरीरस्य किं भविष्यते इति चिन्तयन्ति। मृत्योरन्तरं शरीरं कथं उपचाराय जातं इति चिन्ता जीवात्मनः मनोवैज्ञानिकं कल्याणं प्रभावितं करोति । अयं विशेषरूपेण केचन धर्मस्य सदस्यानां कृते सत्यम् अस्ति, ये अंगदानं स्पष्टरूपेण निषिद्धं कुर्वन्ति। यत्किमपि सरकारी अभियानम् यत्किमपि दानं कर्त्तव्यम् इति प्रतीयते, सः जनान् तेषां श्रद्धायाः प्रति निष्ठायाः राज्यस्य प्रति निष्ठायाः च मध्ये चयनं कर्त्तुं बाध्यते। |
test-health-hdond-pro04a | जनाः अपि स्वस्य अंगानां दानं कर्त्तव्याः। अंगदानं सर्वप्रकारेण जीवन् रक्षणं करोति। अधिकं, इदम् प्राणान् रक्षिष्यति, दातृभ्यः क्वचित् हानिः न भवति। मृत्योरन्तरं शरीरस्य अङ्गानां भौतिकस्य आवश्यकता नास्ति, अतः वर्तमानसमये शरीरस्य अङ्गानां दानं कर्तुम् उद्युक्तः भूत्वा शरीरस्य अखण्डतायाः प्रतिषेधः न भवति। यदि कश्चित् अंगदानकर्ता भवति, तदा अपि तस्य प्राणरक्षणार्थं सर्वप्रयत्नाः क्रियन्ते {अङ्गदानस्य सामान्यप्रश्नेषु} । राज्यं नागरिकानां हितकारीय कृत्याणि निवेदयितुं अधिकं उचितं भवति यदि नागरिकानां कृते न्यूनं व्ययम् भवति। अतः राज्यं जनानां सुरक्षा-बेल्टाः परिधानं कर्तुं शक्नोति, किन्तु नागरिकान् अनुसंधान-विषयानां कृते न अनुबन्धितुं शक्नोति । न चैवं, न चैवं, न चैवं, न चैवं, न चैवं, न चैवं, न चैवं, न चैवं, न चैवं, न चैवं, न चैवं, न चैवं, न चैवं, न चैवं, न चैवं, न चैवं, न चैवं, न चैवं, न चैवं, न चैवं, न चैवं, न चैवं, न चैवं, न चैवं, न चैवं, न चैवं, न चैवं, न चैवं, न च। |
test-health-hdond-con02a | अस्मिन् प्रणालीयां जनाः भूतकालस्य निर्णयस्य कृते दण्डं प्राप्नुवन्ति, यान् ते इदानीं न पुनर्निर्धारयितुं शक्नुवन्ति। अस्य नीतियाः अधिकाधिकं सूत्रं दाता स्थितिः आकलनं करोति, येन एव निर्धारयितुं शक्यते यत् रोगी अंगस्य आवश्यकतापूर्वम् पंजीकृत-दाते आसीत् वा न। अतः अस्वस्थः व्यक्तिः भूतकालस्य दानं न कर्तुं कृतः निर्णयः प्रामाणिकतया पश्चाद्भूत्वा, किन्तु भूतकालस्य कृत्यस्य प्रायश्चित्तं कर्तुं साधनं न प्राप्नोति, इति दुःखद स्थितिः प्राप्नोति। नागरिकानां समक्षे एतादृशस्य स्थितिः प्रवर्तते, न केवलं तेषां जीवनस्य साधनानां अर्थपूर्णतया लोपः भवति, अपितु तेषाम् मनोवैज्ञानिकं दुःखम् अपि भवति। न केवलं ते जनयन्ति यत् भूतकालस्य निष्क्रियः निर्णयः दातृगणस्य रूपे पंजीकृतं न कर्तुम्, तेषां विनाशः कृतः, परन्तु राज्यं तेषां कृते नित्यं कथयति यत् इदं उचितं च वर्तते। |
test-health-hdond-con04a | अनेके धर्मः यथा- कश्चित् रूढिधर्मः, मृत्योरन्तरं शरीरं न ददाति इति निर्दिष्टं कुर्वन्ति। धर्मस्य आजादीनां विरुद्धं धर्मस्य आस्थायाः विरुद्धं जनानां जीवनरक्षाय उपचारस्य प्राधान्यं न्यूनं कर्तुं धोक्यात् दृढतया दबावयितुं योजनानि निर्मातुं व्यवस्था अस्ति। इत्थं प्रवर्त्तते यत्, ईश्वरेषु न किञ्चिदपि धर्मः अस्ति, अतः ईश्वरेषु न किञ्चिदपि धर्मः अस्ति। यद्यपि कस्यचित् धर्मस्य अनुयायिनः अंगदानं प्रतिषेधन्ति, तथापि शरीरस्य अंगान् प्रत्यारोपितुं प्रतिषेधन्ति इति वक्तुं शक्यते, तथापि वस्तुतः इदं न भवति। शिन्टोधर्मस्य च केचन अनुयायिनः अंगान् शरीरात् निष्कासितुं प्रतिषेधन्ति, किन्तु शरीरस्य अंगान् प्रत्यारोपितुं अनुज्ञातवन्तः। |
test-health-hdond-con03a | न च दाताभ्यः अंगं प्रतिषेधः अतिशयेन बाध्यकारी भवति। राज्यस्य कृते अंगदानस्य अनिवार्यतायाः समाजस्य सहनशीलतायाः परे इति उचिततया दृष्टम्। यतो हि मृत्योरन्तरं शरीरस्य अवयवानां कृते यत् क्रियते, तत् सहितं शरीरस्य अखण्डतायाः अधिकारः सर्वोपरि सम्मानेन रक्षणीयः {UNDHR - Article 3 re security of person}। शरीरं तु सर्वात्मा मूलमस्ति। शरीरस्य भागं दानं न कुर्वन् यः कश्चित् प्राणान् प्रति धमकयति, सः प्रणाली निर्मिता, किन्तु सः प्रणाली पूर्णतया अनिवार्यं बनाय केवलम् अल्पं भिन्नम् अस्ति। राज्यस्य लक्ष्यः वस्तुतः एक एव अस्ति: जनान् स्वस्य अंगान् समाजेन हितकरं मन्यमानस्य प्रयोजनस्य कृते दानं कर्तुम् बाध्यकर्तुम् । अयं शरीरस्य अधिकारस्य घोरं उल्लंघनम् अस्ति । |
test-health-ppelfhwbpba-con02b | यद्यपि बहुभिः जनाः आंशिक-जन्म-अवसर्जनस्य विरोधिनः सामान्यतया गर्भपातस्य विरोधिनः सन्ति, तथापि एतयोः मध्ये किमपि आवश्यकं लिङ्गं नास्ति, यतः आंशिक-जन्म-अवसर्जनः गर्भपातस्य विशेषेण भयानकरूपः वर्तते। अस्मिन् विषये पूर्वमेव स्पष्टीकृतानि कारणानि सन्ति - अर्धजन्मादि शिशुं जानबुद्ध्या हत्यारूपेण आक्रमणं क्रियते, यस् य परिणामः दुःखं च भवति इति वयं निश्चयेन जानीमः। अस्मिन् प्रकरणे कस्यापि प्रकारस्य वादः न भवति, अतएव आंशिक-जन्म-अवच्छेदः अतीव भयानकः, अतीव अप्रामाणिकः च अस्ति । |
test-health-dhgsshbesbc-pro02b | न हि तत्कर्मकरः वर्तमानेषु कार्यकर्तारं न कथयितुं शक्नोति - सः कथयितुं शक्नोति, किन्तु न इच्छति। ते निर्णयं कुर्वन्ति यत् तेषां हिते किं भवेत् (अतः अपि विचार्यन्ते यत् प्रकरणे किं भवेत्) - दुःखदम् , यत् प्रायः तस्य दशायाः विषये मौनम् अकुर्वन्ति। |
test-health-dhgsshbesbc-pro02a | अयम् एव कर्मधारयः हितम् एव एव हि HIV-पोजिटिव्हः कर्मचारी हितम् एव हि । इदानीं यद्यपि अनेकदेशेषु एच.आइ.वी.संक्रमितानां कृते कार्यकर्तृणां निष्कासनं अवैधम् अस्ति, तथापि पूर्वपक्षपाती नियोक्ताः दावयन्ति यत्, यदा तेभ्यः कर्मकर्तृभ्यः निष्कासनं कृतम्, तदा तेभ्यः न ज्ञातम् आसीत् यत् तेषां नियोक्ता एच.आइ.वी.संक्रमितः आसीत्, अतः तेभ्यः अन्यकारणात् कार्यकर्तृभ्यः निष्कासनं कृतम् । तदनन्तरं कर्मचारी यत्किमपि जानाति स्म तत्प्रमाणं ददातु चेष्टते, यत्किंचित् अतीव कठिनम् भवति। नियोक्ताः श्रमिकस्य विषये ज्ञापितेभ्यः सूचनाभ्यः अनन्तरं श्रमिकस्य प्रति न्यूनतमं सम्यक् सम्यक् सहानुभूतिः च प्रदर्शयितुं अपेक्षन्ते। [1] नागरिक अधिकार विभाग, प्रश्न उत्तरः अपाङ्गतायुक्ताः अमेरिकी-अधिकारः तथा एच.आई.वी/एड्स-संक्रमितानां अधिकारः, अमेरिकी न्याय विभागः, |
test-health-dhgsshbesbc-pro01b | नियोक्ताः स्वेच्छया कर्मचारिणां वेतनं न ददाति। नियोक्ताः स्वेच्छायाः अनुसारं अवकाशं न ददन्ति। नियोक्ताः स्वेच्छायाः कारणात् स्वास्थ्यस्य सुरक्षायाः सुरक्षायाः च पालनं न कुर्वन्ति। नियोक्ताः स्वेच्छया कर्मकर्तृणां अधिकारानां उल्लंघनं कुर्वन्ति, समाजः च तान् एवम् एव कर्तुं निवारयति यतः व्यवसायस्य (आणि समग्रं अर्थतन्त्रस्य) लाभः अधिकारानां उल्लंघनात् उत्पन्नानां हानिकारकानां हानिकारकानां अपेक्षां न भवति। अधिकांशं जनाः ये एचआईवी रोगस्य उपचारं कुर्वन्ति ते अन्यः कार्यकर्तृभ्यः अपि कमः उत्पादकानि न भवन्ति - ५८% जनाः एव मन्यन्ते यत् एचआईवी रोगस्य कार्यकर्तृषु प्रभावः न भवति । [1] [1] पीबॉडी, रोजर, एचआईवी रोगाः रोजगारस्य विषये क्वचित् समस्याः उत्पादयन्ति, किन्तु भेदभावः अद्यापि यूके-देशे वास्तविकता अस्ति, एड्सम्याप, २७ अगस्त २००९, |
test-health-dhgsshbesbc-pro04b | एते सर्वे ध्येयाः प्राप्तुं शक्यते, कर्मचाः स्वेच्छया नियोक्ताः प्रति स्वेच्छया एच.आई.वी. स्थितिः न अवगन्तुं शक्नुवन्ति। अस्मिन् विषये देशे च क्षेत्रीय चिकित्सा साङ्ख्यिकीयाः अध्ययनं कृत्वा समस्यायाः परिमाणं सहसा ज्ञातुं शक्यते। उदाहरणार्थं, दक्षिण अफ्रिके खनन-कम्पानिन्स् अलंकृत-कार्यक्रमाः पूर्वपक्षपातीनां विरुद्धं युद्धं कृत्वा, रोगिणः कर्मचारीः उपचारं कुर्वन्ति, येषां विषये बाध्यतायाः खुलासा न भवति। |
test-health-dhgsshbesbc-con03b | अनेन च किञ्चिदपि कार्यम् भवति, सरकारस्य कार्यम् एव यत् जनान् एव शिक्षयितुं चेष्टते यत् एतेन कार्यम् अतीव खतरनाकम् अस्ति, येन एतेन कार्यम् न्यूनं भवेत् । तथापि, अधिकाः जनाः स्वजीवने, स्वस्वास्थ्ये च स्वकार्यस्य अपेक्षां कुर्वन्ति, यानि च अयोग्यनिष्कासनानि प्रतिरोधयित्वा नियमनं संरक्षितुं अपेक्षते । |
test-health-dhgsshbesbc-con02a | अज्ञानस्य च पूर्वाग्रहस्य च जोखिमः अति उच्यते। अज्ञानं एड्स-पीडितानां, एचआईवी-सङ्क्रमितानां च प्रति अतीव दुर्व्यवहारं करोति । यूके-देशे पञ्चमतः पुरुषः यः कार्यक्षेत्रे स्वस्य एचआईवी-सङ्क्रमणस्य विषये सूचितवान्, सः एचआईवी-भेदभावस्य अनुभवं करोति । [1] अस्य प्रस्तावस्य उद्देश्यः एच.आई.वी. संक्रान्तानां श्रमिकानां बहिष्करणं दुर्व्यवहारं च संस्थापितं च विस्ताराय यत् यदा जनाः तेषां स्थितिः जानन्ति तदा एव एव भवति। यदि च पूर्वग्रहणाद् प्रेरितं न भवेत् तर्हि सहकारिणः सहसा अतिशयेन सतर्कतायाः उपायं कुर्वन्ति, ये चिकित्सादृष्ट्या अनावश्यकानि सन्ति, तथा च अनवस्थायां संक्रमणेन भयम् उत्प्रेरितवन्तः सन्ति। अपि च, बहवः एच.आइ.वी. संक्रमिताः जनाः, तेषां परिजनानां समाजस्य च प्रतिपत्तौ हिंसात्मकं भवितुं न शक्नुवन्ति इति भयाद्, स्वस्य रोगस्य विषये न कथयन्ति। यदि नियोक्ताय सूचनां दातुं बाध्यता अस्ति, तदा समाचारः अपरिहार्यतया सर्वसामान्यां प्रसारयिष्यते। न च, तेषु निजतायाः अधिकारः पूर्णतः न भविष्यति। [1] पीबडी, २००९ |
test-health-dhgsshbesbc-con01a | नियोक्ताः निजी चिकित्सा सूचनायाः अधिकारं न धारयन्ति नियोक्ताः जाननस्य अधिकारं न धारयन्ति। अयं क्षेत्रः अस् ति, यत्र राज्यं न हस्तक्षेपम् कर्तुम् अधिकारः अस् ति, न च अन्येषां हस्तक्षेपम् कर्तुम् अधिकारः अस् ति। नियोक्ताः जानन्ति यत् तेषां कर्मचारीणां कार्यम् सन्तुष्टं वा अपृच्छं भवति - किं च अन्यत्र ज्ञातुम् आवश्यकीयम् ? यदि नियोक्ताः एतद् अवगच्छन्ति तर्हि तेभ्यः कर्मचारिभ्यः विमोचनं कर्तुं शक्नुवन्ति - अतएव अनेकेषु कर्मचारिषु कर्मचारिभ्यः कथयितुम् असमर्थम् अस्ति । यदि श्रमिकान् स्व-हृदये एच.आइ.वी. संक्रमणं कृतवन्तः इति प्रकटयितुं बाध्यन्ते तर्हि योग्यतायाः सिद्धान्तः न प्रवर्तते। यदि च न विवर्जितः, तर्हि तेषां पदोन्नतौ संभावनाः क्षीणानि भवन्ति - पूर्वाग्रहस्य कारणात्, अथवा एतादृशस्य धारणायाः कारणात् यत् तेषां करियरं तेषां स्थितिः "समाप्तम्" कृतवान् अस्ति (अयं प्रायः न भवति यतः रोगिणः रोगनिदानात् पश्चाद् कार्यम् कर्तुं, जीवनं च संपूर्णाम् कर्तुं शक्नुवन्ति; रोगनिदानात् पश्चाद् अमेरिकादेशे जीवनस्य अपेक्षया आयुः २००५ तमे वर्षे २२.५ वर्षम् आसीत्) । यदि न हताः, न च वृत्तिः प्रवर्द्धनम् न पीड्यते, सहकारिणां पक्षपातः संभवति । उत्पीडनात् कर्मचारीयाः सह सम्बद्धः वा सम्भाषणं कर्तुं अनिच्छिताः भवितुम्, अयम् एव अयम् अस्ति यत् कर्मचारी जानाति यत् सः सम्भाषणं कर्तुं शक्नोति। सः स्वयमेव निर्णयं कर्तुम् अर्हति यत् सः तस्मिन् विषये स्वं प्रकटयितुं वा न इच्छति वा न। प्रबन्धकाः इतराणां श्रमिकानां समक्षं एतादृशं सूचनां न दातुं प्रतिज्ञां कर्तुं शक्नुवन्ति, अथवा बाध्यः भवितुं शक्नुवन्ति - किन्तु एतादृशं वचनं प्रवर्तयितुं कियत् संभावना अस्ति? अतः दक्षिण अफ्रिकायाम् इव देशे अपि एतादृशम् नीतिः न अवलम्बितवती। [१] हॅरिसन्, केथ्लीन् एम. एट अल, एचआईवी निदानानन्तरं जीवन प्रत्याशा २५ राज्येभ्यः राष्ट्रीय एचआईवी निगरानी डाटायाः आधारतः, संयुक्त राज्य अमेरिका, जर्नल अफ एक्विवेस्ड इम्यून डिफिशियन्सी सिन्ड्रोम्स्, वॉल्यूम ५३ अंक १, जनवरी २०१०, |
test-health-dhiacihwph-pro02b | जेनेरिक औषधानां प्रयोगः कदाचित् मूल्य-कन्फर्मन्स् मध्ये अपयशः प्राप्नोति । औषधानां मूल्यम् घटयितुम् उद्योगे अन्तः स्पर्धा भवितुम् अपेक्षते, येन औषधानां मूल्यम् नीचम् आगन्तुं शक्यते। इरल्यान् देशे प्रतिलिपि-कृतं औषधं प्रति प्रतिलिपि-कृतं औषधं प्रति परिवर्तनेन किमपि महत् बचतं न कृतम् [१] । अतः अफ्रिकी देशः प्रतिस्पन्दः सुनिश्चितं कुर्यात् येन जेनेरिक औषधानां किंमतं साध्यं भवेत्, यत् किञ्चित् देशेषु संरक्षणाधिकारस्य निरन्तरतायाः कारणात् समस्यायाः कारणम् भवतु । [1] होगन्, एल. अन्यजातीयऔषधानां प्रयोगः स्वास्थ्यसेवायां अपेक्षितं बचतं न करोति |
test-health-dhiacihwph-pro01b | जनरिक औषधानां अधिकां पहुँचः अतिप्रकाशेन दुरुपयोगस्य च संभावनां वर्धयितुं शक्नोति । अस्मिन् रोगाणां विरुद्धं युद्धं कर्तुं हानिकारकम् प्रभावः भवति । अधिकं उपयोगं अधिकं उपयोगं प्रति करिष्यति, यस्मात् रोगस्य रोगप्रतिरोधकत्वस्य विकासः भवति [1] , यथा इदानीं प्रतिजैविकाणां विषये घटते, संयुक्तराज्ये कमतः २३,००० मृत्युः भवन्ति । [2] इदम् प्रतिरोधात्मकतायाः कृते नन्वेव औषधानां आवश्यकता भवति । अतः अफ्रिके उच्चगुणवत्तायाः जेनेरिक औषधानां उत्पादनं अविकल्पेन भवति । [1] मर्क्युरिओ, बी. विकसितदेशानां जनस्वास्थ्यसंकटस्य समाधानम्: आवश्यकऔषधानां प्राप्यते समस्याः बाधाः च पृ.२ [2] राष्ट्रीयप्रतिरक्षण-रोग-रोग-संयोजन-केन्द्रम्, प्रतिजैविकाः सर्वदा उत्तरं न ददाति, रोग-नियन्त्रण-प्रतिकार-केन्द्रम्, १६ डिसेम्बर् २०१३ |
test-health-dhiacihwph-pro04b | औषधनिर्माणकम्पानि अनुसंधान-विकास-कार्यस्य निवेशं कुर्वन्ति, तेषां निवेशस्य लाभः लभ्यते। अनुसंधान-विकास-कार्यस्य कृते बहु-कालः, धन-सम्पदः च अपेक्षितः भवति । २०१३ तमे वर्षे अनेकेषु नव औषधानां निर्मातव्यस्य मूल्यम् ५ बिलियन डॉलर इत्येतत् आसीत् । औषधस्य उत्पादनस्य विभिन्नानां चरणानां मध्ये कदाचित् अपयशः भवितुम् अपि शक्यते, यस्मात् $५ बिलियन-मूल्य-चिह्नम् अपि अधिकं भयङ्करं भवति । अतः एतेभ्यः कम्पनीयान् लाभः प्राप्तुं आवश्यकः अस्ति, यानि ते पेटन्टिन् उपयुज्यन्ते । यदि ते औषधं तत्कालं एव जेनेरिकं बनाय वा किञ्चिद् रोगाणां कृते बृहत् बाजारं प्रति अनुदानं ददति तर्हि ते महत् आर्थिकहानिं कुर्वन्ति । [1] हर्पर, एम. नवीनं औषधं निर्मातुं ५ अर्ब डलरं व्यय्यते, अतः औषधनिर्माणं परिवर्तते |
test-health-dhiacihwph-pro03a | निरुपणयुक्ताः औषधयः अफ्रिकेषु तापसस्य वृद्धिं कुर्वन्ति [2] Ibid अस्वस्थानां च औषधानां प्रसिद्धिं न्यूनं करोतु उच्चगुणवत्तायाः जेनेरिक औषधानां उपलब्धतायाः वृद्धिः अस्वस्थानां च औषधानां संख्यां न्यूनं करिष्यति। "अपि च" इत्यस्य अन्वयः अस्य उपयोगं करोड-डॉलर-मूल्यस्य वैश्विकस्य जालसाध्य-औषधस्य व्यापारः करोति । प्रतिवर्षम् अफ्रिके १००,००० जनाः नकली औषधैः मृताः भवन्ति । अफ्रिकादेशे अपि अशुद्धं औषधं, अशुद्धं औषधं च आगतम् । किमर्थं, उच्चगुणवत्तायाम् औषधानां व्यापकप्रवर्तनं आशायाः कारणम् अस्ति यत् उपभोक्ताः बाजारस्थानां विक्रेतां प्रति न आश्रयन्ति। [1] साम्बिरि, जे. |
test-health-dhiacihwph-pro04a | अप्रामाणिकः समानः पेटेंट कानून सार्वभौम रूपेण लागू करना अव्यवहारिकः एव यत् अफ्रिका देशानाम् इव दरिद्र देशानाम् अपि विकसित-विश्वस्य बाजारानाम् इव समानं मूल्यम् देयम् अपेक्ष्यते । अनेकेषु देशेषु विद्यमानस्य पेटन्ट्-नियमस्य अनुसारं, पेटन्ट्-निर्मित-औषधानां क्रयस्य मूल्यम् सार्वभौम-रूपेण एकं भवेत् । अतः अफ्रिकी देशानां कृते विकसितदेशानां बाजारमूल्यं निर्धारितं औषधं क्रयणं अतिदुःखकरं भवति। अमेरिकादेशे नौः पेटन्टेडः औषधयः सन्ति, येषां मूल्यम् २००,००० डलरम् [1] भवति । विकासशीलानां अफ्रिकीयानां देशानां कृते एव एवम् अपेक्षा अयोग्यम् अस्ति, तथा अपि एव विकासशीलानां देशानां च मध्ये शोषणात्मकं सम्बन्धं वर्धयति। सामान्यं औषधं सर्वकारेण न्यूनं मूल्यम् अस्ति अतः अस्य समस्यायाः निवारणम् भवति । [1] हर्पर, एम. विश्वेअधिकं महद् औषधम् |
test-health-dhiacihwph-con03b | एते जीवनावश्यकं औषधं पुरातनम् भविष्यति। रोगाः प्रायः उपचारप्रतिरोधं कर्तुं शक्नुवन्ति, अनेकेषु वर्तमानाः सामान्य औषधयः नपुंसकानि भवन्ति। तन्जानियादेशे ७५% स्वास्थ्यकर्मिणः अनुशंसित-स्तरात् न्यूनं मलेरिया-विरोधी औषधं ददाति स्म, यस्मात् रोगस्य औषधप्रतिरोधी रूपं प्रख्यातम् अभवत् । [1] अफ्रिकेषु नवनिर्माणं औषधं ददाति, तयोः प्रभावः एच.आइ.वी. रोगेषु अधिकः भवति, न तु २० वर्षपूर्वं औषधं ददाति, यया अस्मिन् रोगे प्रतिरोधात्मकता अस्ति। [1] मर्क्युरिओ, बी. विकसितदेशानां जनस्वास्थ्यसंकटस्य समाधानम्: आवश्यकऔषधानां प्राप्यते समस्याः अवरोधानि च |
test-health-dhiacihwph-con01b | भारतं थायलण्डं च च् यथा देशः जेनेरिक औषधानां उत्पादनं विशेषीकृतवान् अस्ति। एते देशः अफ्रिकायाः अधिकाः औषधानि ददाति। इत्थं अन्यदेशानां भारः अफ्रिकायाः स्वकीय औषधानां आपूर्तिं कर्तुं न भवति, अपि च स्वकीय अनुसंधानसंस्थायाः हानिः संभवति। भारतम् एव स्वस्त-मूल्ययुक्त-औषधानां उद्योगं निर्मितम् अस्ति । अफ्रिके जनरिक औषधानां प्रदायः महाऔषधि-कम्पानिनां विकासस्य हानिः न करिष्यति यतः इदानीं एते देशः औषधानां किमर्थं कर्तुं न शक्नुवन्ति, अतः तेषु औषधानां विक्रय-क्षेत्रं नास्ति । औषधानां अनुसंधानं क्रियते, येन विकसितदेशानां विक्रयार्थं तेषां प्रयोगः करणीयः भवेत् । अतः अफ्रिकेभ्यः प्राप्य जेनेरिक औषधानां विक्रयात् विकसतः देशेभ्यः पेटन्टेड औषधानां मूल्यम् नीचम् न भवेत् इति सुनिश्चितं कर्तुम् आवश्यकीयम् । [1] कुमारः, एस. भारतम्, अफ्रिकास्य फार्मा |
test-health-dhiacihwph-con02a | स्वस्तिकरणाय ग्राहकाः न विश्वसन्ति जेनेरिक औषधानां च मूल्यभेदः औषधं क्रयितुम् इच्छिनां जनानां मनसि विचिन्तनं जनयति । अन्योन्यं उत्पादं यथा, तर्कशास्त्रं सामान्यतया एव नियमं करोति यत् अधिकं महत् विकल्पः अधिकं प्रभावशाली भवति । संयुक्तराज्यस्य अमेरिकादेशतः अनेकेषु देशेषु जनरिक-औषधानां प्रयोगः आत्मघातस्य प्रवृत्तिः उत्प्रेरितवान् इति प्रतिवेदनं प्राप्तम् । अफ्रिकादेशे औषधानां परीक्षणं न्यूनं वर्तते, अतः एतेषां कारणैः सस्ताः औषधानां विषये जनानां अविश्वासः भवति । [1] चाइल्ड्स, डी. जेनेरिक् औषधयः खतरनाकभेदः? [1] Mercurio,B. विकसितदेशानां जनस्वास्थ्यसंकटस्य समाधानम्: आवश्यकऔषधानां प्राप्यते समस्याः अवरोधानि च |
test-health-dhiacihwph-con03a | बहुषु औषधौ एच्.आइ.वि. , मलेरिया, कर्करोगादिषु बहुषु औषधौ एव एव एव औषधौ सन्ति, यानि लक्षाधिकानि निर्मिताः सन्ति [1] । अनेन उच्चगुणवत्तायाः जेनेरिक औषधानां प्रदायस्य आवश्यकता न भवति यतः औषधानां स्रोतः सहसा उपलभ्यते। मलेरिया रोगस्य प्रभावपूर्ण उपचारं, रोगनिवारणविधिना सह संयोज्य, २००० तमवर्षात् आरभ्य अफ्रिकादेशे मलेरिया रोगेण मृत्युः ३३% घटितः इति परिणामः प्राप्तः [२] । अफ्रिके एव औषधं सुलभं भवति, अतः अफ्रिके औषधानां उत्पादनं न करणीयम् इति प्रमाणं दातुं शक्नुमः। [1] टेलर, डी. जेनेरिक-औषधम् अफ्रिकायाः समाधानम् न आवश्यकम् [2] विश्वस्वास्थ्यसंस्था मलेरियायाः १० तथ्यानि, मार्च २०१३ |
test-health-ahiahbgbsp-pro02b | एतस्य साङ्ख्यिकस्य अर्थस्य प्रश्नः अस्ति - प्रतिषेधः जनाः एतस्य प्रयोगस्य निषेधं कर्तुं प्रवृत्तवान् वा, अथवा एतस्य निषेधस्य कृते अतिरिक्तं प्रोत्साहनं वा साहाय्यं ददाति वा? एतद् गृहे धूमपानस्य वर्धनेन सहैव निष्पन्नं भवितुम् अर्हति इति कश्चित् प्रतिपादयितुं शक्नोति। तथापि धूमपानानां सङ्ख्यां घटादयः एव लक्ष्यम् अस्ति चेत्, अन्ये उपायः अधिकं प्रभावशाली भवितुं शक्नुवन्ति। |
test-health-ahiahbgbsp-pro05a | अफ्रिकादेशे धूमपानस्य दरः अपेक्षाकृतं न्यूनः अस्ति, ८% -२७% इत्यनेन, औसततः १८% एव धूमपानं कुर्वन्ति (अथवा, तंबाकू-महामारी आरम्भिक-चरणे अस्ति) । अयं च उत्तमः, किन्तु अस्य प्रकारस्य रक्षणं तथा घटः एव आव्हानात्मकः। सार्वजनिकस्थाने धूमपानस्य प्रतिषेधः तंबाखूनां व्यापकसामाजिकस्वीकारित्वं निरोधयिष्यति, यया 20 शतके उत्तरदेशे त्रिगुणं वृद्धिः अभवत् । समाधानं इदानीं प्राप्तुं शक्यते, न तु अनन्तरम्। १ कालोको, मुस्तफा, द इम्पैक्ट ऑफ तंबाकू यूज़ ऑन हेल्थ एंड सोशियो-इकोनोमिक डेवलपमेंट इन अफ्रीका , अफ्रिकी संघ आयोग, 2013, पृ. ४ २ बिल एंड मेलिंडा गेट्स फाउंडेशन, What we do: Tobacco control strategy overview, बिल एंड मेलिंडा गेट्स फाउंडेशन, no date, |
test-health-ahiahbgbsp-pro01b | धूमपानसम्बद्धरोगाणां उपचारार्थं स्वास्थ्यसेवायाः व्ययस्य आधारतः राज्यं धूमपानं कमं कुर्वन्ति इति तर्कः अतिसरलः वर्तते। धूमपानं चिकित्साखर्चेषु अपि योगदानं ददाति, तथापि करप्रवर्तनं अस्य समतोल्यं कर्तुं शक्नोति - २००९ तमे वर्षे दक्षिण-अफ्रिकायाः सरकारः तंबाकू-करात् ९ अर्ब रान्द (६२० मिलियन यूरो) एव लाभं प्राप्तवान् । विरोधाभासतः धूमपानं कमः, अन्यप्रयोजनाय कमः धनम् उपार्जितुं शक्नोति । यूरोपेषु केषु देशेषु तंबाकूकरणाय स्वास्थ्यसम्बद्धव्ययस्य मात्रा वर्धते। १ अमेरिकन कर्करोगसङ्घः, तम्बाकस्य करस्य सफलतायाः कथाः दक्षिण-अफ्रिका, tobaccofreekids.org, अक्टोबर् २०१२, २ बीबीसी न्यूज, धूम्रपानरोगस्य NHS £५Bn लागत, बीबीसी न्यूज, २००९, |
test-health-ahiahbgbsp-pro05b | किं साम्प्रतं अफ्रिकी देशानां कर्तव्यम् धूमपानं परित्यक्तुम्? धूमपानं न करणीयम् इति निर्णयः अफ्रिकायाः जनानां समवेतः व्यक्तिगतः दायित्वः अस्ति - नीतिः एतद् प्रतिपादयितुम् आवश्यकी अस्ति । |
test-health-ahiahbgbsp-pro04b | अहं तंबाक् च् याः विषये अपि चिन्तयामि। अन्योन्यक्षेत्रेषु अपि श्रमस्य दुरुपयोगः भवति - किन्तु इदम् एव तर्कम् अस्ति यत् श्रमस्य संरक्षणं वर्धयितुं आर्थिकविकासं च करणीयम्, न तु आर्थिकस्व-प्रतिकारकानि घायनेः। |
test-health-ahiahbgbsp-pro03a | सार्वजनिकस्थानानि च धूमपानस्य निषेधः सरलः भवति - अयं कार्यः स्वत एव भवति, अतः कस्यचित् जटिलस्य उपकरणस्य अथवा अन्यस्य विशेषस्य प्रक्रियेण आवश्यकता नास्ति । सार्वजनिकस्थानानां अन्यः उपयोगकर्ता च तत्र कार्यकर्तारो अपि अस्य प्रवर्तनं कर्तुं शक्नुवन्ति। यदि एवम् पर्याप्तं परिवर्तनं भवति तर्हि स्व-प्रवर्तनं कर्तुं शक्नोति - व्यवहारस्य परिवर्तनं कृत्वा सह-सङ्गीतानां दबावस्य निर्माणं च कर्तुं शक्नोति । १ Hartocollis, Anemona, Why Citizens (gasp) are the smoking police), New York Times, 16 September 2010, (नवीनं न्यूयॉर्क टाइम्स्, १६ सेप्टेम्बर् २०१०, |
test-health-ahiahbgbsp-pro04a | तंबाकूयाः वृद्धिः घटते धूम्रपानं कमः भवति, अतः तंबाकूयाः क्रयः कमः भवति, येन तंबाकू उद्योगस्य घटः भवति। बालश्रमः (मालवीयाः ८०,००० बालकाः तम्बाकू-खेतौ कार्यम् कुर्वन्ति, येन निकोटिन-विषमणम् उद्भवितुं शक्नोति - ९०% तम्बाकू-खेतानि अमेरिकायाः महा-तम्बाकू-कार्पणस्य विक्रीताः भवन्ति) । २ एतस्य उद्योगस्य आकारं न्यूनं करणं केवलम् एकं शुभम् कार्यम् अस्ति । १ पालिट्जा, क्रिस्टिन, बालश्रमः तम्बाकूः धूम्रपान बंदूक, द गार्जियन, १४ सितम्बर २०११, २ धूम्रपानं स्वास्थ्यं च, पृ३ |
test-health-ahiahbgbsp-con03a | निषेधः अर्थव्यवस्थया अपि हानिः करिष्यति। केचन आलोचकानां मतानुसारं यूके-देशे यदा एतादृशम् प्रतिषेधम् आनीतम् तदा बारानां समापनं अभवत् । संयुक्तराज्ये अनुसंधानं प्रतिपादितम् यत् ४-१६ प्रतिशतं बेरोजगारी घटते। २ १ बीबीसी न्यूज, पार्षदिनां पबमध्ये धूमपानप्रतिषेधस्य विश्रामप्रवर्तनम्, बीबीसी न्यूज, २०११, २ पाको, माइकल आर. क्लियरिंग द हेज़? धूमपाननिषेधस्य आर्थिकप्रभावस्य नूतनः प्रमाणः , द रीजनल इकोनोमिस्ट, जनवरी २००८, |
test-health-ahiahbgbsp-con01a | पितृभक्तिकः व्यक्तिगतस्वायत्ततायाः एव अस्य वादस्य मूलभूतम् अस्ति । यदि जनाः धूमपानं कर्तुम् इच्छन्ति - तथा च सार्वजनिकस्थानस्य स्वामिना सह समस्या नास्ति - तर्हि राज्यस्य भूमिका तत्र अन्तर्भवितुं न भवति । धूमपानं खतरनाकम् अस्ति, किन्तु जनाः समाजे स्वेच्छया जोखिमं गृहीत्वा, स्वनिर्धारणेन सह जीवेयुः। धूमपानं कर्तुं जोखिमं ज्ञापयितुं केवलं तं सुनिश्चितं करणीयम्, येन सः निर्णयं कर्तुं समर्थः भवेत् । |
test-health-ahiahbgbsp-con04b | प्रत्येकं स्वकीय-अपि दोष-प्रसङ्गः अस्ति । अफ्रिकादेशे विशेषतः नाइजेरियादेशे सिगारेटस्य विक्रयस्य वर्धमानः रूपः "एकल-काठी" अस्ति । यदि विक्रेताः सिगारेट्-पैकटानि विच्छेदयन्ति तर्हि ग्राहकैः स्वास्थ्य-सम्बन्धी-अभियुक्तानि वा अन्यानि च पक्वाणि न द्रष्टव्यानि। किमर्थं वर्धते इति विचार्य, दक्षिण अफ्रिकायां करस्य कारणात् रल् अप्सिगारेट्स्, अथवा नकली सिगारेट्स्, इदम् अपि वर्धते इति विचार्य, दक्षिण अफ्रिकायां करस्य कारणात् इदम् अपि वर्धते इति विचार्य, न च शून्यसङ्ख्यायाः क्रीडायाः, एकस्मिन् समये एकात्मकेषु नीतिषु अपि अधिकः परिपालनं कर्तुं शक्यते। १. क्लुगर, २००९, २. ओलिटोला, बुकोला, दक्षिण-अफ्रिकादेशे स्व-धूम्रपानस्य उपयोगः, दक्षिण-अफ्रिकायाः जनस्वास्थ्य-सङ्घः, २६ फरवरी २०१४, ३. मिती, सिया, तम्बाकू करवृद्धयः अवैधव्यापाराय प्रोत्साहनं ददाति , डिस्पैच लाइव, २८ फरवरी २०१४, |
test-health-hgwhwbjfs-pro02b | अस्मिन् २१ शतके अस्माकं समाजः मातापितृभ्यः विद्यालयान् शिक्षकाः च प्रति दायित्वं प्रेषितवान्, अतः किमपि उचितं न भवति यत् आहारस्य विषये चिन्ताम् अपि अस्मिन् सूचीयां समाविष्टं भवेत्, यत् इदानीं अपि अतिव्याप्तं, अनिर्णायकं च वर्तते। अस्मिन् विषये वयं स्वयमेव पृच्छामः, किमर्थं बालकाः जीवनशैलीसम्बन्धि परामर्शाय विद्यालयं च गच्छन्ति, यदा किमपि स्पष्टरूपेण माता-पिताः परिवारानां च अधिकारक्षेत्रं भवति, तथा एव एव एव भारः विद्यमानः सार्वजनिकशिक्षणव्यवस्थायाः उपरि भवति? |
test-health-hgwhwbjfs-pro02a | शालाः जीवनशैलीषु चिरस्थायी परिवर्तनानि कर्तुम् उत्तमं स्थानं वर्तते। विद्यालयस्य शिक्षायाः प्रभावः वर्धते, यतो हि विद्यालयस्य कार्यः न केवलं ज्ञानस्य हस्तांतरणम्, अपितु व्यवहारस्य निर्मितीः अपि भवति, शिष्यैः ज्ञानस्य उपयोगस्य शिक्षायाः अपि महत्त्वं प्राप्नोति। [1] एतद् विस्तारितम् अधिकारम् अनुभूय विद्यालयः न केवलं स्वस्थव्यवहारसहितं विकल्पं प्रदत्तुं बाध्यः भवति, अपितु विधायकाः स्वस्थजीवनस्य आचारं प्रवर्त्तयितुं उत्तमं दबावं ददाति। साध्याः कारणानि यानि यत् अस्माकं बालकाः न केवलं माता-पिताः, अपितु विद्यालयः, तेषां पर्यावरणं च, तेषां जीवनस्य मार्गदर्शनं कर्तुम् इच्छन्ति। ते अपि युवाणां कृते नित्यं आविष्कृतं पुनः आविष्कृतं पारम्परिकं वातावरणं सन्ति, अतः व्यवहारपरिवर्तनस्य अपारः सम्भावः अस्ति। [1] फिट्जगर्लड्, ई., शिक्षणस्य नूतनं भुमिकायाः विषये कियत् ज्ञानं , न्युयोर्क टाइम्स्, २१ जनवरी २०११, ९/११/२०११ अभिगम्य |
test-health-hgwhwbjfs-pro03b | यदि इदम् सत्यम् अस्ति तर्हि विद्यार्थिनां विद्यालयानां च कृते उत्तमम् विकल्पम् उपलभ्यमानम् अस्ति। सरकारः स्वस्थभोजनस्य अनुदानं ददाति, शिक्षणाय च अभियानं करोति, येन ते स्वयमेव एव निर्णयं कर्तुं शक्नुवन्ति, न तु अनावश्यकं प्रतिबन्धं ददाति। |
test-health-hgwhwbjfs-pro01b | माध्यमेन संवेदनायाः प्रसारणं राज्यस्य किमपि हस्तक्षेपस्य दुर्बलं कारणम् अस्ति। सामान्यतः दूरदर्शनस्य वृत्तचित्रस्य वृत्तान्तस्य पृष्टे एव एव एव चेतावनी दीयते यत् अस्माकं बालकाः खतराः आगतवन्तः, तथा च सर्वेषां रोगानां सूची अपि दीयते, ये मोटापेन सह सह वर्धन्ते। किन्तु किमपि न भवति यत् स्पष्टं करणीयम् यत् किमपि एव कठोरं प्रतिषेधं किमपि कार्यम् करिष्यति यत् अस्य समस्यायाः समाधानम् करिष्यति। एते अवलोकनानि समकालीनपश्चिमसमाजस्य दुःखदसत्यं प्रकाशयन्ति - वयं स्वीकर्तुं असमर्थः अस्मद् यत् राज्यं सिविलसमाजस्य सहायतायाः समर्थनस्य विना समस्यायाः समाधानं कर्तुं असमर्थम् अस्ति । अस्मिन् समये अस्मभ्यं अस्मिन् तथ्यस्य स्वीकारः कठिनः भवति यत् स्वस्थः सक्रियः जीवनशैलीः परिवारेषु प्रवर्त्तयितुं (वा, अधिकं संभवति, प्रथमतः अवलम्बयितुं) अभिभावकानां खाल्ले उत्तरदायित्वं भवितुम् अर्हति। मेयो क्लिनिक-संस्थया प्रदत्तं परामर्शं स्पष्टं यत् केवलं वार्तालापं कर्तुं न शक्यते। बालकाः पितरौ च सह मिलित्वा तेजसा सह चलितुं, सायक्लिड् याम् अन्यः कार्यम् कुर्वन्तु। स्वस्थजीवने माता-पिताः शारीरिक-व्यायामस्य उपयोगं दण्ड-कार्यस्य वा कार्यस्य रूपे न कृतवन्तः, शरीरस्य देखभालयाः अवसरं स्वीकृतवन्तः इति महत्वपूर्णम् अस्ति [1] । अथातः, विद्यमानानां विकल्पानां पार्श्वे स्वस्थप्रदानि विकल्पानि प्रदत्तुं विद्यालयान् प्रतिषेधं न किञ्चिदपि विद्यते। वस्तुतः अनेकानि विद्यालयानि इदानीं स्वस्थ्यतरं मार्गं च्छिन्नानि, सरकारैः अथवा नियामकसंस्थाभिः बाध्यतायाः विना। [1] मेयोक्लिनिक.कॉम्, बालानां कृते फिटनेसः बालानां सोफायां निर्वहनम् , 09/10/2011 अभिगम्य |
test-health-hgwhwbjfs-con01b | अस्मिन् विषये कस्मैचित् विद्यार्थिने कस्मैचित् कारणात् अस्मिन् विषये कस्मैचित् कारणात् अस्मिन् विषये कस्मैचित् कारणात् अस्मिन् विषये कस्मैचित् कारणात् अस्मिन् विषये कस्मैचित् कारणात् अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस् अस्मिन् देशे पोषणशिक्षणस्य उत्कृष्टप्रणाली विद्यमानः अस्ति, स्वस्थजीवने महत्त्वं प्रतिपादयितुं अनेके प्रचारप्रसारप्रवर्तकः अभियानानि च सन्ति। तथापि अस्मिन् परिणामः न दृश्यते - जनानां शिक्षणं केवलं न पर्याप्तम् अस्ति। यदा अस्मिन् महामारीयां इत्येव विनाशकः सम्भावः भवति, तदा अस्मिन् महामारीयां वयं प्रत्यक्षं मुखं निधाय, सुविचारित-अपि अतिप्रयोज्य-प्रधानतायाः तर्कान् विस्मृत्वा विरोधिनः प्रस्तावित-प्रमाणं कर्त्तुं शक्नुमः। अस् माकं आवश्यकता परिणामः एव, तंबाकूविरोधे युद्धे प्राप्ताः ज्ञानैः सशस्त्रः अस् माभिः इदानीं ज्ञातम् यत् बालानां लठ्ठतायाः निवारणार्थं प्रवेशस्य मर्यादाः एकं प्रमुखं साधनमस्ति। |
test-health-hgwhwbjfs-con03a | "जंक फूड" विक्रयणं विद्यालयानां वित्तपोषणस्य महत्त्वपूर्णं स्रोतसं वर्तते। अस्मिन् विषये विचारणीयः महत्त्वपूर्णः मुद्दाः अस्मिन् स्थले अस्मान् प्राप्तुं प्रेरकानां समूहः वर्तते। विद्यालयस्य मानकीकृतपरीक्षायां प्रदर्शनस्य उन्नयनं कर्तुम् प्रोत्साहनं ददाति वातावरणं विद्यमानम् अस्ति, अतः कस्यापि प्रकारेण विद्यालयस्य स्वस्य अत्यन्तं न्यूनं संसाधनं नानाविकल्पकप्रोग्राम्म्ब् वा विषयानां, यथा शैक्षिकशिक्षणम्, क्रीडा च अन्यकार्यक्रमाणां कृते निवेशयितुं प्रेरितं न भवति। [1] विडम्बनायाः कारणम् आसीत् यत् स्कुलानि स्वेच्छिकं निधिं वर्धयितुं सूप-स्नेक-विक्रेतासु वन्दिन् ति स्म । पत्रिकायाः उद्धृतम् उदाहरणम् अस्ति, यत् १९९९-२००० यावत् वर्षम् यावत् बेल्ट्स्विल्, एमडी-राज्यस्य एकं उच्चविद्यालयम् एकं शीतल-पानकम्पनीयाः सह अनुबंधेण $७२,४३८.५३, तथा स्नैक्स-विक्रेतायाः सह अनुबंधेण $२६,२२७.४९-दशलक्षं कमालयत् । लगभग १००,००० अमेरिकी-डौलरः विभिन्न-कार्यक्रमाणां कृते उपयुज्यते, यथा-कम्प्युटर्-कम्प्युटर्-कम्प्युटर्-कम्प्युटर्-कम्प्युटर्-कम्प्युटर्-कम्प्युटर्-कम्प्युटर्-कम्प्युटर्-कम्प्युटर्-कम्प्युटर्-कम्प्युटर्-कम्प्युटर्-कम्प्युटर्-कम्प्युटर्-कम्प्युटर्-कम्प्युटर्-कम्प्युटर्-कम्प्युटर्-कम्प्युटर्-कम्प्युटर्-कम्प्युटर्-कम्प्युटर्-कम्प्युटर्-कम्प्युटर्-कम्प्युटर्-कम्प्युटर्-कम्प्युटर्-कम्प्युटर्-कम्प्युटर्-कम्प्युटर्-कम्प्युटर्-कम्प्युटर्-कम्प्युटर्-कम्प्युटर्-कम्प्युटर्-कम्प्युटर्-कम्प्युटर्-कम्प्युटर्-कम्प्युटर्-कम्प्युटर्-प्युटर्-प्युटर्-प्युटर्प्युटर्प्युटर्प्युटर्प अतः स्पष्टं भवति यत् प्रस्तावितनिषेधः न केवलं अप्रभावी, अपितु विद्यालयानां, तदुपरि तेषां शिष्याणां च कृते स्पष्टरूपेण हानिकारकः अपि अस्ति। [१] एंडर्सन, पी. एम. रीडिंग, राइटिंग एंड राइज़नेट्स: आर स्कूल फाइनेंसिस कन्ट्रिब्यूटिंग टू चिल्ड्रेन स ओबेसिटी? , नेशनल ब्यूरो अफ इकोनोमिक रिसर्च, मार्च २००५, अभिगम्य ९/११/२०११ |
test-health-hgwhwbjfs-con01a | विद्यालयः स्वस्थानां विकल्पानां विषये शिक्षणं कुर्यात्, न तु छात्राणां कृते विकल्पानि कर्तुम्। यद्यपि सरकारस्य कृते बालानां लठ्ठतायाः समस्यायाः निवारणार्थं प्रयत्नः प्रलोभनीयः भवेत्, तथापि मूलतः अस्माकं बालानां निर्णये परिवर्तनं कर्तुम् प्रयत्नाः क्रियन्ते, किन्तु अयम् कार्यम् अयोग्यम् अस्ति। विद्यालयस्य प्रयोजनम् शिक्षायाः अस्ति - समाजस्य सक्रियानां, उपयोगीनां सदस्यानां उत्पत्तिः। विद्यालयस्य बहुभागः समाजस्य मूल्यानां विचारानां प्रतिपादनाय भवति। पश्चिमदेशस्य बहुषु देशेषु तेषु विचारः न्यायस्य, लोकतन्त्रस्य, अभिव्यक्तिस्वातन्त्र्यस्य इत्यादीनि विचारः सन्ति। ज्ञानस्य अन्यतरस्यां पक्षे गणितस्य, इतिहासस्य, अपि च जीवविज्ञानस्य, स्वास्थ्यस्य, पोषणस्य च ज्ञानस्य हस्तांतरणम् अस्ति । अतः अस्मिन् विद्यालये विशिष्टविकल्पेषु प्रतिषेधः प्रस्तावितः, भोजनस्य विषये वा वस्त्रस्य विषये, व्यक्तेः विचारस्य विषये इत्यादीनि च, विद्यमानशिक्षणस्य अवधारणायां वास्तवं अर्थहीनः अस्ति। विद्यालयः स्वस्थ जीवनशैलीयाः महत्त्वं प्रति अधिकं ध्यानाकर्षणं करणीयम् । अस्माकं बालकाः शिक्षितवन्तः भवितव्याः यत् अस्मिन् जीवनशैलीयां केवलम् एव न भवितव्यम् यत् वयं भोजनार्थं हम्बर्गरं च भातानि खादयाम वा न खादयाम। संक्षेपतः, अयं प्रतिषेधः बालानां शारीरिकक्रियायाः, संतुलितभोजनस्य, संयमस्य च महत्त्वं शिक्षयितुं अप्राप्तः भवति। बालानां लठ्ठतायाः विषये उचितं पोषणम् जीवनशैली च प्राधान्येन भवितुम् अर्हति। किन्तु ते समाजे विकल्पस्य महत्त्वं, तथा च समाजस्य सर्वेषां स्वनिर्वाचनानां कृते उत्तरदायित्वं गृहीत्वा कार्यं कर्त्तव्या इति च ध्यानाकर्तुं शक्नुवन्ति। |
test-health-hpehwadvoee-pro02b | अपरम् अपरम् अपरम् अपरम् अपरम् अपरम् अपरम् अपरम् अपरम् अपरम् अपरम् अपरम् अपरम् अपरम् अपरम् अपरम् अपरम् अपरम् अपरम् अपरम् अपरम् अपरम् अपरम् अपरम् अपरम् अपरम् अपरम् अपरम् अपरम् अपरम् अपरम् अपरम् अपरम् अपरम् अपरम् अपरम् अपरम् अपरम् अपरम् अपरम् अपरम् अपरम् अपरम् अपरम् अपरम् अपरम् अपरम् अपरम् अपरम् अपरम् अपरम् अपरम् अपरम् अपरम् अपरम् अपरम् अपरम् अपरम् अपरम् अपरम् अपरम् अपरम् अपरम् अपरम् अपरम् अपरम् अपरम् अपरम् अपरम् अपरम् अपरम् अपरम् अपरम् अपरम् अपरम् अपरम् अपरम् अपम अपि च, यः व्यक्तिः दानं प्राप्नोति, सः अपि दोषस्य भावनां अनुभवति यत् सः जानाति यत् कश्चित् अन्यः व्यक्तिः तस् य कृते प्राणान् अर्पितुं इच् छति। अयं दोषः कदाचित् अधिकः भवेत् यत् कस्यचित् प्राणस्य रक्षणं सम्भवति, किन्तु तत् कार्यम् न करोति। [1] [1] मन्फोर्ते-रयो, सी. एट अल. मृत्युः शीघ्रं भवितुम् इच्छति: क्लिनिकल-अध्ययनानां समीक्षा। मनो-अन्कोलोजी २०.८ (२०११): ७९५-८०४ |
test-health-hpehwadvoee-pro03b | मनुष्यः सामाजिकः अपि अस्ति। यद्यपि अस् माकं शरीरं अस् माकं अधिकारः वर्तते, तथापि अस् माकं आसन्नजनानां प्रति अपि कर्तव्ये सन्ति। यदि वयं स्वजीवनं समाप्तं कर्तुम् इच् छामः, तदा अस् माकं आश्रितानां शारीरिकरूपेण वा भावनात्मकरूपेण भवितव्याः परिणामाः विचारयितव्याः। किं वयं वास्तवं निर्धारयितुं शक्नुमः यत् अस् माकं जीवनं तस् य जीवनात् न्यूनं मूल्यम् अस् ति? मानवः प्रायः सर्वान् प्रासंगिकान् सूचनां विना निर्णयान् करोति। अस्मिन् विषये यत् निर्णयः क्रियते, सः कदाचित् अज्ञानात् युक्तः भवेत्, यदि वयं तस् य विपरीतम् अपि मन्यमानाः चेत् । अस्मिन् विषये समस्यायाः एकः भागः अयम् अस् ति यत् अस् माकं निर्णयेषु यत् परिणामः भविष् यति, तत् पूर्णरूपेण बोधयितुं वा पूर्वमेव ज्ञातुं कदापि न शक्यते। |
test-health-hpehwadvoee-pro01a | अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये, "अभिप्रायः" अस्मिन् विषये, "अभिप्रायः" अस्मिन् विषये, "अभिप्रायः" अस्मिन् विषये, "अभिप्रायः" अस्मिन् विषये, "अभिप्रायः" अस्मिन् विषये, "अभिप्रायः" अस्मिन् विषये। अनेकैः चिकित्सकैः श्रुतं यत् पितरः कथयन्ति यत् ते बालस्य दुःखं न ददाति, अपितु अपिं ददाति इति। [1] अतः वृद्धजनसमुदायस्य युवजनसमुदायस्य रक्षणाय यत्र संभवति तत्र स्व-अहंकारं कर्तुम् स्वाभाविकम् एव उचितम् अपि च। यद्यपि इदम् अमूर्तम् प्रतीतम्, तथापि सांख्यिकीयदृष्ट्या तेषां पूर्वं मृत् युः संभावनाः अधिकानि सन्ति, तथा तेषां मृत् युः अपि न्यूनः भवति। तेषां जीवनस्य अनुभवः तेषां बालानां जीवनस्य अनुभवात् अधिकः भवति। ते अपि बालस्य अस्तित्वस्य कारणं कुर्वन्ति, तथा च बालस्य रक्षणाय ते कर्त्तव्याः सन्ति। [1] मन्फोर्ते-रयो, सी. एण्ड एम. वी. रोक्वे। अङ्गदानप्रक्रियाः नर्सिंग-सेवायाः अनुभवस्य आधारेण मानवतावादी दृष्टिकोनः नर्सिंग-दर्शनम् १३.४ (२०१२): २९५-३०१ |
test-health-hpehwadvoee-pro01b | जीवविज्ञानं नैतिकव्यवहारस्य निर्णयस्य दुर्बलमार्गः अस्ति। यदि वयं जीवविज्ञानस्य निर्देशं पालनं करिष्यामः तर्हि वयं पशूनां तुल्यः भविष्यामः। प्रत्येकं जनः स्वजीवनस्य अधिकारं धारयति, सः केवलं कुटुम्बस्य कारणात् एव जीवनं न गच्छति। आधुनिकसमाजस्य वयम् बालकाः जन्मावतः क्षणात् अर्थपूर्णजीवनं यापयितुं न त्यजति, यथा डार्विनवादिनः अस्मान् विश्वसन्ति, किन्तु बहुजनाः बालकाः मुक्तः भवन्तीति क्षणात् तेषां बहुमूल्यजीवनस्य अर्धम् अपि आगच्छति। |
test-health-hpehwadvoee-pro05b | जनानां आत्महत्यै प्रोत्साहनं कर्तुम्, माध्यमेन विषये ध्यानाकर्तुम् च कुतः अपि न शक्यते। यदि च कमपि ध्यानं भवति, तर्हि समस्या सञ्चारमाध्यमेन वर्तते, अतः सञ्चारमाध्यमेन परिवर्तनं कर्तुम् आवश्यकीयम्। अस्मिन् विषये समस्यायाः निवारणार्थं स् वजीवनं बलिदानं कर्तुम् असहायजनानां दायित्वं नास्ति । यदि प्रस्तावः प्रक्रियया प्रवर्तते तर्हि सरकारः सूचितं करिष्यति यत् अंगदानं रोगिणां परिजनानां समस्यायाः प्रधानं वर्तते। अतः जनाः स्वस्य अङ्गस्य दानं अजनयितुं न इच् छन् ति, यतः ते एव मन्यन्ते यत् परिवारस्य कश्चन सदस्यः तेषां कृते तत् दानं करिष्यति। बलिदानादानादिषु सर्वदा न्यूनता भवति तथा च प्रस्तावः तान् यथास्थितेषु यथास्थितेषु च न तु सामान्यं करोति। |
test-health-hpehwadvoee-pro03a | व्यक्तिगतस् वान्यायस्य अधिकारः मूलभूतमानवधिकारः, सः जीवनस्य समतुल्यः अस्ति। सः मूलभूतमानवसिद्धान्तः अस्ति यत् प्रत्येकं मानवः स्वायत्तः जन्मि। अतः अस्मिन् विश्वासः अस्ति यत् प्रत्येकं व्यक्तं स्वशरीरे अधिकारः अस्ति, अतः सः स्वशरीरे निर्णयं कर्तुम् समर्थः अस्ति। अस्मिन् विषये यत् निर्णयः भवितव्यम्, सः अस्मिन् विषये ज्ञानेन उत्पद्यते, यत् अस्मिन् विषये अस्मिन् विषये ज्ञानं अस्ति। न च कस्यचित् व्यक्तेः महत् अन्यस्य व्यक्तेः महत् न्यूनम् । यदि वयं एतस्य अधिकारस्य हननं करिष्यामः तर्हि कोऽपि पूर्णतया जीवनं यापयितुं न शक्नोति, यथा सः पूर्णतया कस्यचित् अन्यस्य जीवनं यापयितुम् इच्छति। यदि कश्चित् अन्यस्य जीवस्य स्वस्य जीवस्योपरि महत्त्वं ददाति तर्हि तस्य स्वस्य जीवस्य कृते स्वं प्राणान् अर्पितुम् स्वस्य निर्णयः भवति इति अस्य अधिकारस्य विस्तारः भवति । न च राज्यस्य निर्णयः। |
test-health-hpehwadvoee-con03b | यदि दाता जीवितं भवति तर्हि स्वेच्छया अंगदानं रक्तदानं च करणीयं भवति। दानं सर्वदा महत् निर्णयः भवति, तथा च अधिकारिणः दानदाता स्वतन्त्रः इति सुनिश्चितं कर्तुम् उपायं कर्त्तव्याः। तथापि, कस्यचित् व्यक्तस्य सम्भाविततया असुरक्षितत्वेन सहैव भवितव्यम्, तस्य हानिः मृत्युः कारणात् अधिकं न्यूनं भवति, यतः सर्वे जनाः, ये जनाः तस्य सहाय्यं कर्तुम् इच्छन्ति, तेषां हस्तिः बद्धानि सन्ति। आधुनिकचिकित्सायां अत्यन्तं सामर्थ्यं विद्यमानम् अस्ति यत् एकं व्यक्तं जीवं रक्षितुं न शक्नोति यदि सः अंगं न ददाति। [1] [1] चखोतुआ, ए. अङ्गदानस्य प्रोत्साहनं: समर्थकाः अनिष्टकाः च। प्रत्यारोपणप्रक्रियाः [Transplant Proc] 44 (2012): 1793-4. |
test-health-hpehwadvoee-con01b | अयं तर्कः स्वार्थी वर्तते, प्रेम केन प्रकारेण व्यक्तं महान् त्यागं कर्तुम् प्रेरितं करोति, तत् अपि न अवगच्छति। अस्मिन् विषये अस्मिन् सूचनायाः अपूर्णता सम्भवति, किन्तु अस्मिन् सूचनायाः समक्षे किमपि अस्ति, अस्मिन् विषये अवघडपरिस्थानां आकलनं कर्तुम् अस्मभ्यं विचारः भवति। यदि वयं एतस्य तर्कस्य अनुयायिनः भवेम, तर्हि स्वनिर्णयम् अशक्यम् भविष्यति। |
test-health-hpehwadvoee-con02a | प्राप्तेः अन्यस्य बलिः प्राप्तुं बाध्यते बहुषु प्रकरणेषु प्राप्तेः दानं स्वीकर्तुं स्थितिः न भवति । अत एव यदि सः तस्य जीवनं रक्षितुं शक्नोति, तदा अपि सः तस् य नैतिक-अभ्यासस्य प्रति आक्रमणं करोति, यस् य सः जीवितेः अपेक्षा अपि अधिकं महत्त्वं ददाति। यदि अस् माकं प्रियतमाः जनाः अस् माकं कृते एव एव एव महत् बलिदानं ददाति, तर्हि अस् माकं अधिकारः अस्ति यत् अस् माकं मतं निवारयितुं शक् नोमः। [1] इदम् अर्थम् अस्ति यत् दातायाः विकल्पः प्राप्तकर्तृकस्य विकल्पः अनभिज्ञः कृतः अस्ति, अतः प्रस्तावितरूपेण एते द्वौ स्थानौ सरलतया परिवर्तयितुं क्वचित् कारणं दृश्यते । [1] मन्फोर्ते-रयो, सी. एट अल. मृत्युः शीघ्रं भवितुम् इच्छति: क्लिनिकल-अध्ययनानां समीक्षा। मनो-अन्कोलोजी २०.८ (२०११): ७९५-८०४ |
test-health-hpehwadvoee-con04a | समाजस्य, स्वास्थ्यक्षेत्रस्य, विशेषतया चिकित्सकेण च उद्देशः स्वास्थ्यं रक्षितुम्, स्वास्थ्यं न क्षतिम् उपदिशति, स्वेच्छया अपि जीवनं समाप्तुं न साहाय्यं करोति च। अथ च मृत्युः कदाचित् किञ्चिद् अपि प्रभावितः भवति । तथापि, निरोगं व्यक्तं हन्तुं वैद्यकीयविद्यालयेषु प्रयोजनं न भवति। रोगिणां उपचारार्थं सर्वथा प्रयत्नः करणीयः किन्तु स्वस्थानां हत्युषु समाजेन सहकारिणी भवितुं न शक्यते [1] । [१] त्रैम्बले, जो. अङ्गदानस्य मृगयज्ञः वर्धमानः महामारी। कैथोलिक समाचारसंस्था, (२०१३) |
test-health-hpehwadvoee-con01a | अनेके जनाः, विशेषतया ते जनाः, ये धार्मिकसङ्घानां सदस्यः सन्ति, अस्मिन् विश्वासं कुर्वन्ति यत् अस्मिन् प्राणरक्षणं कर्त्तव्यम् अस्ति। ते कथयन्ति यत् आत्महत्यायाः कारणं कदापि उचितं न भवति, यद्यपि तस् य कारणं सुदृढं प्रतीयते। अन्येषां कृते स्वजीवनं समर्पणम् अशक्यम् अस्ति, यतः अन्यलोकानां जीवनं कियत् महत्वपूर्णम् अस्ति, अन्यलोकानां जीवनं कियत् महत्वपूर्णम् अस्ति, तस्य सम्बन्धे भवता न ज्ञातुं शक्यते। अथवा जीवनम् अमूल्यम् अस्ति, अतः अन्यजीवनं प्रति अधिकं मूल्यम् दातुं न शक्यते, अथवा जीवनम् अमूल्यम् अस्ति, किन्तु अन्यजीवनानां तुल्यम् अस्मिन् जीवनस्य मूल्यम् अभिमतं कर्तुम् अस्मभ्यं असम्भवम् अस्ति। अतएव, यदा वयं केचित् जनाः मृताः भवितुं शक्नुवन्ति इति स्वीकुर्मः, तदा व्यक्तिः स्वहस्तेषु विषयं गृहीत्वा प्रक्रियां शीघ्रं कर्तुं न शक्नोति, यतः अयं निर्णयः कदाचित् अशुद्धे आधारे कृतः भवेत्, किन्तु पुनर्निर्वाचनं न शक्यते। |
test-health-dhghwapgd-pro03b | जेनेरिक औषधानां उत्पादनं अनुमीयते, अतः वर्तमानेषु औषधानां उत्पादनं वर्धते। न च लाभस्य प्रोत्साहनं यत् पेटन्ट्-प्रत्ययः प्रददाति, औषधनिर्माण-कम्पानि न निवेशयिष्यति नव-औषधानां विकासस्य महत्-प्रक्रियायां। इयं एकं आवश्यकं व्यापार-प्रक्रिया अस्ति, यतः नवाचारस्य प्रोत्साहनार्थं पेटन्ट् आवश्यकम् अस्ति। अनेकेषु राज्येषु औषधानां अभावं न भवेत् इति हेतुः औषधानां उत्पादनस्य अधिकारान् अनुज्ञापयितुं कंपन्याः बाध्यन्ते। |
test-health-dhghwapgd-pro05a | विचारः स्वामित्वेन न भवितुम् अर्हति, अतः विशेषरूपेण जीवनावश्यकं औषधं प्रति प्रतिलिपिं कर्तुं न शक्नोति। एकस्य व्यक्तस्य विचारः, यदा सः केवलं तस्य मनसि विद्यमानः भवति अथवा सुरक्षितरूपेण गुप्तः भवति, तदा सः तस्मै स्वामित्वेन भवति। यदा सः सर्वां प्रति तस्य प्रसारं करोति, सार्वजनिकं करोति, तदा सः सार्वजनिकक्षेत्रस्य भागं भवति, यः कश्चित् अपि तस्य उपयोगं कर्तुं शक्नोति। यदि जनाः अथवा फर्मः किञ्चित् रहस्यं, यथा उत्पादनविधिं, रक्षितुम् इच्छन्ति तर्हि ते तत् स्वयमेव रक्षितुं, तेषां उत्पादानां प्रसारणस्य विषये च सावधानं भवितुम् अर्हन्ति। तथापि, कस्यचित् विचारस्य स्वामित्वस्य अपेक्षा न करणीया, यतः स्वामित्वस्य अधिकारः न अस्ति। कस्यचित् विचारस्य स्वामित्वं न प्राप्नोति। अतः औषधस्य सूत्रस्य विषये स्वामित्वस्य अधिकारस्य मान्यतां तर्कस्य विरुद्धम् अस्ति, यतः अनेन व्यक्तेभ्यः एकाधिकारस्य अधिकारः प्राप्नोति, ये कदाचित् स्वसम्पत्तौ कुशलतया वा समतायुक्तेन उपयोगं न करिष्यन्ति। भौतिकसंपत्तिः मूर्तसम्पत्तिः अस्ति, अतः मूर्तसंरक्षणैः संरक्षितुं शक्यते। विचारः एव संरक्षणस्य अधिकारं न प्राप्नोति, यतः विचारः एकवारं वक्तुम् आरभते, तदा सः सर्वसाधारणस्य अधिकारः भवति, सर्वेषां स्वामित्वम् च भवति। अस्मिन् विषये अधिकं प्रमाणं यत् औषधानां प्रयोगः जनस्वास्थ्यस्य सुधारे जनहिते एव भवति। १ फिट्जगर्लड्, ब्रायन, ऐन् फिट्जगर्लड् च। २००४ तमे वर्षे। बौद्धिकस्वामित्वः सिद्धान्ततः। मेलबर्नः लॉबुक कम्पनी। |
test-health-dhghwapgd-pro01a | वर्तमानस्य पेटन्ट् प्रणाली अन्यायपूर्णः अस्ति, एवं एव दुष्प्रवृत्तौ प्रोत्साहनं निर्मयते, येन साधारणजनानां व्ययात् महत् औषधनिर्मातृकंपानिनां लाभः भवति। वर्तमानस्य औषधनिर्मातृकम्पानिनां लाभस्य रक्षायाः च उद्देशः अस्ति। अस्य कारणम् अस्ति यत् औषधस्य पेटन्ट् सम्बन्धिषु अधिकतरानि विधानानि लोबीस् ताः लिखन्ति, तथा तेषु राजनेताः मतदानं कुर्वन्ति, येषु तेषु फर्मेषु वेतनं ददति। औषधनिर्माणस्य उद्योगः अत्यन्तं महान् अस्ति, तथा बहुषु लोकतान्त्रिकराज्येषु, विशेषरूपेण संयुक्तराज्येषु, अस्य उद्योगस्य प्रभावशाली लोबी-समूहः अस्ति । इयं विधिः विशेषेण व्यवहारेषु नानाविधानां दोषानां निवारणार्थं निर्मिता अस्ति, यानि कर्माणि करदातायाः न्यायस्य च व्ययात् अधिकं लाभं प्राप्तुं प्रयोजयन्ति। उदाहरणार्थम्, "इवरग्रीन्निङ्" इति प्रक्रियायाम् औषधनिर्माणकर्तृकाः औषधस्य वैधता समाप्तिः समीपे गता, तदा तयोः विशिष्टानां यौगिकानां वा औषधस्य विविधानां प्रकारानां प्रतिलिपिं प्रमाणीकृत्य पुनः प्रतिलिपिं प्रमाणीकृतवन्तः । इत्थं कस्यचित् पेटन्ट्-प्रमाणस्य जीवनं अनिश्चितकालम् एव वर्धयितुं शक्यते, येन फर्मः शोध-अवकाशस्य च किमपि व्ययस्य पुनर्प्राप्तेः दीर्घकालानन्तरं एकाधिकारमूल्येभ्यः ग्राहकं प्राप्तुं शक्नोति। एतदर्थे एकं हानिकारकं कारणं यत्, इयं विशेषाधिकारः उद्योगेषु नपुंसकत्वं जनयति। यदा किञ्चिदपि कर्तुम् उद्यतम् भवति, तदा केवलं स्वस्य पेटन्टेन विश्रामं कुर्वन् , तेषां कालान्तरम् प्रतीक्षां करोति, अतः सामाजिकं प्रगतिः धीम्या भवति । एतस्य प्रकारस्य पेटन्ट्-अभावस्य कारणात् उद्यमाः अग्रिमं स्थानं प्राप्तुं, लाभकारी उत्पादनाः कल्पनाः च अन्वेषणं कुर्वन् नित्यं नवीनं आविष्कारं कर्तुम् बाध्यन्ते । औषधस्य पेटन्ट् निरसनात् उत्पद्यमानानां मुक्तानां विचारानां प्रवाहः आर्थिक गतिशीलतायाः उत्थानं करिष्यति। १ फाउन्स्, थोमसः । २००४ तमे वर्षे। "सदाहरणेन विषये भयानकसत्यम्" द एजः। उपलब्धः |
test-health-dhghwapgd-pro05b | विचारः किञ्चित् प्रमाणं स्वामित्वेन प्राप्नोति। औषधस्य सूत्रस्य निर्मातनस्य कृते सृजनात्मकः प्रयासः नवीनः आसनस्य अथवा अन्यस्य मूर्तस्य सम्पत्तस्य निर्माणं यथा महानम् अस्ति। न च विशेषेण तेषां पृथक्करणं भवति तथा च विधिः एतद् प्रतिपादयितुम् आवश्यकी भवति । औषधनिर्माणकर्तृभ्यः औषधानां अधिकारं चोर्ध्वगतं कृत्वा तेभ्यः औषधानां उत्पादनं कर्तुं अनुमतीं ददाति, इदम् स्वामित्वस्य अधिकारस्य मूलभूतम् उल्लंघनम् अस्ति । |
test-health-dhghwapgd-con01b | खतरनाकानि जेनेरिक औषधानि दुर्लभानि सन्ति, यदा ते प्राप्यते तदा ते शीघ्रमेव बाजारात् निष्कासितानि भवन्ति। सामान्यं औषधं प्रति सुरक्षायाः कारणात् प्रतिषेधः केवलम् अज्ञानम् एव। यदा जनाः औषधं विक्रयितुं गच्छन्ति तदा तेषां समक्षं महत् नामस्य औषधं, सस्ताः औषधं च निवसन्ति । तयोः अधिकारः एव यत् ते कमपि खर्चं न कुर्युः, अपितु कमपि विकल्पेन निवृत्तुं शक्नुवन्ति। |
test-health-dhghwapgd-con04b | बौद्धिकस्वामित्वस्य अधिकारस्य विषये अपि संशोधनात् विकासः च निरन्तरं भविष्यति। प्रतिस्पर्धात् अग्रं गन्तुम् इच् छाः उद्यमाः अन्वेषणं कर्तुम् अपि उद्यमिताः भवन्ति । बौद्धिकस्वामिनिधिकानां ह्रासात् तेषां लाभस्य घटः स्वाभाविकः एव, यतः तेषां अमूर्तसम्पत्तिरूपेण एकाधिकारस्य अधिकारः समाप्तः भवति, अतः तेभ्यः उत्पादानां एकाधिकारस्य अधिकारात् अप्रतिबन्धित-प्रवृत्तिः न भवति। व्यापारीकरणस्य व्ययानि, यानि कारखानानाम् निर्माणं, विकसयन् बाजारं इत्यादीनि समावेशयन्ति, प्रायः कल्पस्य प्रारम्भिककल्पनायाः व्ययात् अधिकानि भवन्ति। अपि च, सामान्यं उत्पादं प्रति अधिकं ब्रान्ड् नामस्य आवश्यकता भवति। इत्थं मूलनिर्माता अपि सामान्यनिर्माताभ्यः अधिकं लाभं लभितुं शक्नोति, यदि एकाधिकारात्मक स्तरं न भवेत् तर्हि। मार्की, न्यायमूर्ति हावर्डः १९७५ तमे वर्षे। विशेषप्रश्नेषु पेटन्ट् प्रकरणं, ६६ F.R.D. ५२९। |
test-health-dhghhbampt-pro02a | यद्यपि अनेकेषु विषयेषु वैकल्पिक-रोग-चिकित्सायाः प्रभावकारितायाः विवरणानि सन्ति, तथापि तेषां मध्ये कस्यापि क्लिनिकल-परीक्षण-प्रक्रियायाः प्रभावः न प्रतीयते। सन् १९९२ तमात् परं राष्ट्रिय-कन्व्हेन्सनल-वैकल्पिक-चिकित्सा-केन्द्रः अनुसंधान-कार्यस्य कृते २.५ बिलियन-दशलक्ष-डॉलरान् व्ययत् । १९९६ तः २००३ पर्यन्तम् नेदरल्याण्ड् सरकारः अनुसंधानस्य वित्तपोषणं कृतवान् । वैकल्पिकचिकित्सायाः प्रयोगः चिकित्सायाः प्रमुख पत्रिकासु अन्यत्र च कृतः अस्ति। न केवलं सहस्रशः शोधप्रयोगाः चिकित्साप्रयोजनस्य लाभं "विकल्पिक" उपचारं तीव्ररोगाणां च प्रति न सिध्यन्ति, किन्तु गम्भीर-समीक्षा-समीक्षा-समीक्षा-समीक्षायाः अभ्यासः नियमितरूपेण तेषां प्रतिषेधं करोति। एकस्मिन् अध्ययने दोषान् विवक्ष्यामः इति सर्वम् उचितम् । वास्तवम्, अनेन प्रकारेण प्रायः वैकल्पिक चिकित्सासमुदायस्य सदस्याः वैधतायाः निवेदनां मुख्यं आधारं कुर्वन्ति। तथापि, एतादृशानां नित्यं नकारात्मकानां परिणामानां विरुद्धं संभावना विलक्षणम् अस्ति। अथ विपरीतम्, परम्परागतचिकित्सा केवलं औषधं च चिकित्सां च विहितं करोति यानि प्रमाणतः, दृढतया च, कार्य्यन्ते। |
test-health-dhghhbampt-pro03b | विकल्पानां साङ्ख्यिकी विवरणं प्राप्तुं कठिनम् अस्ति, यतः रुग्णानां प्रायः चिकित्सकाः परिवर्तन्ते, एवं स्व-चिकित्सां कुर्वन्ति च। स्पष्टतया अपि एवम् अस्ति यत् यत् किमपि उत्तरदायी व्यवसायी तत् विशिष्टक्षेत्रे विशिष्टविज्ञानाय निर्देश्यते । तथापि अनेके जनाः तथाकथितपरम्परागतचिकित्सायां संशयिनः सन्ति, एवं वैकल्पिकचिकित्साक्षेत्रे जनप्रियतायाः प्रमाणं प्राप्नोति, जीवनशैलीषु परिवर्तनं च कृतम्, प्रत्यक्षं स्वास्थ्यलाभं च कृतम्, यदि अनौपचारिकप्रमाणं विश्वस्येयम् तर्हि। उत्तरदायी व्यवसायिणः अपि सरकारानां कृत्याणां स्वागतम् कृतवन्तः, ये अनुज्ञां ददति च पूरक-विकल्प-क्षेत्रे नियमनं करोति च। यद्यपि विज्ञानं एतेषां चिकित्साप्रणालीनां लाभानां व्याख्याय संघर्षं करोति, यतः ते वाणिज्यिकचिकित्सायाः साधनानां कृते उपयुक्तं न भवति। |
test-health-dhghhbampt-pro01a | अनेके वैकल्पिकचिकित्साः यथा होमियोपथी, मिथ्याशायाम् अपि न ददाति, तथा च रोगिणः रोगस्य गम्भीरं लक्षणं दृष्ट्वा वैद्यस्य परामर्शं न कर्तुं शक्नुवन्ति। ननु वैज्ञानिकपरीक्षणैः न किञ्चिदपि न विमोचयितुं, न तु नूतनीकृतचिकित्सायाः प्रयोगं कर्तुं उचितम्। प्रथमं साइड इफेक्ट्स-सम्बन्धि विषयाणां निवारणम्, किन्तु द्वितीयं एव यत् यदि भवन्तः अधिकाम् जनाः औषधं ददति तर्हि ते अस्वाभाविकतया अपेक्षां कुर्वन्ति यत् तयोः स्थितिः उत्तमा भविष्यति। वैकल्पिकचिकित्सायाः सम्पूर्णः उद्योगः उत्पद्यत। अनेके वैकल्पिकचिकित्सायाः साधकानां मनसि निःसंदेहः सुखम् अस्ति, तथापि एतेन वस्तुतः न परिवर्तते यत् जनाः, यत् किञ्चित् द्रव्यं, यस् य विषये कश् चित् जनः अवगच् छति, तत् मूलतः सर्पतेलम् अस् ति। यद्यपि बहवः जनाः विकल्पात्मकं तथा प्रस्थापितं उपचारं कुर्वन्ति तथापि रोगिणः संख्या वर्धते, येषु सामान्य चिकित्साज्ञानं न स्वीकरोति (एतत् प्रकरणं अत्र दृश्यते) [i] यदा किञ्चित् विषये मृत्युः भवति तदा वैकल्पिक औषधानां प्राप्यत्वेन गम्भीरं नैतिकं तथा विधिविषयकं चिन्ता भवति, तथा च अनुगमनस्य च कठोरं शासनं निवारयति यत् योग्य चिकित्साविदानां अधीनं भवति। [i] डेविड गोर्स्की विकल्पिकचिकित्सायाः कारणात् मृत्युः: कः दोषः? विज्ञान-आधारित-चिकित्सा २००८। |
test-health-dhghhbampt-pro01b | बहुसंख्यकाः वैकल्पिकचिकित्सायाः अभ्यासकाः तेषां उपयोगं पारम्परिकचिकित्सायाः सह योजयितुं अनुशंसां कुर्वन्ति। तथापि रुग्णाः अधिकारः एवं विचारः सर्वोपरि अस्ति, अतः तेषां सम्मानः करणीयः। कर्करोगादिषु च, यतो हि अध्ययनं प्रस्तावानुसारं विचार्यते, अनेकेषु रोगिषु च निर्णयः भवति यत् कीमोथेरापी, एकं पीडनीयम् दीर्घकालिनं उपचारम्, यस्मिन् क्वचित् आशाजनकम् अथवा निर्णायकम् परिणामः लभते, रोगात् अपि अधिकं दुःखम् भवेत् । अवश्यम् अपि वैकल्पिकचिकित्सायाः व्ययम् अस्ति, यद्यपि अमेरिकायां अपि अन्यत्र अपि अनेकचिकित्साप्रक्रियायाः व्ययस्य तुलनायां अस्य किंचित् अपि नास्ति। अनेके पारंपरिकचिकित्सकाः औषधं विहितं कुर्वन्ति, यानि कदाचित् अनावश्यकानि न भवन्तीति वा, किमपि औषधं औषधनिर्माणकम्पानिनां वित्तियप्रवृत्तौ च्छिन्नं कुर्वन्ति। न्यायिक निर्णयः [i] अपि च, एतादृशम् अभ्यासः अद्यापि भवति; वाणिज्यिकसम्बन्धः पारंपरिकचिकित्सायाः अभ्यासं कथं प्रभावितं करोति इति न अवलोकयितुं असत्यम्। स्पष्टतया रोगीयाः आवश्यकतायाः आधारात् परामर्शः सदैव दत्तः भवेत् । तथापि, अनेकेषु स्थितौ पारम्परिकचिकित्सा अस्य सिद्धान्तस्य पालनं न करोति। न च वैकल्पिकचिकित्सायाः संसारस्य विशेषः व्यवहारः। [i] टॉम मोबर्ली। प्रोत्साहनस्य योजनाः अवैधं इति यूरोपीयन न्यायालयः कथयति जी.पी. पत्रिका २७ फरवरी २०१०। |
test-health-dhghhbampt-con03b | सः अवश्यम् अपि अधिकं च उत्तमं वित्तं प्राप्तुं क्लीनिकानां कृते उत्तमं तर्कं ददाति, विशेषरूपेण विश्वस्य (अधिकं पश्चिमे) यत्र औषधं प्राप्तुं कठिनायाः सन्ति, तत्र। अस्मिन् प्रमाणे अपि दृश्यते यत् यदा जनाः अस्मिन् विषये चिन्तां कुर्वन्ति तदा ते पारम्परिकचिकित्सायाः प्रदातेषु परामर्शं कुर्वन्ति, यानि च परिणामेण अति व्यस्तानि भवन्ति। कदाचित् अन्यत् किमपि न वदति, किन्त्वनुपयुक्तचिकित्सायाः चिकित्सकाः रोगिणां सह सम्बन्धं स्थापितुं समयं ददाति। ए एण्ड ई वार्डे अथवा सामान्यजीपी शल्यचिकित्सायां अपि एतादृशम् विलासं दुर्लभं भवति इति आश्चर्यं न भवति। |
test-health-dhghhbampt-con01b | "अपि न दुःखं कर्त्तुं शक्नोति, विकल्पान् प्रति" इति सूत्रेण एव इदम् सिद्धम्। न च किञ्चिदपि वैज्ञानिकः एव अस्मिन् विषये कथयति यत्, संशययुक्ताः उत्पादकाः, औषधोपयोगी इति ख्याताः, अपि च तेषां परीक्षणं न कृतम् , तानि उपभोगं कर्तुम् उचितम् इति । अनेकेषु प्रकरणेषु एते कमपि अप्रासंगिकं, अतिशयेन च सक्रियतया हानिकारकं सिद्धम् अभवत् । औषधस्य प्रयोगाः अद्यापि न समाप्ता इति आधारात् रोगिणः उपचाराय निरुत्तराणि कर्तुं दुःखं भवति किन्तु एतदर्थं कारणं अस्ति यत् औषधस्य प्रयोगाः न समाप्ता इति कारणात् चिकित्सकाः शतप्रतिशतं निश्चिन्तः भवितुं शक्नुवन्ति। |
test-health-dhghhbampt-con03a | वैकल्पिकचिकित्सायाः अभ्यासिनः रोगिभिः सह अधिकं समयं व्यतीतयन्ति, तेषां समग्रं ज्ञानं च लभन्ति, अतः लक्षणं न तु व्यक्तिः उपचाराय प्रवृत्तः भवन्ति। आधुनिकचिकित्सायाः व्यक्तिः न च रोगः इति न विवक्षितः, अतः प्रायः व्याप्तौ रोगस्य भागं न पश्यति। वैकल्पिकचिकित्सकाः रोगिभिः सह अधिकं समयं व्यतीतयन्ति, अतः ते व्यक्तिः एकस्मिन् एव समये एकस्मिन् एव लक्षणं दर्शयितुं शक्नुवन्ति, न तु केवलं लक्षणं दर्शयितुं। |
test-health-dhghhbampt-con02b | निश्चेष्टं कोऽपि न शङ्कयति यत् प्रकृतिः अनेकेषु औषधौ उपयुज्यमाना अस्ति - पेनिसिलिनम् एकः उदाहरणम् - किन्तु कपालस्य कणस्य च्छादनेन रसायनस्य नियमनयुक्तं मात्रायाः च्चैतेषु विषयेषु किञ्चित् एव भवति । औषधानां व्ययस्य विषये शीघ्रं चर्चां करिष्यामः - द्वितीयाया पिल्लिः कदाचित् "किञ्चिदपि व्यय"म् न भवति; प्रथमं पिल्लिः तु अनुसंधानार्थं कोटिसहस्राणि डलरानि व्यययति। संसारे एकं औषधं न विद्यते इति आधारात् पुनः पुनः एव एव प्रक्रियायाः आवश्यकता भवति । प्राचीनतरं वा अधिकं पारम्परिकं औषधं अस्ति, तेषु च अद्यापि संसारस्य बहुषु भागेषु बहुधा उपयोगः भवति इति विचारः सत्यम् अस्ति। ते एव एव इतिहासस्य कालः सन्ति, पृथ्वीतले च यत्र मानवजातिः अधिकः भागः मृत् वा मृते - सापेक्षतया सामान्यरोगाणां कारणात् दुःखपूर्णमृत्युः, यानि आधुनिकचिकित्सायाः "सफेद-कोट-युक्त-पुरुषस्य" "पिल्लि"भिः उपचाराय समर्थानि सन्ति। विज्ञानस्य संरक्षणं न भवति इति दुःखम्, किन्तु विज्ञानस्य दोषः न भवति। |
test-health-dhpelhbass-pro02b | आधुनिकं निरामयचिकित्सा अत्यन्तं लचीला च प्रभावशाली च अस्ति, तथा च यथासम्भव जीवनस्य गुणात्मकतायाः संरक्षणे साहाय्यं करोति। न च रोगाणां रोगाणां रोगाणां रोगाणां रोगाणां रोगाणां रोगाणां रोगाणां रोगाणां रोगाणां रोगाणां रोगाणां रोगाणां रोगाणां रोगाणां रोगाणां रोगाणां रोगाणां रोगाणां रोगाणां रोगाणां रोगाणां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां रोगानां जीवनं परित्यज्य सर्वदा दोषः भवति। अस्मिन् विषये भवितव्यम् अवश् यम् अस् ति, यत् अस् माकं समाजः अस् य विषये चिन्तयति यत् अस् माकं जीवनं यथासंभवं सुखकरं भवेत् । एतदर्थम् परामर्शद्वारा रोगिणां रोगाणां सहवासं कर्तुं साहाय्यं कर्तुं शक्यते। |
test-health-dhpelhbass-pro01a | प्रत्येकं मानवस्य जीवनस्य अधिकारः अस्ति, कदाचित् अस्माकं सर्वाणि अधिकारानां मध्ये मूलभूतः अधिकारः अस्ति। तथापि, प्रत्येकं अधिकारं विकल्पस्य चान्येनाभिधीयते। भाषणस्य अधिकारः मौनस्य विकल्पस्य निवारणं न करोति; मतदानस्य अधिकारः सह एव अभ्यस्तस्य अधिकारः अपि ददाति। तथैव मरणस्य अधिकारः जीवनस्य अधिकारः इति निहितः। शारीरिकदुःखस्य मनोवैज्ञानिकदुःखस्य च सहनशीलता सर्वलोकेषु भिन्न-भिन्नम् अस्ति । जीवनस्य गुणस्य निर्णयः निजी एव व्यक्तिगतः अस्ति, अतः केवलम् पीडितः एव प्रासंगिकान् निर्णयान् कर्तुं शक्नोति । [१] अयं विशेषरूपेण दानिय्येल-याम् केस-प्रकरणे स्पष्टः अभवत् । [2] रग्बी-अवस् थायाः कारणात् स् थायिकायाः विकृतिः अभवत् । सः निर्णयः कृतः यत् यदि सः जीवनं निरन्तरं यापयति तर्हि सः द्वितीय-श्रेणीयाः जीवनं यापयिष्यति, सः न इच् छति यत् सः जीवनं दीर्घायुष्यं ददाति । जनानां जीवनस्य अन्तः स्वयमेव कर्तुं शक्नोति, अतः भवता अपि अधिकारः अस्ति यत् भवता मृत्युः कदा भवितुम् अर्हति। यद्यपि आत्महत्यायाः कारणात् जीवनस्य विकल्पः न भवति, तथापि प्रायः प्रकरणेषु वैद्यसहायित-आत्महत्याः उचितः भवति, रोगिणः मृत्युः अपरिहार्यः च भवति, आत्महत्यैव अथवा रोगाधिकारेण वा इति विचार्य। अतः रोगी मृत्युं न कुर्यात्, अपितु दुःखं न कुर्यात्, मृत्युं च कुर्यात् । [१] डेरेक हम्फ्री, लिबर्टी एण्ड डेथः ए मनिफेस्टो इन् इन् इन्डिविजुअल स् रेक्टोर्स् टु च्वाइस टू डे , assistedsuicide.org १ मार्च २००५, (एक्सेस ४/६/२०११) [२] एलिजाबेथ स्टीवर्ट, पारेन्ट्स डिफेन्ड असिस्टेड सुइसेस्ड अफ पारालिसीस्ड रग्बी प्लेयर , गार्डीयन.को.यूके, १७ अक्टोबर् २००८, (एक्सेस ६/६/२०११) |
test-health-dhpelhbass-pro01b | जीवनस्य अधिकारस्य अन्यानां अधिकारानां च मध्ये तुलना नास्ति। यदा भवन्तः मौनम् अवलम्बयन्ति, तदा भवन्तः कदाचित् पश्चात् मनसि परिवर्तनं करिष्यन्ति; यदा भवन्तः म्रियन्ते तदा भवतां पुनः पुनः पुनः एव अवसरः न भवति। जीवनस्य समर्थकाः समूहः कथयन्ति यत् आत्महत्युत्पादयिषु जनाः ९५ प्रतिशतं जनाः आत्महत्युत्पादकत्वे पूर्वम् मासान् यावत् मनोविकारस्य कारणात् रोगिणः आसन् । बहुसंख्यकाः अवसादात् पीडिताः सन्ति, यानि उपचारयितुं शक्नुवन्ति। यदि तेषु अवसादस्य तथा पीडायाः उपचारः कृतः स्यात् तर्हि ते कदापि आत्महत्यं न इच्छन्ति स्म । कस्यचित् मृत्युः अपि तेषां भवितव्यविकल्पानां सर्व्वान् निरस्तान् कर्तुम् अपि भागं ददाति, अतः अकर्मकम् अपि भवति । [१] हर्बर्ट् हेन्डिन्, एम.डी., सेडक्स्ड् बाई डेथः डाक्टर्स्, पेसिन्ट्स, एण्ड असिस्टेड सुइसेद् (न्यूयॉर्क: डब्लु.डब्लु. नर्टन्, १९९८): ३४-३५. (अङ्ग्रेजीयाम् अभिगमः ४/६/२०११) |
test-health-dhpelhbass-con03b | यदि मानवजीवनस्य विनियोगः सर्वशक्तिमानस्य विशेषः क्षेत्रः स्यात्, तर्हि मानवैः स्वजीवनस्य विनियोगः कर्त्तुं तस्य अधिकारस्य अतिक्रमणं स्यात्, अतः जीवनस्य रक्षणाय यथा विनाशार्थं कार्यम् कर्त्तुम् अपि समानं अपराधम् स्यात्" [1] । यदि वयं इदं प्रस्तावं स्वीकुर्मः यत् केवलम् ईश्वरः एव जीवनं ददाति वा न ददाति, तदा चिकित्सायाः प्रयोगः कदापि न करणीयः। यदि केवलम् ईश्वरः जीवनम् दातुं शक्नोति तर्हि औषधानां शल्यक्रियाणां च प्रयोगः अपि अयोग्यः भवितुम् अर्हति। औषधैः जीवनं दीर्घायितुं शक्यते किन्तु कस्यचित् जीवनं समाप्तुं न शक्यते इति वक्तुम् पाखण्डम् अजायत। [1] डेविड ह्युम, ओफ सुइसाइड, एप्लाइड एथिक्स एड्-मध्ये उद्धृतम्। पीटर सिङ्गरः (न्यूयॉर्कः ऑक्सफोर्ड युनिवर्सिटी प्रेस, १९८६) पृ. २३ |
test-health-dhpelhbass-con01b | इदानीं चिकित्सकाः प्रायः असम्भवं स्थितिम् उपलभ्यन्ते । एकं उत्तमं वैद्यं रोगिणां सह घनिष्ठं सम्बन्धं स्थापयति, तथा च तेषां जीवनस्य उत्तमं गुणं दातुं इच्छति; तथापि, यदा रोगिणः प्रतिष्ठायुक्तं जीवनं यापयितुं शक्नोति वा गमयति, मृत्युकम् इच्छां व्यक्तं करोति, तदा ते विधिवत् सहाय्यं कर्तुं न शक्नुवन्ति। आधुनिकचिकित्सायाः कृते पीडायाः पूर्णतः निर्मूलनम् सम्भवति इति वक्तुं दुःखस्य अतिसरलीकरणं कर्त्तव्यम्। शारीरिकदुःखम् कदाचित् कमनीयम् भवति, किन्तु धीमे, दीर्घकालं यावत् यावत् यावत् यावत् मृत्योरपि अर्थपूर्णजीवनस्य क्षमतेः भावनात्मकदुःखम् भयानकम् भवति। वैद्यस्य कर्तव्यं रुग्णस्य शारीरिकं वा भावनात्मकं वा दुःखं निवारणं च। न च, तयोः विषये, यथा, "अयं रोगः" इति, "अयं रोगः" इति, "अयं रोगः" इति, "अयं रोगः" इति, "अयं रोगः" इति, "अयं रोगः" इति, "अयं रोगः" इति, "अयं रोगः" इति, "अयं रोगः" इति, "अयं रोगः" इति। जनमतसङ्ख्यायाः अनुसारं पञ्चाशत् प्रतिशतं चिकित्सकाः पूर्वमेव उचितेषु अवसरेषु चिकित्सां कुर्वन्ति। अनेकेषु जनमतसङ्ख्याषु आधे चिकित्साविभागस्य सदस्यः एतस्य विधिः बनाय इति इच्छति। [1] एतत् ज्ञात्वा, प्रक्रियायाः खुलापनं कृत्वा, यत्र नियमनं कर्तुं शक्यते, एतत् अधिकं श्रेयः भवेत् । वैद्य-रोगिणां सम्बन्धस्य वास्तविकं दुरुपयोगं, अनिच्छितमरणस्य घटनाः च तदा प्रतिबन्धयितुं सुलभं भवेत् । वर्तमाने चिकित्साप्रणाले चिकित्सकेभ्यः रोगिणां उपचारं न कर्तुं अधिकारः प्रदत्तः अस्ति । यद्यपि, सा सहायित-आत्महत्यायाः अनुमतीं कर्तुं अधिकं हानिकारकम् व्यवहारं भवितुम् अर्हति। [1] डेरेक हम्फ्री, प्रायः प्रस् तावत् प्रश्नः, Finalexit.org (accessed 4/6/2011) |
This dataset is part of the Bharat-NanoBEIR collection, which provides information retrieval datasets for Indian languages. It is derived from the NanoBEIR project, which offers smaller versions of BEIR datasets containing 50 queries and up to 10K documents each.
This particular dataset is the Sanskrit version of the NanoArguAna dataset, specifically adapted for information retrieval tasks. The translation and adaptation maintain the core structure of the original NanoBEIR while making it accessible for Sanskrit language processing.
This dataset is designed for:
The dataset consists of three main components:
If you use this dataset, please cite:
@misc{bharat-nanobeir,
title={Bharat-NanoBEIR: Indian Language Information Retrieval Datasets},
year={2024},
url={https://huggingface.co/datasets/carlfeynman/Bharat_NanoArguAna_sa}
}
This dataset is licensed under CC-BY-4.0. Please see the LICENSE file for details.